Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXXVI

prahlāda uvāca |
ātmā sarvapadātītaścirātsaṃsmṛtimāgataḥ |
diṣṭyā labdho'si bhagavannamastestu mahātmane || 1 ||
[Analyze grammar]

abhivandyātha cālokya ciramāliṅgyase mayā |
ko'nyaḥ syāttvadṛte bandhurbhagavanbhuvanatraye || 2 ||
[Analyze grammar]

haṃsi pāsi dadāsi tvaṃ stauṣi yāsi vivalgasi |
ayaṃ prāptosi dṛṣṭosi kiṃ karoṣi kva gacchasi || 3 ||
[Analyze grammar]

svasattāpūritāśeṣaviśva viśvajanīna bhoḥ |
sarvatra lakṣyase nityamadhunā kva palāyase || 4 ||
[Analyze grammar]

āvayorantaraṃ bhūri janmavyavahitāntaram |
adūramadya saṃpannaṃ diṣṭyā dṛṣṭo'si bāndhava || 5 ||
[Analyze grammar]

namaste kṛtakṛtyāya kartre bhartre namostu te |
namaḥ saṃsāravṛntāya nityāya vimalātmane || 6 ||
[Analyze grammar]

namaścakrājahastāya namaścandrārdhadhāriṇe |
namo vibudhanāthāya namaste padmajanmane || 7 ||
[Analyze grammar]

vācyavācakadṛṣṭyaiva bhedo yo'yamihāvayoḥ |
asatyā kalpanaivaiṣā vīcivīcyambhasoriva || 8 ||
[Analyze grammar]

tvamevānantayānantavastuvaicitryarūpayā |
bhāvābhāvavilāsinyā nityayaiva vijṛmbhase || 9 ||
[Analyze grammar]

namo draṣṭre namaḥ sraṣṭre namo'nantavikāsine |
namaḥ sarvasvabhāvāya namaste sarvagātmane || 10 ||
[Analyze grammar]

pratijanma ciraṃ bahvyo dīrghaduḥkhavatā mayā |
tvayā mayopadiṣṭena dagdhenāpahataujasā || 11 ||
[Analyze grammar]

ālokitā lokadṛśo dṛṣṭā dṛṣṭāntadṛṣṭayaḥ |
na prāptastattvayā'nena kiṃcidāsāditaṃ bhavet || 12 ||
[Analyze grammar]

sarvaṃ mṛtkāṣṭhapāṣāṇavārimātramidaṃ jagat |
nehāsti tvadṛte deva yatprāptau nābhivāñchati || 13 ||
[Analyze grammar]

devāyamadya labdho'si dṛṣṭo'syadhigato'si ca |
saṃprāpto'si gṛhīto'si namastestu na muhyasi || 14 ||
[Analyze grammar]

yo'kṣṇoḥ kanīnikāraśmijālaprotavapuḥ sthitaḥ |
deva darśanarūpeṇa kathaṃ so'tra na dṛśyate || 15 ||
[Analyze grammar]

yastvaksparśau spṛśansarvaṃ gandhaṃ tailaṃ tile yathā |
sparśamantaḥkarotyeṣa sa kathaṃ nānubhūyate || 16 ||
[Analyze grammar]

yaḥ śabdaśravaṇādantaḥ śabdaśaktiṃ parāmṛśan |
romāñcaṃ janayatyaṅge sa dūrasthaḥ kathaṃ bhavet || 17 ||
[Analyze grammar]

jihvāpallavalagnāni svaditasyāgrato'pi ca |
svadante yasya vastūni svadate sa na kasya ca || 18 ||
[Analyze grammar]

puṣpagandhānupādāya ghrāṇahastena dehakam |
ya ālokayati prītyā kasyāsau na kare sthitaḥ || 19 ||
[Analyze grammar]

vedavedāntasiddhāntatarkapaurāṇagītibhiḥ |
yo gītaḥ sa kathaṃ hyātmā vijñāto yāti vismṛtiṃ || 20 ||
[Analyze grammar]

saiveha dehabhogālī subhagāpīyamadya me |
antarna svadate svacche tvayi dṛṣṭe parāvare || 21 ||
[Analyze grammar]

tvayā vimaladīpena bhānuḥ prakaṭatāṃ gataḥ |
tvayā śītatuṣāreṇa candraḥ śiśiratāṃ gataḥ || 22 ||
[Analyze grammar]

tvayaite guravaḥ śailāstvayaite dyucarā dhṛtāḥ |
tvayaiveyaṃ dharā dhīrā tvayaivāmbaramambaram || 23 ||
[Analyze grammar]

diṣṭyā mattāmasi prāpto diṣṭyā tvattāmahaṃ gataḥ |
ahaṃ tvaṃ tvamahaṃ deva diṣṭyā bhedo'sti nāvayoḥ || 24 ||
[Analyze grammar]

ahaṃ tvamitiśabdābhyāṃ paryāyābhyāṃ mahātmanaḥ |
tava vā mama vā śākhā saṃyuktābhyāṃ namonamaḥ || 25 ||
[Analyze grammar]

namo mahyamanantāya nirahaṃkārarūpiṇe |
namo mahyamarūpāya namaḥ samasamātmane || 26 ||
[Analyze grammar]

mayyātmani same svacche sākṣibhūte nirākṛtau |
dikkālādyanavacchinne svātmanyeveha tiṣṭhasi || 27 ||
[Analyze grammar]

manaḥ prakṣobhamāyāti sphurantīndriyavṛttayaḥ |
śaktirullasati sphārā prāṇāpānapravāhinī || 28 ||
[Analyze grammar]

vahanti dehayantrāṇi kṛṣṭānyāśāvaratrayā carmamāṃsāsthidigdhāni manaḥsārathimanti ca || 29 ||
[Analyze grammar]

ayaṃ saṃvidvapurahaṃ na kācinna kṛtāspadaḥ |
dehaḥ patatu vodetu yathābhimatayecchayā || 30 ||
[Analyze grammar]

cirādahamahaṃ jātaḥ svātmalābhaścirādayam |
cirādupaśama yāti kalpasyānte jagadyathā || 31 ||
[Analyze grammar]

cirātsaṃsāragāmitvāddīrghe saṃsāravartmani |
viśrānto'smiciraṃ śrāntaḥ kalpasyānta ivānalaḥ || 32 ||
[Analyze grammar]

sarvātītāya sarvāya tubhyaṃ mahyaṃ namo namaḥ |
tebhyo'pi ca namastestu ye māṃ tvāṃ pravadanti ca || 33 ||
[Analyze grammar]

akhilānantasaṃbhogā na spṛṣṭā doṣavṛttibhiḥ |
jayatyakṛtasaṃrambhā sākṣitā paramātmanaḥ || 34 ||
[Analyze grammar]

ātmanpuṣpa ivāmodo bhastrāpiṇḍa ivānilaḥ |
tile tailamivāsmiṃstvaṃ sarvatra vapuṣi sthitaḥ || 35 ||
[Analyze grammar]

haṃsi pāsi dadāsi tvamavasphūrjasi valgasi |
anahaṃkṛtirūpo'pi citreyaṃ tava māyitā || 36 ||
[Analyze grammar]

jayāmīśajvaladdīptiḥ sarvamunmīlayañjagat |
jayāmyuparatārambho jagadbhūyo nimīlayan || 37 ||
[Analyze grammar]

paramāṇostavaivāntaridaṃ saṃsāramaṇḍalam |
vaṭatvaṃ vaṭadhānāyāṃ babhūvāsti bhaviṣyati || 38 ||
[Analyze grammar]

hayadviparathākārairyadvatkhe dṛśyate'mbudaḥ |
tadvadālokyase deva padārthaśatavibhramaiḥ || 39 ||
[Analyze grammar]

bhāvānāṃ bhūribhaṅgānāmabhavāya bhavāya ca |
bhava bhāvavimuktātmā bhāvābhāvabahiṣkṛtaḥ || 40 ||
[Analyze grammar]

jahi mānaṃ mahākopaṃ kāluṣyaṃ krūratāṃ tathā |
na mahānto nimajjanti prākṛte guṇasaṃkaṭe || 41 ||
[Analyze grammar]

prāktanīṃ dīrghadaurātmyadaśāṃ smṛtvā punaḥpunaḥ |
kohaṃ kiṃ tadbabhūveti hasanmuktācchaṭāsitam || 42 ||
[Analyze grammar]

te prayātāḥ samārambhā gatāste dagdhavāsarāḥ |
yeṣu cintānalajvālājālākīrṇo bhavānabhūt || 43 ||
[Analyze grammar]

adya tvaṃ dehanagare rājā sphāramanorathaḥ |
na duḥkhairgṛhyase nāpi sukhairvyoma karairiva || 44 ||
[Analyze grammar]

adyendriyaduraśvāṃśca jitvā jitamanogajaḥ |
bhogārimabhito bhaṅktvāsāmrājyamadhitiṣṭhasi || 45 ||
[Analyze grammar]

apārāmbarapānthastvamajasrāstamayodayaḥ |
avabhāsakaro nityaṃ bahirantaśca bhāskaraḥ || 46 ||
[Analyze grammar]

sarvadaivāsi saṃsuptaḥ śaktyā saṃbodhyase vibho |
bhogālokanalīlārthaṃ kāminyā kāmuko yathā || 47 ||
[Analyze grammar]

dṛkkṣudrābhirupānītaṃ dūrādrūpamadhu tvayā |
pīyate svīkṛtaṃ śaktyā netravātāyanasthayā || 48 ||
[Analyze grammar]

brahmāṇḍakoṭarādhvāntāḥ prāṇāpānaparaistvayā |
gatāgatairbrahmapure saṃprekṣyante pratikṣaṇam || 49 ||
[Analyze grammar]

dehapuṣpe tvamāmodo dehendau tvamṛtāmṛtam |
rasastvaṃ dehaviṭape śaityaṃ dehahime bhavān || 50 ||
[Analyze grammar]

tvayyasti vismayasnehaḥ śarīrakṣīrasarpiṣi |
tvamantarasya dehasya dāruṇyagniriva sthitaḥ || 51 ||
[Analyze grammar]

tvamevānuttamāsvādaḥ prākāśyaṃ tejasāmapi |
avagantā tvamarthānāṃ tvaṃ bhāsāmavabhāsakaḥ || 52 ||
[Analyze grammar]

spandastvaṃ sarvavāyūnāṃ tvaṃ manohastino madaḥ |
prajñānalaśikhāyāstvaṃ prākāśyaṃ taikṣṇyameva ca || 53 ||
[Analyze grammar]

tvadvaśādiyamātmīyā vācā saṃpravilīyate |
dīpavatpunaranyatra samudeti kuto'pi sā || 54 ||
[Analyze grammar]

tvayi saṃsāravartinyaḥ padārthāvalayastathā |
kaṭakāṅgadakeyūrayuktayaḥ kanake yathā || 55 ||
[Analyze grammar]

bhavānayamayaṃ cāhaṃtvaṃśabdairevamādibhiḥ |
svayamevātmanātmānaṃ līlārthaṃ stauṣi vakṣi ca || 56 ||
[Analyze grammar]

mandānilavinunno'bdo gajāśvanaradṛṣṭibhiḥ |
yathā saṃlakṣyate vyomni tathā tvaṃ bhūtadṛṣṭibhiḥ || 57 ||
[Analyze grammar]

yathā hayagajākārairjvālā lasati vahniṣu |
tathaivāvyatiriktaistvaṃ dṛśyase bhuvi sṛṣṭiṣu || 58 ||
[Analyze grammar]

tvaṃ brahmāṇḍakamuktānāmacchinnastanturātataḥ |
kṣetraṃ tvaṃ bhūtasasyānāṃ cidrasāyanasevitam || 59 ||
[Analyze grammar]

asattadanabhivyaktaṃ padārthānāṃ prakāśyate |
tvayā tattvaṃ yathā paktyā māṃsānāṃ svādavedanam || 60 ||
[Analyze grammar]

vidyamānāpi vastuśrīrna sthitā tvayi na sthite |
vanitārūpalāvaṇyasatteva gatacakṣuṣaḥ || 61 ||
[Analyze grammar]

sadapīha na sattāyai vastu nāvarjitaṃ tvayā |
tṛptaye na svalāvaṇyaṃ mukurātpratibimbitam || 62 ||
[Analyze grammar]

luṭhati tvāṃ vinā dehaḥ kāṣṭhaloṣṭasamaḥ kṣitau |
sannapyasannagocchrāyaḥ śyāmāsviva raviṃ vinā || 63 ||
[Analyze grammar]

sukhaduḥkhakramaḥ prāpya bhavantaṃ parinaśyati |
prākāśyamāsādya yathā tamastejo'thavā himam || 64 ||
[Analyze grammar]

tvadālokanayaivaite sthitiṃ yānti sukhādaya |
sūryālokanayā prātarvarṇāḥ śuklādayo yathā || 65 ||
[Analyze grammar]

labdhātmāno vinaśyanti saṃbandhakṣaṇa eva te |
te tamāṃsīva dīpasya dṛṣṭā eva vrajantyalam || 66 ||
[Analyze grammar]

tamastā tamaso dīpāsattāyāṃ sphuṭatāṃ gatā |
dīpasaṃbandhasamaye sā cotpadya vinaśyati || 67 ||
[Analyze grammar]

tadevaṃ sukhaduḥkhaśrīrdṛṣṭvaiva tvāmanāmayam |
jāyate jātamātraivaṃ sarvanāśena naśyati || 68 ||
[Analyze grammar]

bhaṅguratvādiha sthātuṃ kālaṃ nāṇumapi kṣamā |
nimeṣalakṣabhāgākhyā tanvī kālakalā yathā || 69 ||
[Analyze grammar]

gāndharvī nagarī tanvī sukhaduḥkhādibhāvanā |
sphurati tvatprasādena tvayi dṛṣṭe vilīyate || 70 ||
[Analyze grammar]

tvadālokekṣaṇodbhūtā tvadālokekṣaṇakṣayā |
mṛteva jātā jāteva mṛtā kenopalakṣyate || 71 ||
[Analyze grammar]

kṣaṇamapyasthiraṃ vastu kathaṃ kāryakaraṃ bhavet |
taraṅgairutpalākārairmālā kathamavekṣyate || 72 ||
[Analyze grammar]

yadā vā jātanirnaṣṭaṃ kriyāṃ vastu kariṣyate |
tadā rameta loko'yaṃ mālāṃ kṛtvā taḍidgaṇaiḥ || 73 ||
[Analyze grammar]

imāṃ sukhādikāṃ lakṣmīṃ vivekijanacetasi |
sthitaḥ sanneva gṛhṇāsi na jahāsi samasthitim || 74 ||
[Analyze grammar]

avivekiṣu yo'si tvaṃ sahajātmanyadṛcchayā |
tadrūpakathanenālaṃ mamānalpapadāspada || 75 ||
[Analyze grammar]

nirīheṇa niraṃśena nirahaṃkṛtinā tvayā |
satā vāpyasatā vāpi kartṛtvamurarīkṛtam || 76 ||
[Analyze grammar]

jaya proḍḍāmarākāra jaya śāntiparāyaṇa |
jaya sarvāgamātīta jaya sarvāgamāspada || 77 ||
[Analyze grammar]

jaya jāta jayājāta jaya kṣata jayākṣata |
jaya bhāva jayābhāva jaya jeya jayājaya || 78 ||
[Analyze grammar]

ullasāmyupaśāmyāmi tiṣṭhāmyadhigato'smi ca |
jayī jayāya jīvāmi namo mahyaṃ namo'stu te || 79 ||
[Analyze grammar]

tvayi sthite mayi vigatāmayātmani svasaṃsthitau vyapagatarāgarañjane |
kva bandhanaṃ kva ca vipadaḥ kva saṃpado bhavābhavau kva śamamupaimi śāśvatam || 80 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXXVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: