Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XLV

śrīvasiṣṭha uvāca |
athāpaśyadasau gādhiḥ svādhipīvarayā dhiyā |
antarjalastha evāntarātmanātmani nirmale || 1 ||
[Analyze grammar]

bhūtamaṇḍalaparyantagrāmopāntanivāsinām |
śvapacānāṃ striyā garbhe sthitimātmānamākulam || 2 ||
[Analyze grammar]

garbhavāsabharākrāntaṃ pīḍitaṃ pelavāṅgakam |
śvapacīhṛdaye suptaṃ svaviṣṭhāyāmivākulam || 3 ||
[Analyze grammar]

śanaiḥ pakvatayā kāle prasūtaṃ mecakacchavim |
śvapacyā prāvṛṣevābdaṃ śyāmamāvalitaṃ malaiḥ || 4 ||
[Analyze grammar]

saṃpannaṃ śvapacāgāre śiśuṃ śvapacavallabham |
itaścetaśca gacchantamutpīḍamiva yāmunam || 5 ||
[Analyze grammar]

dvādaśābdadaśāṃ yātaṃ saṃsthitaṃ ṣoḍaśābdikam |
pīvarāṃsamudārāṅgaṃ payodamiva meduram || 6 ||
[Analyze grammar]

sārameyaparīvāraṃ viharantaṃ vanādvanam |
nighnantaṃ mṛgalakṣāṇi paulindīṃ sthitimāgatam || 7 ||
[Analyze grammar]

tamālalatayevātha śritaṃ śvapacakāntayā |
stanastabakaśālinyā navapallavahastayā || 8 ||
[Analyze grammar]

śyāmayā malinākāradaśanāmalamālayā |
vanapallavayā bhūrivilāsavalitāṅgayā || 9 ||
[Analyze grammar]

vilasantaṃ vanānteṣu tayā saha naveṣṭayā |
śyāmalaṃ śyāmayā bhṛṅgaṃ bhṛṃgyeva kusumarddhiṣu || 10 ||
[Analyze grammar]

vanaparṇalatāpatre vasantaṃ vyasanāturam |
vindhyakāntāramākāramabhyāgatamivodbhaṭam || 11 ||
[Analyze grammar]

viśrāntaṃ vanakuñjeṣu suptaṃ giridarīṣu ca |
nilīnaṃ patrapuñjeṣu gulmakeṣu kṛtālayam || 12 ||
[Analyze grammar]

kiṃkirātāvataṃsāḍhyaṃ yūthikāstragvibhūṣitam |
ketakottaṃsasubhagaṃ sahakārasragākulam || 13 ||
[Analyze grammar]

lulitaṃ puṣpaśayyāsu bhrāntamadritaṭīṣu ca |
tajjñaṃ kānanakośeṣu bahujñaṃ mṛgamāraṇe || 14 ||
[Analyze grammar]

prasūtamatha śaileṣu putrānnijakulāṅkurān |
atyantaviṣamodantānkhadiraḥ kaṇṭakāniva || 15 ||
[Analyze grammar]

kalatravantaṃ saṃpannaṃ sthitaṃ prakṣīṇayauvanam |
śanairjarjaratāṃ yātaṃ vṛṣṭihīnamiva sthalam || 16 ||
[Analyze grammar]

tato bhūtagrahagrāmajanmadeśamupetya tam |
saṃsthitaṃ maṭhikāṃ parṇaiḥ kṛtvā dūre munīndravat || 17 ||
[Analyze grammar]

jarājaraṭhatāṃ yātaṃ svadehasamaputrakam |
jīrṇaṃprāyarasaśvabhratamālatarusaṃnibham || 18 ||
[Analyze grammar]

prauḍhaṃ śvapacagārhasthyaṃ kurvāṇaṃ bahubāndhavam |
krūranāmārthavacanaṃ parāṃ vṛddhimupāgatam || 19 ||
[Analyze grammar]

athāpaśyadasau gādhiryāvattasya kalatriṇaḥ |
jaraṭhaḥ śvapacebhyaśca svātmano bhramahāriṇaḥ || 20 ||
[Analyze grammar]

tatkalatramaśeṣeṇa nītamāvṛtya mṛtyunā |
āsārasalilenāśu vanaparṇagaṇo yathā || 21 ||
[Analyze grammar]

pralapatyeka evāsāvaṭavyāṃ duḥkhakarśitaḥ |
viyūtha iva sāraṅgo vigatāstho'śrulocanaḥ || 22 ||
[Analyze grammar]

dināni katicittatra nītvā śokaparītadhīḥ |
jahau svadeśaṃ saṃśuṣkapadmaṃ sara ivāṇḍajaḥ || 23 ||
[Analyze grammar]

vijahāra bahūndeśānanāsthaścintayānvitaḥ |
preryamāṇa ivānyena vātanunna ivāmbudaḥ || 24 ||
[Analyze grammar]

ekadā prāpa kīrāṇāṃ maṇḍale śrīmatīṃ purīm |
khecaro viharanśūnye sadvimānamivāmbare || 25 ||
[Analyze grammar]

nṛtyadratnāṃśukacchannamārgavṛkṣalatāṅganam |
āgulphākīrṇakusumaṃ candanāgurusundaram || 26 ||
[Analyze grammar]

sāmantairlalanābhiśca nāgaraiśca nirantaram |
svargamārgopamaṃ rājamārgamadhyamavāpa saḥ || 27 ||
[Analyze grammar]

maṇiratnakṛtāgāraṃ tatra maṅgalahastinam |
dadarśāmaraśailendramiva saṃcāracañcalam || 28 ||
[Analyze grammar]

mṛte rājani rājārthaṃ viharantamitastataḥ |
ratnajñamiva ratnārthaṃ cintāmaṇididṛkṣayā || 29 ||
[Analyze grammar]

tamasau śvapaco nāgaṃ kautukoddhurayā dṛśā |
ciramālokayāmāsa spandayuktācalopamam || 30 ||
[Analyze grammar]

ālokayantamādāya taṃ kareṇa sa vāraṇaḥ |
svakaṭe'yojayanmerustaṭe'rkamiva sādaram || 31 ||
[Analyze grammar]

tasminkaṭagate nedurjayadundubhayo'bhitaḥ |
kalpāmbuda ivākāśamadhirūḍhe mahārṇavāḥ || 32 ||
[Analyze grammar]

pūritāśo babhau rājā jayatīti janasvanaḥ |
udabhūtsaṃprabuddhānāṃ vihagānāmivāravaḥ || 33 ||
[Analyze grammar]

udabhūdbandivṛndānāṃ ghanakolāhalastataḥ |
velāvilulitāmbūnāmambudhīnāmiva dhvaniḥ || 34 ||
[Analyze grammar]

taṃ tatrāvarayāmāsurmaṇḍanārthaṃ varāṅganāḥ |
kṣīrodagatavibhrāntā laharya iva mandaram || 35 ||
[Analyze grammar]

māninyastaṃ guṇaprotairnānāratnairapūrayan |
nānāprabhāprabhātārkā velā iva taṭācalam || 36 ||
[Analyze grammar]

tuṣāraśiśirasparśaistāstaṃ hārairabhūṣayan |
śyāmā vananadīpūrairvarṣāḥ śrṛṅgamivottamam || 27 ||
[Analyze grammar]

vicitravarṇasaugandhyaiḥ puṣpairāvalayanstriyaḥ |
vanaṃ madhuśriya iva taṃ lolakarapallavāḥ || 38 ||
[Analyze grammar]

nānāvarṇarasāmodaistāstamāśu vilepanaiḥ |
alepayanprabhājālairnago'bhramiva dhātubhiḥ || 39 ||
[Analyze grammar]

ratnakāñcanakānto'sāvādade cittamātatam |
saṃdhyābhratārendunadīvyāptaṃ merurivāmbaram || 40 ||
[Analyze grammar]

bhūṣitaḥ savilāsābhirbālavallībhirāvṛtaḥ |
ratnapuṣpāṃśukākīrṇaḥ kalpavṛkṣa ivābabhau || 41 ||
[Analyze grammar]

tādṛśaṃ tamupājagmuḥ parivārasamanvitāḥ |
sarvāḥ prakṛtayaḥ phullaṃ mārgadrumamivādhvagāḥ || 42 ||
[Analyze grammar]

tā enamāsane saiṃhe tatrābhiṣiṣicuḥ kramāt |
tasminneva gaje śakramairāvata ivāmarāḥ || 43 ||
[Analyze grammar]

evaṃ sa śvapaco rājyaṃ prāpa kīrapurāntare |
āraṇyaṃ hariṇaṃ puṣṭamaprāṇamiva vāyasaḥ || 44 ||
[Analyze grammar]

kīrīkaratalāmbhojapramṛṣṭacaraṇāmbujaḥ |
sarvāṅge kuṅkumālepaiḥ saṃdhyāmbudharaśobhanaḥ || 45 ||
[Analyze grammar]

jajvāla kīranagare nāgarīgaṇavānasau |
siṃhīgaṇayutaḥ siṃho yathā kusumite vane || 46 ||
[Analyze grammar]

harihatakarikumbhonmuktamuktākalāpapraviracitaśarīraḥ śāntacintāviṣādaḥ |
aramata saha sadbhistatra bhogaiḥ sarasyāṃ ravikaramadatapto vāripūrairivebhaḥ || 47 ||
[Analyze grammar]

parivisṛtanṛpaujāḥ sarvadiksaṃsthitājñaḥ katipayadivasehāsiddhadeśavyavasthaḥ |
prakṛtibhiralamūḍhāśeṣarājanyabhāraḥ sa gavala iti nāmnā tatra rājā babhūva || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XLV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: