Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XLII

śrīvasiṣṭha uvāca |
ityuktvā puṇḍarīkākṣaḥ sanarāmarakinnaraḥ |
dvitīya iva saṃsāraścacālāsuramandirāt || 1 ||
[Analyze grammar]

prahrādādivinirmuktaiḥ paścātpuṣpāñjalivrajaiḥ |
pūryamāṇo vihaṅgeśapāścātyāṅgaruhotkaraiḥ || 2 ||
[Analyze grammar]

kramātkṣīrodamāsādya visṛjya suravāhinīm |
bhogibhogāsane tasthau śvetābja iva ṣaṭpadaḥ || 3 ||
[Analyze grammar]

bhogibhogāsane viṣṇuḥ śakraḥ svarge sahāmaraiḥ |
pātāle dānavādhīśa iti tasthurgatajvarāḥ || 4 ||
[Analyze grammar]

eṣā te kathitā rāma niḥśeṣamalanāśinī |
prāhrādī bodhasaṃprāptiraindavadravaśītalā || 5 ||
[Analyze grammar]

tāṃ tu ye mānavā loke bahuduṣkṛtino'pi hi |
dhiyā vicārayiṣyanti te prāpsyantyacirātpadam || 6 ||
[Analyze grammar]

sāmānyena vicāreṇa kṣayamāyāti duṣkṛtam |
yogavākyavicāreṇa ko na yāti paraṃ padam || 7 ||
[Analyze grammar]

ajñānamucyate pāpaṃ tadvicāreṇa naśyati |
pāpamūlacchidaṃ tasmādvicāraṃ na parityajet || 8 ||
[Analyze grammar]

imāṃ prahrādasaṃsiddhiṃ pravicārayatā nṛṇām |
saptajanmakṛtaṃ pāpaṃ kṣayamāyātyasaṃśayam || 9 ||
[Analyze grammar]

śrīrāma uvāca |
pare pade pariṇataṃ pāñcajanyasvanairmanaḥ |
kathaṃ prabuddhaṃ bhagavanprahādasya mahātmanaḥ || 10 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
dvividhā muktatā loke saṃbhavatyanaghākṛte |
sadehaikā videhānyā vibhāgo'yaṃ tayoḥ śṛṇu || 11 ||
[Analyze grammar]

asaṃsaktamateryasya tyāgādāneṣu karmaṇām |
naiṣaṇā tatsthitiṃ viddhi tvaṃ jīvanmuktatāmiha || 12 ||
[Analyze grammar]

saiva dehakṣaye rāma punarjananavarjitā |
videhamuktatā proktā tatsthā nāyānti dṛśyatām || 13 ||
[Analyze grammar]

bhṛṣṭabījopamā bhūyo janmāṅkuravivarjitāḥ |
hṛdi jīvadvimuktānāṃ śuddhā bhavati vāsanā || 14 ||
[Analyze grammar]

pāvanī paramodārā śuddhasattvānupātinī |
ātmadhyānamayī nityaṃ suṣuptasyeva tiṣṭhati || 15 ||
[Analyze grammar]

api varṣasahasrānte tayevāntaravasthayā |
sati dehe prabudhyante jīvanmuktā raghūdvaha || 16 ||
[Analyze grammar]

prahrādo'ntasthayā śuddhasattvavāsanayā svayā |
bodhamāpa mahābāho śaṅkhaśabdāvabuddhayā || 17 ||
[Analyze grammar]

harirātmā hi bhūtānāṃ tasya yatpratibhāsate |
tattathaiva bhavatyāśu sarvamātmaiva kāraṇam || 18 ||
[Analyze grammar]

prabodhametu prahrādo yadaiveti vicintitam |
nimeṣādvāsudevena tadaivaitadupasthitam || 19 ||
[Analyze grammar]

ātmanyakāraṇenaiva bhūtānāṃ kāraṇena ca |
sṛṣṭyarthaṃ vapurāttaṃ hi vāsudevamayātmanā || 20 ||
[Analyze grammar]

ātmāvalokanenāśu mādhavaḥ paridṛśyate |
mādhavārādhanenāśu svayamātmāvalokyate || 21 ||
[Analyze grammar]

etāṃ dṛṣṭimavaṣṭabhya rāghavātmāvalokane |
viharāśu vicārātmā padaṃ prāpsyasi śāśvatam || 22 ||
[Analyze grammar]

duḥkhāsāravatī rāma saṃsāraprāvṛḍātatā |
jāḍyaṃ dadāti paramaṃ vicārārkamapaśyatām || 23 ||
[Analyze grammar]

prasādādātmano viṣṇormāyeyamatibhāsurā |
prabādhate na dhīrāṃstu yakṣī mantravato yathā || 24 ||
[Analyze grammar]

ātmecchayaiva ghanatāṃ samupāgatāntarātmecchayaiva tanutāmupayāti kāle |
saṃsārajālaracaneyamanantamāyājvāleha vātavalayādiva pāvakasya || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XLII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: