Yoga Vasistha [sanskrit]
223,437 words | ISBN-10: 8171101519
The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.
Chapter XXXV
prahlāda uvāca |
omityekocitākāro vikāraparivarjitaḥ |
ātmaivāyamidaṃ sarvaṃ yatkiṃcijjagatīgatam || 1 ||
[Analyze grammar]
medosthimāṃsamajjāsṛgatīto'pyeṣa cetanaḥ |
antarastho hi sūryādīnprakāśayati dīpakaḥ || 2 ||
[Analyze grammar]
uṣṇīkaroti dahanaṃ rasayatyamṛtaṃ rasam |
indriyānubhavānbhuṅkate bhogānivamahīpatiḥ || 3 ||
[Analyze grammar]
tiṣṭhannapi hi nāsīno gacchannapi na gacchati |
śānto'pi vyavahārasthaḥ kurvannapi na lipyate || 4 ||
[Analyze grammar]
pūrvamadya tathedānīmihāmutrobhayatra ca |
vihito'vihito'pyeṣa samaḥ sarvāsu vṛttiṣu || 5 ||
[Analyze grammar]
udbhavatyabhayo bhāvaṃ bhuvanāni tatastataḥ |
brahmāditṛṇaparyantaṃ jagadāvartayansthitaḥ || 6 ||
[Analyze grammar]
nityaspandamayo nityamapi devātsadāgateḥ |
sthāṇorapyakriyo nityamākāśādapyalepakaḥ || 7 ||
[Analyze grammar]
manāṃsi kṣobhayatyeṣa pallavānīva mārutaḥ |
vāhayatyakṣapaṅkatiṃ svāmaśvālīmiva sārathiḥ || 8 ||
[Analyze grammar]
atidurvidhavaddehagehe karmarataḥ sadā |
samrāḍivātmani svasthaḥ saṃsthito bhogabhugvibhuḥ || 9 ||
[Analyze grammar]
eṣa eva sadā'nviṣyaḥ stutyo dhyātavya eva tu |
jarāmaraṇasaṃmohādanenottīrya gamyate || 10 ||
[Analyze grammar]
sulabhaścāyamatyantaṃ sujeyaścāptabandhuvat |
śarīrapadmakuhare sarveṣāmeva ṣaṭpadaḥ || 11 ||
[Analyze grammar]
anākruṣṭo'pyanāhūtaḥ svadehādeva labhyate |
manāgevopahūto'pi kṣaṇādbhavati sanmukhaḥ || 12 ||
[Analyze grammar]
nāsya saṃsevyamānasya sarvasaṃpattiśālinaḥ |
dhanānāmīśvarasyeva smayo garvo yathā bhavet || 13 ||
[Analyze grammar]
āmoda iva puṣpeṣu tailaṃ tilakaṇeṣviva |
rasajātiṣvivāsvādo devo deheṣu saṃsthitaḥ || 14 ||
[Analyze grammar]
avicāravaśādeṣa hṛdayastho'pi cetanaḥ |
na jñāyate cirādṛṣṭo dṛṣṭabandhurivāgrataḥ || 15 ||
[Analyze grammar]
vicāraṇāparijñāta etasminparameśvare |
abhyudeti parānando labdhe priyajane yathā || 16 ||
[Analyze grammar]
asmindṛṣṭe pare bandhāvuddāmānandadāyini |
āyānti dṛṣṭayastāstā yābhirbhaṅgo vilīyate || 17 ||
[Analyze grammar]
truṭyante sarvataḥ pāśāḥ kṣīyante sarvaśatravaḥ |
na kṛntanti manāṃsyāśā gṛhāṇīva durākhavaḥ || 18 ||
[Analyze grammar]
asmindṛṣṭe jagaddṛṣṭaṃ śrute'sminsakalaṃ śrutam |
spṛṣṭecāsmiñjagatspṛṣṭaṃ sthite'sminsaṃsthitaṃ jagat || 19 ||
[Analyze grammar]
eṣa jāgarti suptānāṃ praharatyavivekinām |
haratyāpadamārtānāṃ vitaratyamahātmanām || 20 ||
[Analyze grammar]
vicaratyeṣa lokeṣu jīva eva jagatsthitau |
vilasatyeva bhogeṣu prasphuratyeva vastuṣu || 21 ||
[Analyze grammar]
ātmanātmānamevātaḥ śāntenānubhavanbhavī |
sthitaḥ sarveṣu deheṣu tīkṣṇatvaṃ mariceṣviva || 22 ||
[Analyze grammar]
cetanākalanārūpī sabāhyābhyantarāśritaḥ |
jagatpadārthasaṃbhāre sattāsāmānyamāsthitaḥ || 23 ||
[Analyze grammar]
eṣa śūnyatvamākāśe spanda eṣa sadāgatau |
prakāśaścaiva tejastu payassveṣa rasaḥ paraḥ || 24 ||
[Analyze grammar]
kāṭhinyamavanāvevamauṣṇyameva hutāśane |
śaityameṣa niśānāthe sattā caiṣa jagadgaṇe || 25 ||
[Analyze grammar]
maṣīpiṇḍe yathā kārṣṇyaṃ śaityaṃ himakaṇe yathā |
yathā puṣpeṣu saugandhyaṃ dehe dehapatistathā || 26 ||
[Analyze grammar]
yathā sarvagatā sattā kālaḥ sarvagato yathā |
prabhuśaktirmahī yasya sarvadeśagatā yathā || 27 ||
[Analyze grammar]
rūpālokamanaskārayuktaṃ sattvaṃ tathātmanaḥ |
nityaḥ so'yaṃ mahādevo devānāmeva bodhakaḥ || 28 ||
[Analyze grammar]
ahamevāsmi me nāsti kalanāpi kiletarā |
reṇunevāṇunā vyomni padmapatramivāmbhasā || 29 ||
[Analyze grammar]
saṃbhrameṇeva pāṣāṇe saṃbandho mayi netaraiḥ |
sukhaduḥkhaśriyo dehe mā patantu patantu vā || 30 ||
[Analyze grammar]
tumbakopari dhārāśca kā naḥ kṣatirupasthitā |
dīpāṅgātigato rajvā nāloko badhyate yathā || 31 ||
[Analyze grammar]
tathā nāyamahaṃ baddhaḥ sarvabhāvagaṇātigaḥ |
saṃbandhaḥ ko'stu naḥ kāmairbhāvābhāvairathendriyaiḥ || 32 ||
[Analyze grammar]
kena saṃbadhyate vyoma kena saṃbādhyate manaḥ |
śarīre śatadhā yāte khaṇḍanā kā śarīriṇaḥ || 35 ||
[Analyze grammar]
kumbhe bhagne kṣate kṣīṇe kumbhākāśasya kā kṣatiḥ |
piśācaka ivādṛśyo mano nāmoditaṃ mudhā || 34 ||
[Analyze grammar]
jaḍe tasminkṣate bodhātkā naḥ kṣatirupasthitā |
sukhaduḥkhamayī yasya vāsanā tanmano mama || 35 ||
[Analyze grammar]
abhavatpūrvamadyaikā saṃpannā'tanunirvṛtiḥ |
anyo bhuṅkte'nya ādatte'pyanyasyānarthasaṃkaṭaḥ || 36 ||
[Analyze grammar]
anyaḥ paśyatyaho maurkhyaṃ kasyeyaṃ khalu cakrikā |
bhuṅkte prakṛtirādatte manodehasya saṃkaṭaḥ || 37 ||
[Analyze grammar]
duṣṭātmā maurkhyamastīha na kiṃcitkevale kṣatiḥ |
na me bhogasthitau vāñchā na ca bhogavivarjane || 38 ||
[Analyze grammar]
yadāyāti tadāyātu yatprayāti prayātu tat |
sukheṣu mama nāpekṣā nopekṣā duḥkhavṛttiṣu || 39 ||
[Analyze grammar]
sukhaduḥkhānyupāyāntu yāntu vāpyahameṣu kaḥ |
vāsanā vividhā dehe tvastaṃ codayameva vā || 40 ||
[Analyze grammar]
prayāntu nāhametāsu na caitā mama kāścana |
etāvantamahaṃ kālamajñānaripuṇā hataḥ || 41 ||
[Analyze grammar]
hṛtvā vivekasarvasvamekāntamavapothitam |
vaiṣṇavena prasādena svasamutthena cāruṇā || 42 ||
[Analyze grammar]
idānīṃ saṃparijñāya mayaiṣa parimoṣitaḥ |
ahaṃkārapiśāco'yaṃ śarīratarukoṭarāt || 43 ||
[Analyze grammar]
parāvabodhamantreṇa mayedānīmapākṛtaḥ |
nirahaṃkārayakṣo'yaṃ maccharīramahādrumaḥ || 44 ||
[Analyze grammar]
puṇyatāmalamāyātaḥ praphulla iva rājate |
praśāntamohadāridryo durāśādoṣasaṃkṣaye || 45 ||
[Analyze grammar]
vivekadhanasaṃbhārānsthito'smi parameśvaraḥ |
jñātaṃ jñātavyamakhilaṃ dṛṣṭā draṣṭavyadṛṣṭayaḥ || 46 ||
[Analyze grammar]
tatprāptamadhunā yena nāprāptamavaśiṣyate |
diṣṭyā dūrojjhitānarthāmapetaviṣayoragām || 47 ||
[Analyze grammar]
saṃśāntamohanīhārāṃ śāntāśāmṛgatṛṣṇikām |
rajorahitasarvāśāṃ śītalopaśamadrumām || 48 ||
[Analyze grammar]
prāpto'smi vitatāṃ bhūmimunnatāṃ pāramārthikīm |
stutyā praṇatyā vijñaptyā śamena niyamena ca || 49 ||
[Analyze grammar]
labdho'yaṃ bhagavānātmā dṛṣṭaścādhigataḥ sphuṭam |
ahaṃkārapadātītaścirātsaṃsmṛtimāgataḥ || 50 ||
[Analyze grammar]
svabhāvādbhagavānātmā viṣṇorbrahma sanātanam |
indriyoragagarteṣu maraṇaśvabhrabhūmiṣu || 51 ||
[Analyze grammar]
tṛṣṇākarañjakuñjeṣu kāmakolāhaleṣu ca |
vāsanāvanajāleṣu janmakūpāntareṣu ca || 52 ||
[Analyze grammar]
duḥkhadāvāgnidāheṣu duḥkhadāvāgnihāriṣu |
pātotpātadaśālakṣairmajjanonmajjanabhramaiḥ || 53 ||
[Analyze grammar]
āvirbhāvatirobhāvairāśāpāśaviceṣṭanaiḥ |
ahaṃ ciramahaṃkāradviṣā samavamoṣitaḥ || 54 ||
[Analyze grammar]
niśāyāmalpavīryātmā piśāceneva jaṅgale |
svayameva tvathedānīṃ kriyāśaktyā svayaiva hi || 55 ||
[Analyze grammar]
śauriṇā vyapadeśena vivekaśrīrvibodhitā |
prabuddhe bhavatīśāne tamahaṃkārarākṣasam || 56 ||
[Analyze grammar]
na paśyāmi nabhodīpe jvalite timiraṃ yathā |
tasyāhaṃkārayakṣasya manovivaravāsinaḥ || 57 ||
[Analyze grammar]
dīpasyeva praśāntasya na vedmi gatimīśvaraḥ |
dṛṣṭa eva tvayīśāne palāyanaparāyaṇaḥ || 58 ||
[Analyze grammar]
saṃpanno madahaṃkāraścoraḥ sūryodaye yathā |
asadabhyutthite tasminnahaṃkāre piśācavat || 59 ||
[Analyze grammar]
gate tiṣṭhāmyahaṃ svastho nirgonasa iva drumaḥ |
śāmyāmi parinirvāmi jagatyasminprabodhavān || 60 ||
[Analyze grammar]
taskareṇojjhito'smīti nivṛrto'smi cirodayam |
śaityamabhyāgatosmyantaḥ śāntāśāmṛgatṛṣṇikaḥ || 61 ||
[Analyze grammar]
prāvṛḍambubharasnātaḥ śāntadāva ivācalaḥ |
pramārjitehamityasminpade svārthavicārataḥ || 62 ||
[Analyze grammar]
ko mohaḥ kāni duḥkhāni kāḥ kadāśāḥ ka ādhayaḥ |
narakasvargamokṣādibhramāḥ satyāmahaṃkṛtau || 63 ||
[Analyze grammar]
bhittāveva pravartante citrehā na nabhastale |
ahaṃkārakalāpitte citte jñānacamatkṛtiḥ |
na rājateṃ'śuke mlāne yathā kuṅkumarañjanā || 64 ||
[Analyze grammar]
nirahaṃkārajalade tṛṣṇāsāravivarjite |
bhāti cittaśaradvyomni svacchatā kāntiśālinī || 65 ||
[Analyze grammar]
nirahaṃkārapaṅkāya saṃprasannāntarāya ca |
mahyamānandasarase tubhyamātmannamo namaḥ || 66 ||
[Analyze grammar]
śāntendriyogragrāhāya kṣīṇacittaurvavahnaye |
ānandāmbudhaye tubhyaṃ mahyamātmannamo namaḥ || 67 ||
[Analyze grammar]
gatāhaṃkārameghāya śāntāśādāvavahnaye |
mahyamānandaśailāya vibhrāntāya namo namaḥ || 68 ||
[Analyze grammar]
praphullānandapadmāya śāntacintāmayormave |
mahyaṃ sanmānasāyātmaṃstubhyamantarnamo namaḥ || 69 ||
[Analyze grammar]
saṃvidābhāsapakṣāya padmakoṭaravāsine |
sarvamānasahaṃsāya svātmane'ntarnamo namaḥ || 70 ||
[Analyze grammar]
kalākalitarūpāya niṣkalāyāmṛtātmane |
sadoditāya pūrṇātman śaśine te namo namaḥ || 71 ||
[Analyze grammar]
sadoditāya śāntāya mahāhṛddhvāntahāriṇe |
sarvagāyāpyadṛśyāya citsūryāya namo namaḥ || 72 ||
[Analyze grammar]
asnehasnehadīpāya vṛttiniṣkrāntavartine |
svabhāvādhāradhīrāya ciddīpāya namo namaḥ || 73 ||
[Analyze grammar]
madanānalasaṃtapte śītena manasā manaḥ |
bhagnamantarmayā taptamayaseva balādayaḥ || 74 ||
[Analyze grammar]
indriyeṇendriyaṃ chittvā chittvā ca manasā manaḥ |
ahaṃkṛtimahaṃkṛtyā chittvā śeṣo jayāmyaham || 75 ||
[Analyze grammar]
bhāvenābhāvamācchidya hitvā tṛṣṇāmatṛṣṇayā |
niṣpiṣya prajñayā'prajñāṃ jño'jñaḥ satyosi te namaḥ || 76 ||
[Analyze grammar]
manasā manasi cchinne nirahaṃkāratāṃ gate |
bhāvena galite bhāve svacchastiṣṭhāmi kevalaḥ || 77 ||
[Analyze grammar]
nirbhāvaṃ nirahaṃkāraṃ nirmanaskamanīhitam |
kevalaṃ spandaśuddhātmanyeva tiṣṭhati me vapuḥ || 78 ||
[Analyze grammar]
helānukampitānantaviśveśādatiśāyinī |
paramopaśamopetā jāteyaṃ mama nirvṛtiḥ || 79 ||
[Analyze grammar]
praśāntamohavetālo gatāhaṃkārarākṣasaḥ |
kadāśārūpikonmukto jāto'smi vigatajvaraḥ || 80 ||
[Analyze grammar]
tṛṣṇārajjuguṇaṃ chittvā maccharīrakapañjarāt |
na jāne kva gatoḍḍīya durahaṃkṛtipakṣiṇī || 81 ||
[Analyze grammar]
uddhūlite ghanājñānakulāye kāyapādapāt |
na jāne gata uḍḍīya kvāhaṃbhāvavihaṃgamaḥ || 82 ||
[Analyze grammar]
durāśādīrghadaurātmyadhūsarā bhogabhasmanā |
bhayabhogihitā diṣṭyā bhūyasyo vāsanāḥ kṣatāḥ || 83 ||
[Analyze grammar]
etāvantamahaṃ kālaṃ ko'bhūvaṃ citramīdṛśam |
yenāhameṣa mithyaiva dṛḍhāhaṃkāratāṃ gataḥ || 84 ||
[Analyze grammar]
adyāhamasmi jāto'yamahamadya mahāmatiḥ |
ahaṃkāramahābhreṇa yatkṛṣṇenālamujjhitaḥ || 85 ||
[Analyze grammar]
dṛṣṭo'yamātmā bhagavāṃstathaivādhigato mayā |
ālabdhaścānubhūto'ṅgaṃ svānubhūtau niyojitaḥ || 86 ||
[Analyze grammar]
gatāspadaṃ gatamananaṃ gataiṣaṇaṃ tiraskṛtaṃ nipuṇamahaṃkṛtibhramaiḥ |
nirīhitaṃ vyapagatarāgarañjanaṃ vikautukaṃ praśamamidaṃ gataṃ manaḥ || 87 ||
[Analyze grammar]
duruttarāḥ samaviṣamā mahāpadaḥ suduḥsahāḥ prabhavanadīrghadoṣadāḥ |
gatāḥ kṣayaṃ samadhigato maheśvaraścidadvayo'pagatamacittvamantare || 88 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXXV
Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)
Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)
[યોગ વસિષ્ઠએ] 9788192776460.
Buy now!
Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)
Set of 4 Volumes; 9789383972142.
Buy now!
The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)
Set of 2 Volumes; Khemraj Edition.
Buy now!