Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XLII

śrīvasiṣṭha uvāca |
ityuktvā puṇḍarīkākṣaḥ sanarāmarakinnaraḥ |
dvitīya iva saṃsāraścacālāsuramandirāt || 1 ||
[Analyze grammar]

prahrādādivinirmuktaiḥ paścātpuṣpāñjalivrajaiḥ |
pūryamāṇo vihaṅgeśapāścātyāṅgaruhotkaraiḥ || 2 ||
[Analyze grammar]

kramātkṣīrodamāsādya visṛjya suravāhinīm |
bhogibhogāsane tasthau śvetābja iva ṣaṭpadaḥ || 3 ||
[Analyze grammar]

bhogibhogāsane viṣṇuḥ śakraḥ svarge sahāmaraiḥ |
pātāle dānavādhīśa iti tasthurgatajvarāḥ || 4 ||
[Analyze grammar]

eṣā te kathitā rāma niḥśeṣamalanāśinī |
prāhrādī bodhasaṃprāptiraindavadravaśītalā || 5 ||
[Analyze grammar]

tāṃ tu ye mānavā loke bahuduṣkṛtino'pi hi |
dhiyā vicārayiṣyanti te prāpsyantyacirātpadam || 6 ||
[Analyze grammar]

sāmānyena vicāreṇa kṣayamāyāti duṣkṛtam |
yogavākyavicāreṇa ko na yāti paraṃ padam || 7 ||
[Analyze grammar]

ajñānamucyate pāpaṃ tadvicāreṇa naśyati |
pāpamūlacchidaṃ tasmādvicāraṃ na parityajet || 8 ||
[Analyze grammar]

imāṃ prahrādasaṃsiddhiṃ pravicārayatā nṛṇām |
saptajanmakṛtaṃ pāpaṃ kṣayamāyātyasaṃśayam || 9 ||
[Analyze grammar]

śrīrāma uvāca |
pare pade pariṇataṃ pāñcajanyasvanairmanaḥ |
kathaṃ prabuddhaṃ bhagavanprahādasya mahātmanaḥ || 10 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
dvividhā muktatā loke saṃbhavatyanaghākṛte |
sadehaikā videhānyā vibhāgo'yaṃ tayoḥ śṛṇu || 11 ||
[Analyze grammar]

asaṃsaktamateryasya tyāgādāneṣu karmaṇām |
naiṣaṇā tatsthitiṃ viddhi tvaṃ jīvanmuktatāmiha || 12 ||
[Analyze grammar]

saiva dehakṣaye rāma punarjananavarjitā |
videhamuktatā proktā tatsthā nāyānti dṛśyatām || 13 ||
[Analyze grammar]

bhṛṣṭabījopamā bhūyo janmāṅkuravivarjitāḥ |
hṛdi jīvadvimuktānāṃ śuddhā bhavati vāsanā || 14 ||
[Analyze grammar]

pāvanī paramodārā śuddhasattvānupātinī |
ātmadhyānamayī nityaṃ suṣuptasyeva tiṣṭhati || 15 ||
[Analyze grammar]

api varṣasahasrānte tayevāntaravasthayā |
sati dehe prabudhyante jīvanmuktā raghūdvaha || 16 ||
[Analyze grammar]

prahrādo'ntasthayā śuddhasattvavāsanayā svayā |
bodhamāpa mahābāho śaṅkhaśabdāvabuddhayā || 17 ||
[Analyze grammar]

harirātmā hi bhūtānāṃ tasya yatpratibhāsate |
tattathaiva bhavatyāśu sarvamātmaiva kāraṇam || 18 ||
[Analyze grammar]

prabodhametu prahrādo yadaiveti vicintitam |
nimeṣādvāsudevena tadaivaitadupasthitam || 19 ||
[Analyze grammar]

ātmanyakāraṇenaiva bhūtānāṃ kāraṇena ca |
sṛṣṭyarthaṃ vapurāttaṃ hi vāsudevamayātmanā || 20 ||
[Analyze grammar]

ātmāvalokanenāśu mādhavaḥ paridṛśyate |
mādhavārādhanenāśu svayamātmāvalokyate || 21 ||
[Analyze grammar]

etāṃ dṛṣṭimavaṣṭabhya rāghavātmāvalokane |
viharāśu vicārātmā padaṃ prāpsyasi śāśvatam || 22 ||
[Analyze grammar]

duḥkhāsāravatī rāma saṃsāraprāvṛḍātatā |
jāḍyaṃ dadāti paramaṃ vicārārkamapaśyatām || 23 ||
[Analyze grammar]

prasādādātmano viṣṇormāyeyamatibhāsurā |
prabādhate na dhīrāṃstu yakṣī mantravato yathā || 24 ||
[Analyze grammar]

ātmecchayaiva ghanatāṃ samupāgatāntarātmecchayaiva tanutāmupayāti kāle |
saṃsārajālaracaneyamanantamāyājvāleha vātavalayādiva pāvakasya || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XLII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: