Yoga Vasistha [sanskrit]
223,437 words | ISBN-10: 8171101519
The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.
Chapter XLII
śrīvasiṣṭha uvāca |
ityuktvā puṇḍarīkākṣaḥ sanarāmarakinnaraḥ |
dvitīya iva saṃsāraścacālāsuramandirāt || 1 ||
[Analyze grammar]
prahrādādivinirmuktaiḥ paścātpuṣpāñjalivrajaiḥ |
pūryamāṇo vihaṅgeśapāścātyāṅgaruhotkaraiḥ || 2 ||
[Analyze grammar]
kramātkṣīrodamāsādya visṛjya suravāhinīm |
bhogibhogāsane tasthau śvetābja iva ṣaṭpadaḥ || 3 ||
[Analyze grammar]
bhogibhogāsane viṣṇuḥ śakraḥ svarge sahāmaraiḥ |
pātāle dānavādhīśa iti tasthurgatajvarāḥ || 4 ||
[Analyze grammar]
eṣā te kathitā rāma niḥśeṣamalanāśinī |
prāhrādī bodhasaṃprāptiraindavadravaśītalā || 5 ||
[Analyze grammar]
tāṃ tu ye mānavā loke bahuduṣkṛtino'pi hi |
dhiyā vicārayiṣyanti te prāpsyantyacirātpadam || 6 ||
[Analyze grammar]
sāmānyena vicāreṇa kṣayamāyāti duṣkṛtam |
yogavākyavicāreṇa ko na yāti paraṃ padam || 7 ||
[Analyze grammar]
ajñānamucyate pāpaṃ tadvicāreṇa naśyati |
pāpamūlacchidaṃ tasmādvicāraṃ na parityajet || 8 ||
[Analyze grammar]
imāṃ prahrādasaṃsiddhiṃ pravicārayatā nṛṇām |
saptajanmakṛtaṃ pāpaṃ kṣayamāyātyasaṃśayam || 9 ||
[Analyze grammar]
śrīrāma uvāca |
pare pade pariṇataṃ pāñcajanyasvanairmanaḥ |
kathaṃ prabuddhaṃ bhagavanprahādasya mahātmanaḥ || 10 ||
[Analyze grammar]
śrīvasiṣṭha uvāca |
dvividhā muktatā loke saṃbhavatyanaghākṛte |
sadehaikā videhānyā vibhāgo'yaṃ tayoḥ śṛṇu || 11 ||
[Analyze grammar]
asaṃsaktamateryasya tyāgādāneṣu karmaṇām |
naiṣaṇā tatsthitiṃ viddhi tvaṃ jīvanmuktatāmiha || 12 ||
[Analyze grammar]
saiva dehakṣaye rāma punarjananavarjitā |
videhamuktatā proktā tatsthā nāyānti dṛśyatām || 13 ||
[Analyze grammar]
bhṛṣṭabījopamā bhūyo janmāṅkuravivarjitāḥ |
hṛdi jīvadvimuktānāṃ śuddhā bhavati vāsanā || 14 ||
[Analyze grammar]
pāvanī paramodārā śuddhasattvānupātinī |
ātmadhyānamayī nityaṃ suṣuptasyeva tiṣṭhati || 15 ||
[Analyze grammar]
api varṣasahasrānte tayevāntaravasthayā |
sati dehe prabudhyante jīvanmuktā raghūdvaha || 16 ||
[Analyze grammar]
prahrādo'ntasthayā śuddhasattvavāsanayā svayā |
bodhamāpa mahābāho śaṅkhaśabdāvabuddhayā || 17 ||
[Analyze grammar]
harirātmā hi bhūtānāṃ tasya yatpratibhāsate |
tattathaiva bhavatyāśu sarvamātmaiva kāraṇam || 18 ||
[Analyze grammar]
prabodhametu prahrādo yadaiveti vicintitam |
nimeṣādvāsudevena tadaivaitadupasthitam || 19 ||
[Analyze grammar]
ātmanyakāraṇenaiva bhūtānāṃ kāraṇena ca |
sṛṣṭyarthaṃ vapurāttaṃ hi vāsudevamayātmanā || 20 ||
[Analyze grammar]
ātmāvalokanenāśu mādhavaḥ paridṛśyate |
mādhavārādhanenāśu svayamātmāvalokyate || 21 ||
[Analyze grammar]
etāṃ dṛṣṭimavaṣṭabhya rāghavātmāvalokane |
viharāśu vicārātmā padaṃ prāpsyasi śāśvatam || 22 ||
[Analyze grammar]
duḥkhāsāravatī rāma saṃsāraprāvṛḍātatā |
jāḍyaṃ dadāti paramaṃ vicārārkamapaśyatām || 23 ||
[Analyze grammar]
prasādādātmano viṣṇormāyeyamatibhāsurā |
prabādhate na dhīrāṃstu yakṣī mantravato yathā || 24 ||
[Analyze grammar]
ātmecchayaiva ghanatāṃ samupāgatāntarātmecchayaiva tanutāmupayāti kāle |
saṃsārajālaracaneyamanantamāyājvāleha vātavalayādiva pāvakasya || 25 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XLII
Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)
Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)
[યોગ વસિષ્ઠએ] 9788192776460.
Buy now!
Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)
Set of 4 Volumes; 9789383972142.
Buy now!
The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)
Set of 2 Volumes; Khemraj Edition.
Buy now!