Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XLIII

śrīrāma uvāca |
bhagavansarvadharmajña śuddhaistvadvacanāṃśubhiḥ |
nirvṛtāḥ sma śaśāṅkasya karairoṣadhayo yathā || 1 ||
[Analyze grammar]

karṇābhivāñchyamānāni pavitrāṇi mṛdūni ca |
sukhayanti gṛhītāni puṣpāṇīva vacāṃsi te || 2 ||
[Analyze grammar]

pauruṣeṇa prayatnena sarvamāsādyate yadi |
prahlādastatkathaṃ buddho na mādhavavaraṃ vinā || 3 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
yadyadrāghava saṃprāptaṃ prahlādena mahātmanā |
tattadāsāditaṃ tena pauruṣādeva nānyataḥ || 4 ||
[Analyze grammar]

ātmā nārāyaṇaścaiva na bhinnastilatailavat |
tathaiva śauklyapaṭavatkusumāmodavattathā || 5 ||
[Analyze grammar]

yo hi viṣṇuḥ sa evātmā yo hyātmāsau janārdanaḥ |
viṣṇvātmaśabdau paryāyau yathā viṭapipādapau || 6 ||
[Analyze grammar]

prahlādanāmā prathamamātmaiva svayamātmanā |
svayaiva parayā śaktyā viṣṇubhaktau niyojitaḥ || 7 ||
[Analyze grammar]

prahlādo hyātmanaivainaṃ varamarjitavānsvayam |
svatraṃ vicāragaṃ kṛtvā svayaṃ viditavānmanaḥ || 8 ||
[Analyze grammar]

kadācidātmanaivātmā svayaṃ śaktyā prabudhyate |
kadācidviṣṇudehena bhaktilabhyena bodhyate || 9 ||
[Analyze grammar]

ciramārādhito'pyeṣa paramaprītimānapi |
nāvicāravato jñānaṃ dātuṃ śaknoti mādhavaḥ || 10 ||
[Analyze grammar]

mukhyaḥ puruṣayatnottho vicāraḥ svātmadarśane |
gauṇo varādiko heturmukhyahetuparo bhava || 11 ||
[Analyze grammar]

pūrvameva balāttasmādākramyendriyapañcakam |
abhyasansarvayatnena cittaṃ kuru vicāravat || 12 ||
[Analyze grammar]

yadyadāsādyate kiṃcitkenacitkvacideva hi |
svaśaktisaṃpravṛttyā tallabhyate nānyataḥ kvacit || 13 ||
[Analyze grammar]

pauruṣaṃ yatnamāśritya prollaṅghyendriyaparvatam |
saṃsārajaladhiṃ tīrtvā pāraṃ gaccha paraṃ padam || 14 ||
[Analyze grammar]

vinā puruṣayatnena dṛśyate cejjanārdanaḥ |
mṛgapakṣigaṇaṃ kasmāttadāsau noddharatyajaḥ || 15 ||
[Analyze grammar]

guruśceduddharatyajñamātmīyātpauruṣādṛte |
uṣṭraṃ dāntaṃ balīvardaṃ tatkasmānnoddharatyasau || 15 ||
[Analyze grammar]

na harerna gurornārthātkiṃcidāsādyate mahat |
ākrāntamanasaḥ svasmādyadāsāditamātmanaḥ || 17 ||
[Analyze grammar]

abhyāsavairāgyayutādākrāntendriyapannagāt |
nātmanaḥ prāpyate yattatprāpyate na jagattrayāt || 18 ||
[Analyze grammar]

ārādhayātmanātmānamātmanātmānamarcaya |
ātmanātmānamālokya saṃtiṣṭhasvātmanātmani || 19 ||
[Analyze grammar]

śāstrayatnavicārebhyo mūrkhāṇāṃ prapalāyinām |
kalpitā vaiṣṇavī bhaktiḥ pravṛttyarthaṃ śubhasthitau || 20 ||
[Analyze grammar]

abhyāsayatnau prathamaṃ mukhyo vidhirudāhṛtaḥ |
tadabhāve tu gauṇaḥ syātpūjyapūjāmayakramaḥ || 21 ||
[Analyze grammar]

asti cedindriyākrāntiḥ kiṃ prāpyaṃ pūjanaiḥ phalam |
nāsticedindriyākrāntiḥ kiṃ prāpyaṃ pūjanaiḥ phalam || 22 ||
[Analyze grammar]

vicāropaśamābhyāṃ hi na vināsādyate hariḥ |
vicāropaśamābhyāṃ ca muktasyābjakareṇa kim || 23 ||
[Analyze grammar]

vicāropaśamopetaṃ cittamārādhayātmanaḥ |
tasminsiddhe bhavānsiddho no cettvaṃ vanagardabhaḥ || 24 ||
[Analyze grammar]

kriyate mādhavādīnāṃ praṇayaprārthanā svayam |
tathaiva kriyate kasmānna svakasyaiva cetasaḥ || 25 ||
[Analyze grammar]

sarvasyaiva janasyāsya viṣṇurabhyantare sthitaḥ |
taṃ parityajya ye yānti bahirviṣṇuṃ narādhamāḥ || 26 ||
[Analyze grammar]

hṛdguhāvāsicittattvaṃ mukhyaṃ sānātanaṃ vapuḥ |
śaṅkhacakragadāhasto gauṇa ākāra ātmanaḥ || 27 ||
[Analyze grammar]

yo hi mukhyaṃ parityajya gauṇaṃ samanudhāvati |
tyaktvā rasāyanaṃ siddhaṃ sādhyaṃ saṃsādhayatyasau || 28 ||
[Analyze grammar]

yastu bhoḥ sthitimevāsyāmātmajñānacamatkṛtau |
nāsādayati saṃmattamanāḥ sa raghunandana || 29 ||
[Analyze grammar]

aprāptātmaviveko'ntarajñacittavaśīkṛtaḥ |
śaṃkhacakragadāpāṇimarcayetparameśvaram || 30 ||
[Analyze grammar]

tatpūjanena kaṣṭena tapasā tasya rāghava |
kāle nirmalatāmeti cittaṃ vairāgyakāriṇā || 31 ||
[Analyze grammar]

nityābhyāsavivekābhyāṃ cittamāśu prasīdati |
āmra eva daśāmeti sāhakārīṃ śanaiḥ śanaiḥ || 32 ||
[Analyze grammar]

etadapyātmanaivātmā phalamāpnoti bhāṣitam |
haripūjākramākhyena nimittenārisūdana || 33 ||
[Analyze grammar]

varamāpnoti yo vāpi viṣṇoramitatejasaḥ |
tena svasyaiva tatprāptaṃ phalamabhyāsaśākhinaḥ || 34 ||
[Analyze grammar]

sarveṣāmuttamasthānāṃ sarvāsāṃ cirasaṃpadām |
svamanonigraho bhūmirbhūmiḥ sasyaśriyāmiva || 35 ||
[Analyze grammar]

apyurvīkhananotkasya karṣato'pi śiloccayam |
svamanonigrahādanyo nopāyo'stīha kaścana || 36 ||
[Analyze grammar]

tāvajjanmasahasrāṇi bhramanti bhuvi mānavāḥ |
yāvannopaśamaṃ yāti manomattamahārṇavaḥ || 37 ||
[Analyze grammar]

brahmaviṣṇvindrarudrādyāścirasaṃpūjitā api |
upaplavānmanovyādherna trāyante'pi vatsalāḥ || 38 ||
[Analyze grammar]

ākārabhāsuraṃ tyaktvā bāhyamāntaramapyajam |
kuru janmakṣayāyāśu saṃvinmātraikacintanam || 39 ||
[Analyze grammar]

saṃvedyanirmuktanirāmayaikasaṃvinmayāsvādamanantarūpam |
sanmātramāsvādaya sarvasāraṃ pāraṃ paraṃ prāpsyasi janmanadyāḥ || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XLIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: