Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXXV

prahlāda uvāca |
omityekocitākāro vikāraparivarjitaḥ |
ātmaivāyamidaṃ sarvaṃ yatkiṃcijjagatīgatam || 1 ||
[Analyze grammar]

medosthimāṃsamajjāsṛgatīto'pyeṣa cetanaḥ |
antarastho hi sūryādīnprakāśayati dīpakaḥ || 2 ||
[Analyze grammar]

uṣṇīkaroti dahanaṃ rasayatyamṛtaṃ rasam |
indriyānubhavānbhuṅkate bhogānivamahīpatiḥ || 3 ||
[Analyze grammar]

tiṣṭhannapi hi nāsīno gacchannapi na gacchati |
śānto'pi vyavahārasthaḥ kurvannapi na lipyate || 4 ||
[Analyze grammar]

pūrvamadya tathedānīmihāmutrobhayatra ca |
vihito'vihito'pyeṣa samaḥ sarvāsu vṛttiṣu || 5 ||
[Analyze grammar]

udbhavatyabhayo bhāvaṃ bhuvanāni tatastataḥ |
brahmāditṛṇaparyantaṃ jagadāvartayansthitaḥ || 6 ||
[Analyze grammar]

nityaspandamayo nityamapi devātsadāgateḥ |
sthāṇorapyakriyo nityamākāśādapyalepakaḥ || 7 ||
[Analyze grammar]

manāṃsi kṣobhayatyeṣa pallavānīva mārutaḥ |
vāhayatyakṣapaṅkatiṃ svāmaśvālīmiva sārathiḥ || 8 ||
[Analyze grammar]

atidurvidhavaddehagehe karmarataḥ sadā |
samrāḍivātmani svasthaḥ saṃsthito bhogabhugvibhuḥ || 9 ||
[Analyze grammar]

eṣa eva sadā'nviṣyaḥ stutyo dhyātavya eva tu |
jarāmaraṇasaṃmohādanenottīrya gamyate || 10 ||
[Analyze grammar]

sulabhaścāyamatyantaṃ sujeyaścāptabandhuvat |
śarīrapadmakuhare sarveṣāmeva ṣaṭpadaḥ || 11 ||
[Analyze grammar]

anākruṣṭo'pyanāhūtaḥ svadehādeva labhyate |
manāgevopahūto'pi kṣaṇādbhavati sanmukhaḥ || 12 ||
[Analyze grammar]

nāsya saṃsevyamānasya sarvasaṃpattiśālinaḥ |
dhanānāmīśvarasyeva smayo garvo yathā bhavet || 13 ||
[Analyze grammar]

āmoda iva puṣpeṣu tailaṃ tilakaṇeṣviva |
rasajātiṣvivāsvādo devo deheṣu saṃsthitaḥ || 14 ||
[Analyze grammar]

avicāravaśādeṣa hṛdayastho'pi cetanaḥ |
na jñāyate cirādṛṣṭo dṛṣṭabandhurivāgrataḥ || 15 ||
[Analyze grammar]

vicāraṇāparijñāta etasminparameśvare |
abhyudeti parānando labdhe priyajane yathā || 16 ||
[Analyze grammar]

asmindṛṣṭe pare bandhāvuddāmānandadāyini |
āyānti dṛṣṭayastāstā yābhirbhaṅgo vilīyate || 17 ||
[Analyze grammar]

truṭyante sarvataḥ pāśāḥ kṣīyante sarvaśatravaḥ |
na kṛntanti manāṃsyāśā gṛhāṇīva durākhavaḥ || 18 ||
[Analyze grammar]

asmindṛṣṭe jagaddṛṣṭaṃ śrute'sminsakalaṃ śrutam |
spṛṣṭecāsmiñjagatspṛṣṭaṃ sthite'sminsaṃsthitaṃ jagat || 19 ||
[Analyze grammar]

eṣa jāgarti suptānāṃ praharatyavivekinām |
haratyāpadamārtānāṃ vitaratyamahātmanām || 20 ||
[Analyze grammar]

vicaratyeṣa lokeṣu jīva eva jagatsthitau |
vilasatyeva bhogeṣu prasphuratyeva vastuṣu || 21 ||
[Analyze grammar]

ātmanātmānamevātaḥ śāntenānubhavanbhavī |
sthitaḥ sarveṣu deheṣu tīkṣṇatvaṃ mariceṣviva || 22 ||
[Analyze grammar]

cetanākalanārūpī sabāhyābhyantarāśritaḥ |
jagatpadārthasaṃbhāre sattāsāmānyamāsthitaḥ || 23 ||
[Analyze grammar]

eṣa śūnyatvamākāśe spanda eṣa sadāgatau |
prakāśaścaiva tejastu payassveṣa rasaḥ paraḥ || 24 ||
[Analyze grammar]

kāṭhinyamavanāvevamauṣṇyameva hutāśane |
śaityameṣa niśānāthe sattā caiṣa jagadgaṇe || 25 ||
[Analyze grammar]

maṣīpiṇḍe yathā kārṣṇyaṃ śaityaṃ himakaṇe yathā |
yathā puṣpeṣu saugandhyaṃ dehe dehapatistathā || 26 ||
[Analyze grammar]

yathā sarvagatā sattā kālaḥ sarvagato yathā |
prabhuśaktirmahī yasya sarvadeśagatā yathā || 27 ||
[Analyze grammar]

rūpālokamanaskārayuktaṃ sattvaṃ tathātmanaḥ |
nityaḥ so'yaṃ mahādevo devānāmeva bodhakaḥ || 28 ||
[Analyze grammar]

ahamevāsmi me nāsti kalanāpi kiletarā |
reṇunevāṇunā vyomni padmapatramivāmbhasā || 29 ||
[Analyze grammar]

saṃbhrameṇeva pāṣāṇe saṃbandho mayi netaraiḥ |
sukhaduḥkhaśriyo dehe mā patantu patantu vā || 30 ||
[Analyze grammar]

tumbakopari dhārāśca kā naḥ kṣatirupasthitā |
dīpāṅgātigato rajvā nāloko badhyate yathā || 31 ||
[Analyze grammar]

tathā nāyamahaṃ baddhaḥ sarvabhāvagaṇātigaḥ |
saṃbandhaḥ ko'stu naḥ kāmairbhāvābhāvairathendriyaiḥ || 32 ||
[Analyze grammar]

kena saṃbadhyate vyoma kena saṃbādhyate manaḥ |
śarīre śatadhā yāte khaṇḍanā kā śarīriṇaḥ || 35 ||
[Analyze grammar]

kumbhe bhagne kṣate kṣīṇe kumbhākāśasya kā kṣatiḥ |
piśācaka ivādṛśyo mano nāmoditaṃ mudhā || 34 ||
[Analyze grammar]

jaḍe tasminkṣate bodhātkā naḥ kṣatirupasthitā |
sukhaduḥkhamayī yasya vāsanā tanmano mama || 35 ||
[Analyze grammar]

abhavatpūrvamadyaikā saṃpannā'tanunirvṛtiḥ |
anyo bhuṅkte'nya ādatte'pyanyasyānarthasaṃkaṭaḥ || 36 ||
[Analyze grammar]

anyaḥ paśyatyaho maurkhyaṃ kasyeyaṃ khalu cakrikā |
bhuṅkte prakṛtirādatte manodehasya saṃkaṭaḥ || 37 ||
[Analyze grammar]

duṣṭātmā maurkhyamastīha na kiṃcitkevale kṣatiḥ |
na me bhogasthitau vāñchā na ca bhogavivarjane || 38 ||
[Analyze grammar]

yadāyāti tadāyātu yatprayāti prayātu tat |
sukheṣu mama nāpekṣā nopekṣā duḥkhavṛttiṣu || 39 ||
[Analyze grammar]

sukhaduḥkhānyupāyāntu yāntu vāpyahameṣu kaḥ |
vāsanā vividhā dehe tvastaṃ codayameva vā || 40 ||
[Analyze grammar]

prayāntu nāhametāsu na caitā mama kāścana |
etāvantamahaṃ kālamajñānaripuṇā hataḥ || 41 ||
[Analyze grammar]

hṛtvā vivekasarvasvamekāntamavapothitam |
vaiṣṇavena prasādena svasamutthena cāruṇā || 42 ||
[Analyze grammar]

idānīṃ saṃparijñāya mayaiṣa parimoṣitaḥ |
ahaṃkārapiśāco'yaṃ śarīratarukoṭarāt || 43 ||
[Analyze grammar]

parāvabodhamantreṇa mayedānīmapākṛtaḥ |
nirahaṃkārayakṣo'yaṃ maccharīramahādrumaḥ || 44 ||
[Analyze grammar]

puṇyatāmalamāyātaḥ praphulla iva rājate |
praśāntamohadāridryo durāśādoṣasaṃkṣaye || 45 ||
[Analyze grammar]

vivekadhanasaṃbhārānsthito'smi parameśvaraḥ |
jñātaṃ jñātavyamakhilaṃ dṛṣṭā draṣṭavyadṛṣṭayaḥ || 46 ||
[Analyze grammar]

tatprāptamadhunā yena nāprāptamavaśiṣyate |
diṣṭyā dūrojjhitānarthāmapetaviṣayoragām || 47 ||
[Analyze grammar]

saṃśāntamohanīhārāṃ śāntāśāmṛgatṛṣṇikām |
rajorahitasarvāśāṃ śītalopaśamadrumām || 48 ||
[Analyze grammar]

prāpto'smi vitatāṃ bhūmimunnatāṃ pāramārthikīm |
stutyā praṇatyā vijñaptyā śamena niyamena ca || 49 ||
[Analyze grammar]

labdho'yaṃ bhagavānātmā dṛṣṭaścādhigataḥ sphuṭam |
ahaṃkārapadātītaścirātsaṃsmṛtimāgataḥ || 50 ||
[Analyze grammar]

svabhāvādbhagavānātmā viṣṇorbrahma sanātanam |
indriyoragagarteṣu maraṇaśvabhrabhūmiṣu || 51 ||
[Analyze grammar]

tṛṣṇākarañjakuñjeṣu kāmakolāhaleṣu ca |
vāsanāvanajāleṣu janmakūpāntareṣu ca || 52 ||
[Analyze grammar]

duḥkhadāvāgnidāheṣu duḥkhadāvāgnihāriṣu |
pātotpātadaśālakṣairmajjanonmajjanabhramaiḥ || 53 ||
[Analyze grammar]

āvirbhāvatirobhāvairāśāpāśaviceṣṭanaiḥ |
ahaṃ ciramahaṃkāradviṣā samavamoṣitaḥ || 54 ||
[Analyze grammar]

niśāyāmalpavīryātmā piśāceneva jaṅgale |
svayameva tvathedānīṃ kriyāśaktyā svayaiva hi || 55 ||
[Analyze grammar]

śauriṇā vyapadeśena vivekaśrīrvibodhitā |
prabuddhe bhavatīśāne tamahaṃkārarākṣasam || 56 ||
[Analyze grammar]

na paśyāmi nabhodīpe jvalite timiraṃ yathā |
tasyāhaṃkārayakṣasya manovivaravāsinaḥ || 57 ||
[Analyze grammar]

dīpasyeva praśāntasya na vedmi gatimīśvaraḥ |
dṛṣṭa eva tvayīśāne palāyanaparāyaṇaḥ || 58 ||
[Analyze grammar]

saṃpanno madahaṃkāraścoraḥ sūryodaye yathā |
asadabhyutthite tasminnahaṃkāre piśācavat || 59 ||
[Analyze grammar]

gate tiṣṭhāmyahaṃ svastho nirgonasa iva drumaḥ |
śāmyāmi parinirvāmi jagatyasminprabodhavān || 60 ||
[Analyze grammar]

taskareṇojjhito'smīti nivṛrto'smi cirodayam |
śaityamabhyāgatosmyantaḥ śāntāśāmṛgatṛṣṇikaḥ || 61 ||
[Analyze grammar]

prāvṛḍambubharasnātaḥ śāntadāva ivācalaḥ |
pramārjitehamityasminpade svārthavicārataḥ || 62 ||
[Analyze grammar]

ko mohaḥ kāni duḥkhāni kāḥ kadāśāḥ ka ādhayaḥ |
narakasvargamokṣādibhramāḥ satyāmahaṃkṛtau || 63 ||
[Analyze grammar]

bhittāveva pravartante citrehā na nabhastale |
ahaṃkārakalāpitte citte jñānacamatkṛtiḥ |
na rājateṃ'śuke mlāne yathā kuṅkumarañjanā || 64 ||
[Analyze grammar]

nirahaṃkārajalade tṛṣṇāsāravivarjite |
bhāti cittaśaradvyomni svacchatā kāntiśālinī || 65 ||
[Analyze grammar]

nirahaṃkārapaṅkāya saṃprasannāntarāya ca |
mahyamānandasarase tubhyamātmannamo namaḥ || 66 ||
[Analyze grammar]

śāntendriyogragrāhāya kṣīṇacittaurvavahnaye |
ānandāmbudhaye tubhyaṃ mahyamātmannamo namaḥ || 67 ||
[Analyze grammar]

gatāhaṃkārameghāya śāntāśādāvavahnaye |
mahyamānandaśailāya vibhrāntāya namo namaḥ || 68 ||
[Analyze grammar]

praphullānandapadmāya śāntacintāmayormave |
mahyaṃ sanmānasāyātmaṃstubhyamantarnamo namaḥ || 69 ||
[Analyze grammar]

saṃvidābhāsapakṣāya padmakoṭaravāsine |
sarvamānasahaṃsāya svātmane'ntarnamo namaḥ || 70 ||
[Analyze grammar]

kalākalitarūpāya niṣkalāyāmṛtātmane |
sadoditāya pūrṇātman śaśine te namo namaḥ || 71 ||
[Analyze grammar]

sadoditāya śāntāya mahāhṛddhvāntahāriṇe |
sarvagāyāpyadṛśyāya citsūryāya namo namaḥ || 72 ||
[Analyze grammar]

asnehasnehadīpāya vṛttiniṣkrāntavartine |
svabhāvādhāradhīrāya ciddīpāya namo namaḥ || 73 ||
[Analyze grammar]

madanānalasaṃtapte śītena manasā manaḥ |
bhagnamantarmayā taptamayaseva balādayaḥ || 74 ||
[Analyze grammar]

indriyeṇendriyaṃ chittvā chittvā ca manasā manaḥ |
ahaṃkṛtimahaṃkṛtyā chittvā śeṣo jayāmyaham || 75 ||
[Analyze grammar]

bhāvenābhāvamācchidya hitvā tṛṣṇāmatṛṣṇayā |
niṣpiṣya prajñayā'prajñāṃ jño'jñaḥ satyosi te namaḥ || 76 ||
[Analyze grammar]

manasā manasi cchinne nirahaṃkāratāṃ gate |
bhāvena galite bhāve svacchastiṣṭhāmi kevalaḥ || 77 ||
[Analyze grammar]

nirbhāvaṃ nirahaṃkāraṃ nirmanaskamanīhitam |
kevalaṃ spandaśuddhātmanyeva tiṣṭhati me vapuḥ || 78 ||
[Analyze grammar]

helānukampitānantaviśveśādatiśāyinī |
paramopaśamopetā jāteyaṃ mama nirvṛtiḥ || 79 ||
[Analyze grammar]

praśāntamohavetālo gatāhaṃkārarākṣasaḥ |
kadāśārūpikonmukto jāto'smi vigatajvaraḥ || 80 ||
[Analyze grammar]

tṛṣṇārajjuguṇaṃ chittvā maccharīrakapañjarāt |
na jāne kva gatoḍḍīya durahaṃkṛtipakṣiṇī || 81 ||
[Analyze grammar]

uddhūlite ghanājñānakulāye kāyapādapāt |
na jāne gata uḍḍīya kvāhaṃbhāvavihaṃgamaḥ || 82 ||
[Analyze grammar]

durāśādīrghadaurātmyadhūsarā bhogabhasmanā |
bhayabhogihitā diṣṭyā bhūyasyo vāsanāḥ kṣatāḥ || 83 ||
[Analyze grammar]

etāvantamahaṃ kālaṃ ko'bhūvaṃ citramīdṛśam |
yenāhameṣa mithyaiva dṛḍhāhaṃkāratāṃ gataḥ || 84 ||
[Analyze grammar]

adyāhamasmi jāto'yamahamadya mahāmatiḥ |
ahaṃkāramahābhreṇa yatkṛṣṇenālamujjhitaḥ || 85 ||
[Analyze grammar]

dṛṣṭo'yamātmā bhagavāṃstathaivādhigato mayā |
ālabdhaścānubhūto'ṅgaṃ svānubhūtau niyojitaḥ || 86 ||
[Analyze grammar]

gatāspadaṃ gatamananaṃ gataiṣaṇaṃ tiraskṛtaṃ nipuṇamahaṃkṛtibhramaiḥ |
nirīhitaṃ vyapagatarāgarañjanaṃ vikautukaṃ praśamamidaṃ gataṃ manaḥ || 87 ||
[Analyze grammar]

duruttarāḥ samaviṣamā mahāpadaḥ suduḥsahāḥ prabhavanadīrghadoṣadāḥ |
gatāḥ kṣayaṃ samadhigato maheśvaraścidadvayo'pagatamacittvamantare || 88 ||
[Analyze grammar]

Other print editions:

Also see the following print editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXXV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: