Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XLIV

śrīvasiṣṭha uvāca |
rāmāparyavasāneyaṃ māyā saṃsṛtināmikā |
ātmacittajayenaiva kṣayamāyāti nānyathā || 1 ||
[Analyze grammar]

jaganmāyāprapañcasya vaicitryapratipattaye |
itihāsamimaṃ vakṣye śrṛṇuṣvāvahito'nagha || 2 ||
[Analyze grammar]

astyasminvasudhāpīṭhe kosalo nāma maṇḍalaḥ |
kalpavṛkṣavanaṃ merāviva ratnagaṇākaraḥ || 3 ||
[Analyze grammar]

tatrābhūdbrāhmaṇaḥ kaścidguṇī gādhiriti śrutaḥ |
paramaśrotriyo dhīmāndharmamūrtiriva sthitaḥ || 4 ||
[Analyze grammar]

ābālyātpraviraktena cetasā sa vyarājata |
niṣkalaṅkāvadātena bhuvanaṃ nabhasā yathā || 5 ||
[Analyze grammar]

kimapyabhimataṃ kāryaṃ vinidhāya svacetasi |
bandhuvṛndādviniṣkramya tapastaptuṃ vanaṃ yayau || 6 ||
[Analyze grammar]

utphullakamalaṃ prāpa sarastatra sa viprarāṭ |
candraḥ prasannavimalaṃ tārāsāramivāmbaram || 7 ||
[Analyze grammar]

āśauridarśanaṃ tasmiṃstaporthaṃ sarasi dvijaḥ |
ākaṇṭhamambunirmagnaḥ prāvṛṭpadma ivāviśat || 8 ||
[Analyze grammar]

yayau māsāṣṭakaṃ tasya magnasya saraso'mbhasi |
vāsapaṅkajasaṃkocamanāgbhagnamukhacchaveḥ || 9 ||
[Analyze grammar]

athainaṃ tapasā taptamājagāmaikadā hariḥ |
nidāghārtaṃ ghanaḥ śyāmaḥ prāvṛṣīva dharātalam || 10 ||
[Analyze grammar]

śrībhagavānuvāca |
viprottiṣṭha payomadhyādgṛhāṇābhimataṃ varam |
abhīpsitaphalopeto jātaste niyamadrumaḥ || 11 ||
[Analyze grammar]

brāhmaṇa uvāca |
asaṃkhyeyajagadbhūtahṛtpadmakuharāline |
jagattrayekanalinīsarase viṣṇave namaḥ || 12 ||
[Analyze grammar]

māyāmimāṃ tvadracitāṃ bhagavanpāramātmikīm |
draṣṭumicchāmi saṃsāranāmnīmāndhyaikakāriṇīm || 13 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
imāṃ drakṣyasi māyāṃ tvaṃ tatastyakṣyasi cetyajaḥ |
uktvā yayāvadṛśyatvaṃ gāndharvamiva pattanam || 14 ||
[Analyze grammar]

gate viṣṇau samuttasthau jalātsa brāhmaṇeśvaraḥ |
śītalāmalamūrtitvādinduḥ kṣīrodakādiva || 15 ||
[Analyze grammar]

babhūva parituṣṭātmā darśanena jagatpateḥ |
darśanasparśanairindorutphullamiva kairavam || 16 ||
[Analyze grammar]

athāsya katicittasmindivasā niryayurvane |
harisaṃdarśanānandavato brāhmaṇakarmaṇā || 17 ||
[Analyze grammar]

ekadārabdhavānsnānaṃ sarasyuditapaṅkaje |
cintayanvaiṣṇavaṃ vākyaṃ maharṣiriva mānase || 18 ||
[Analyze grammar]

atha snānavidhāvantarjalameṣa cakāra ha |
sakalāghavighātārthaṃ parivartamivātmanā || 19 ||
[Analyze grammar]

antarjalavidhau tasminvismṛtadhyānamantradhīḥ |
paryastasaṃvitprasaraḥ so'paśyajjalamadhyataḥ || 20 ||
[Analyze grammar]

mṛtamātmānamātmīye sadane śocyatāṃ gatam |
patitaṃ vātavegena kandarāntariva drumam || 21 ||
[Analyze grammar]

prāṇāpānapravāheṇa muktamantamupāgatam |
saṃśāntāvayavaspandaṃ nirvāta iva khaṇḍakam || 22 ||
[Analyze grammar]

pāṇḍurānanamāmlānaṃ vṛkṣaparṇamivārasam |
śavībhūtamivāglānaṃ chinnanālamivāmbujam || 23 ||
[Analyze grammar]

viparyastekṣaṇaṃ prātarmagnatāramivāmbaram |
sāvagrahamiva grāmaṃ sarvataḥ pāṃsudhūsaram || 24 ||
[Analyze grammar]

bāṣpaklinnamukhairdīnaiḥ karuṇākrandakāribhiḥ |
āvṛtaṃ bandhubhiḥ khinnaiḥ kurarairiva pādapam || 25 ||
[Analyze grammar]

setubhaṃgagaladvārihriyamāṇamukhābjayā |
nalinyā samadharmiṇyā bhāryayā pādayoḥ śritam || 26 ||
[Analyze grammar]

tārākrandaraṇadrephapralāpālāpalubdhayā |
mātrā gṛhītaṃ cibuke navavyañjanalāñchite || 27 ||
[Analyze grammar]

anyaiḥ pārśvagatairdīnaiḥ sravadaśrumukhairjanaiḥ |
śritaṃ galadavaśyāyaiḥ śuṣkaparṇairiva drumam || 28 ||
[Analyze grammar]

viyogabhītyā saṃyogaparihāraparairiva |
dūraṃ viprasṛtairaṅgairanātmīyairivāvṛtam || 29 ||
[Analyze grammar]

parasparamalagnābhyāmoṣṭhābhyāṃ daśanaiḥ sitaiḥ |
savirāgamivāmlānairhasantaṃ svātmajīvitam || 30 ||
[Analyze grammar]

maunadhyānamivāpannaṃ paṅkādiva vinirmitam |
aprabodhāya saṃsuptaṃ viśrāmyantamivoccakaiḥ || 31 ||
[Analyze grammar]

bāndhavākrandasaṃrambhakolāhalagatā giraḥ |
snehabhāvavicārārthaṃ śrṛṇvantamiva yatnataḥ || 32 ||
[Analyze grammar]

atha tatkālakallolapralāpākulaceṣṭitaiḥ |
sorastāḍanamūrcchotthanetravārivahāplutaiḥ || 33 ||
[Analyze grammar]

krameṇa svajanaiḥ kṣubdhaistārākrandādighargharaiḥ |
niṣkālitamamaṅgalyamapunardarśanāya vai || 34 ||
[Analyze grammar]

nītaṃ śmaśānaṃ māṃsāntravasāpaṅkakalaṅkitam |
śuṣkāśuṣkarasaklinnaṃ kaṃkālaśatasaṃkulam || 35 ||
[Analyze grammar]

gṛdhrābhracchannasūryāṃśucitājvalananistamaḥ |
śivāśivamukhajvālājālapallavitāvani || 36 ||
[Analyze grammar]

vahadraktasaritsnātamagnakaṅkogravāyasam |
raktārdratantrīprasarajālābaddhajaratkhagam || 37 ||
[Analyze grammar]

tatra te jvalane dīpte cakrustaṃ bhasmasācchavam |
bāndhavāḥ salilāpūraṃ samudrā iva vāḍave || 38 ||
[Analyze grammar]

citiścaṭacaṭāsphoṭaiḥ śavamāśu dadāha sā |
śuṣkendhanabahūcchūnajvālājālajaṭāvalī || 39 ||
[Analyze grammar]

abhyullasatkaṭakaṭāravamuktagandhavyāptāmbuvāhapaṭalo'sthicayaṃ hutāśaḥ |
dantī sarandhramiva veṇuvanaṃ samantādudvāntamedurarasaṃ dalayāṃcakāra || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XLIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: