Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXXIV

śrībhagavānuvāca |
varaṃ guṇanidhe daityakulacūḍāmahāmaṇe |
gṛhāṇābhimataṃ bhūyo janma duḥkhopaśāntaye || 1 ||
[Analyze grammar]

prahlāda uvāca |
sarvasaṃkalpaphalada sarvalokāntarasthita |
yadudāratamaṃ vetsi tadevādiśa me vibho || 2 ||
[Analyze grammar]

śrībhagavānuvāca |
sarvasaṃbhramasaṃśāntyai paramāya phalāya ca |
brahmaviśrāntiparyanto vicāro'stu tavānagha || 3 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
ityuktvā ditiputrendraṃ viṣṇurantaradhīyata |
kṛtaghargharanirhrādastaraṅgastoyadheriva || 4 ||
[Analyze grammar]

viṣṇāvantarhite deve pūjāyāṃ kusumāñjalim |
pāścātyaṃ dānavastvaktvā maṇiratnapariṣkṛtam || 5 ||
[Analyze grammar]

padmāsanastho'timudā hyupaviśya varāsane |
stotrapāṭhavidhāvantaścintayāmāsa cetasā || 6 ||
[Analyze grammar]

vicāravāneva bhavānbhavatviti bhavāriṇā |
devenokto'smi tenāntaḥ karomyātmavicāraṇam || 7 ||
[Analyze grammar]

kimahaṃ nāma tāvatsyāṃ yo'sminbhuvanaḍambare |
vacmi gacchāmi tiṣṭhāmi prayatnenāharāmi ca || 8 ||
[Analyze grammar]

jagattāvadidaṃ nāhaṃ savṛkṣatṛṇaparvatam |
yadbāhyamalamatyantaṃ tatsyāṃ kathamahaṃ kila || 9 ||
[Analyze grammar]

asannabhyudito mūkaḥ pavanaiḥ sphuritaḥ kṣaṇam |
kālenālpena vilayī deho nāhamacetanaḥ || 10 ||
[Analyze grammar]

jaḍayā karṇaśaṣkulyā kalpyamānaḥ kṣaṇakṣayī |
śūnyākṛtiḥ śūnyabhavaḥ śabdo nāhamacetanaḥ || 11 ||
[Analyze grammar]

tvacā kṣaṇavināśinyā prāpyamaprāpyamapyatha |
citprasādopalabdhātmasparśanaṃ nāsmyacetanam || 12 ||
[Analyze grammar]

baddhātmā jihvayā tuccho lolayā lolasattayā |
svalpaspando dravyaniṣṭho raso nāhamacetanaḥ || 13 ||
[Analyze grammar]

dṛśyadarśanayorlīnaṃ kṣayikṣaṇavināśinoḥ |
kevale draṣṭari kṣīṇaṃ rūpaṃ nāhamacetanam || 14 ||
[Analyze grammar]

nāsayāpyandhajaḍayā kṣayiṇyā parikalpitaḥ |
pelavo'niyatākāro gandho nāhamacetanaḥ || 15 ||
[Analyze grammar]

nirmamo'mananaḥ śānto gatapañcendriyabhramaḥ |
śuddhacetana evāhaṃ kalākalanavarjitaḥ || 16 ||
[Analyze grammar]

cetyavarjitacinmātramahameṣo'vabhāsakaḥ |
sabāhyābhyantaravyāpī niṣkalāmalasanmayaḥ || 17 ||
[Analyze grammar]

anena cetaneneme sarve ghaṭapaṭādayaḥ |
sūryāntā avabhāsyante dīpenottamatejasā || 18 ||
[Analyze grammar]

ā idānīṃ smṛtaṃ satyametattadakhilaṃ mayā |
nirvikalpacidābhāsa eṣa ātmāsmi sarvagaḥ || 19 ||
[Analyze grammar]

anenaitāḥ sphurantīha vicitrendriyavṛttayaḥ |
tejasāntaḥprakāśena yathāgnikaṇapaṅktayaḥ || 20 ||
[Analyze grammar]

anenaitāḥ sphurantīha vicitrendriyapaṅktayaḥ |
sarvagena nidāghena yathā marumarīcikāḥ || 21 ||
[Analyze grammar]

anenaitatpadārthānāṃ vastutvaṃ pratipādyate |
śuklādiguṇavattvaṃ svaṃ pradīpeneva vāsasām || 22 ||
[Analyze grammar]

asāveva hi bhūtānāṃ sarveṣāmeva jāgratām |
sarvānubhavitābhūmirātmā mukuravatsthitaḥ || 23 ||
[Analyze grammar]

tasyaikasyāvikalpasya ciddīpasya prasādataḥ |
uṣṇo'rkaḥ śiśiraścandro ghano'drirvidrutaṃ payaḥ || 24 ||
[Analyze grammar]

sātatyenānubhūtānāṃ sarveṣāṃ ca jagatsthitau |
etatkāraṇamādyaṃ tatkāraṇaṃ nāsya vidyate || 25 ||
[Analyze grammar]

sātatyenānubhūtānāṃ padārthānāmanena tat |
padārthatvamudetyuccaiḥ pratāpeneva taptatā || 26 ||
[Analyze grammar]

anākārātkāraṇācca sarvakāraṇakāraṇāt |
etasmādidamutpannaṃ jagacchaityaṃ himādiva || 27 ||
[Analyze grammar]

brahmaviṣṇvindrarudrāṇāṃ kāraṇānāṃ jagatsthitau |
etatkāraṇamādyaṃ tatkāraṇaṃ nāsya vidyate || 28 ||
[Analyze grammar]

ciccetyadraṣṭadṛśyādināmabhirvarjitātmane |
svayaṃ sakṛdvibhātāya mahyamasmai namo namaḥ || 29 ||
[Analyze grammar]

etasminsarvabhūtāni nirvikalpacidātmani |
guṇabhūtāni bhūteśe tiṣṭhanti viviśanti ca || 30 ||
[Analyze grammar]

yatkilānena kalitaṃ cetanenāntarātmanā |
tattadbhavati sarvatra netaratsadapi sthitam || 31 ||
[Analyze grammar]

yaccitā kalitaṃ kiṃcittadāpnoti nijaṃ padam |
yaccitākalitaṃ neha tatsadapyantamāgatam || 32 ||
[Analyze grammar]

ime ghaṭapaṭākārāḥ padārthaśatapaṅktayaḥ |
jāgatyo vipulādarśe hyasminvyomani bimbitāḥ || 33 ||
[Analyze grammar]

etadvṛddhaṃ vṛddhatare kṣayi kṣayiṇi jāyate |
padārthe sadasaccāpi pratibimbārkavatsthitam || 34 ||
[Analyze grammar]

adṛśyaṃ sarvabhūtānāṃ prāpyaṃ galitacetasām |
etattaddṛśyate sadbhiḥ paraṃ vyomātinirmalam || 35 ||
[Analyze grammar]

iyamabhyudayaṃ yāti nānādṛśyasumañjarī |
ācāracañcarīkāḍhyā etasmātkāraṇadrumāt || 36 ||
[Analyze grammar]

asmādiyamudetyuccaiḥ saṃsāraracanācalā |
vicitratarugulmāḍhyā śailādiva vanāvalī || 37 ||
[Analyze grammar]

sarveṣāmavibhinno'sau trailokyodaravartinām |
brahmādīnāṃ tṛṇāntānāṃ cidātmā saṃprakāśakaḥ || 38 ||
[Analyze grammar]

eko'sāvahamādyantarahitaḥ sarvagākṛtiḥ |
carācarāṇāṃ bhūtānāmantaḥ svānubhavaḥ sthitaḥ || 39 ||
[Analyze grammar]

asya tasya mamemāni sthāvarāṇi carāṇi ca |
parisaṃkhyādihīnāni śarīrāṇi bahūni ca || 40 ||
[Analyze grammar]

eko'sāvanubhūtyātmā svānubhūtivaśātsvayam |
sarvadṛgdraṣṭṛdṛśyatvātsahasrakaralocanaḥ || 41 ||
[Analyze grammar]

eṣo'sāvahamākāśe sūryadehena cāruṇā |
viharāmītareṇāpi vāyudehena vāyunā || 42 ||
[Analyze grammar]

mamaitadvapurānīlaṃ śaṅkhacakragadādharam |
sarvasaubhāgyasīmāntaṃ hyasmiñjagati valgati || 43 ||
[Analyze grammar]

ahamasminsamudbhūtaḥ padmāsanagataḥ sadā |
nirvikalpasamādhisthaḥ parāṃ nirvṛtimāgataḥ || 44 ||
[Analyze grammar]

ahaṃ trinetrayā''kṛtyā gaurīvaktrābjaṣaṭpadaḥ |
sargānte saṃharāmīdaṃ kūrmo'ṅgapaṭalaṃ yathā || 45 ||
[Analyze grammar]

ahamindreṇa rūpeṇa trilokīmakhilāmimām |
pālayāmi kramaprāptāṃ maṭhikāmiva tāpasaḥ || 46 ||
[Analyze grammar]

strīpumānahamevaitatkumāro hyahamityapi |
jīrṇo'haṃ dehadhāritvājjāto'haṃ viśvatomukhaḥ || 47 ||
[Analyze grammar]

ahaṃ tṛṇalatāgulmajālaṃ rasatayā sthitaḥ |
utthāpayāmi cidbhūmeḥ kūpo'ntaralatāmiva || 48 ||
[Analyze grammar]

svalīlārthamidaṃ cāru jagadāḍambaraṃ tatam |
mayābhijātabālena paṅkakrīḍanakaṃ yathā || 49 ||
[Analyze grammar]

mayedamāpyate sarvaṃ sattā māṃ prāpya gacchati |
matparityaktametacca sadapyeva na kiṃcana || 50 ||
[Analyze grammar]

mayi sphāre cidādarśe pratibimbaṃ yadāgatam |
tadasti netaradyasmānmatto'nyanneha vidyate || 51 ||
[Analyze grammar]

kusumeṣvahamāmodaḥ puṣpapatreṣvahaṃ chaviḥ |
chaviṣvahaṃ rūpakalā rūpeṣvanubhavo'pyaham || 52 ||
[Analyze grammar]

yadyatkiṃcididaṃ dṛśyaṃ jagatsthāvarajaṅgamam |
sarvasaṃkalparahitaṃ taccittattvamahaṃ param || 53 ||
[Analyze grammar]

ādyā rasamayī śaktī rasaugho vistṛto yayā |
sā yathā dārukuḍyeṣu tathāhaṃ sarvavastuṣu || 54 ||
[Analyze grammar]

paramāṃ tāmahaṃ sarvapadārthāntaravartitām |
upetya saṃvidvaicitryaṃ pratanomi svayecchayā || 55 ||
[Analyze grammar]

ghṛtaṃ yathāntaḥ payaso rasaśaktiryathā jale |
cicchaktiḥ sarvabhāveṣu tathāntarahamāsthitaḥ || 56 ||
[Analyze grammar]

idaṃ jagattrikālasthaṃ citi madhye ca saṃsthitam |
cetyopacārarahitaṃ vastujātamivāvanau || 57 ||
[Analyze grammar]

bharitāśeṣadikkukṣistyaktasaṃkocavibhramaḥ |
sarvasthaḥ sarvakartā ca virāṭ samrāḍahaṃ sthitaḥ || 58 ||
[Analyze grammar]

apūrvamanibaddhendramaśastradalitāmaram |
aprārthitaṃ me saṃprāptaṃ jagadrājyamidaṃ tatam || 59 ||
[Analyze grammar]

aho nu vitatātmāsmi na māmyapyātmanātmani |
kalpāntapavanādhūta ekārṇava ivārṇave || 60 ||
[Analyze grammar]

nātmanyantamavāpnomi svasthe'ntaḥ svadite svayam |
kṣīravārinidhau paṅguḥ sarīsṛpa iva sphuran || 61 ||
[Analyze grammar]

svalpeyaṃ maṭhikā brāhmī jagannāmnī susaṃkaṭā |
gajo bilva iva svāṅge na māti vipulaṃ vapuḥ || 62 ||
[Analyze grammar]

viriñcibhavanātpāre tattvānte'pyāharatpadam |
prasaratyeva me rūpamadyāpi na nivartate || 63 ||
[Analyze grammar]

ayaṃ nāmāhamityantaḥ kuto niravalambanā |
aparyantākṛtereṣā kilāsītsvalpatā mama || 64 ||
[Analyze grammar]

bhavānayamayaṃ cāhamiti mithyaiva vibhramaḥ |
kodehaḥ ko'pyadeho vā ko mṛtaḥ kaśca jīvati || 65 ||
[Analyze grammar]

varākāḥ pelavadhiyo babhūvurme pitāmahāḥ |
ye sāmrājyamidaṃ tyaktvā remire bhavabhūmiṣu || 66 ||
[Analyze grammar]

kveyaṃ kila mahādṛṣṭirbharitā brahmabṛṃhitā |
kva sarīsṛpabhīmāśā bhīmā rājyavibhūtibhiḥ || 67 ||
[Analyze grammar]

anantānandasaṃbhogā paropaśamaśālinī |
śuddheyaṃ cinmayī dṛṣṭijayatyakhiladṛṣṭiṣu || 68 ||
[Analyze grammar]

sarvabhāvāntarasthāya cetyamuktacidātmane |
pratyakcetanarūpāya mahyameva namo namaḥ || 69 ||
[Analyze grammar]

jayāmyahamajo jāto jīrṇasaṃsārasaṃsṛtiḥ |
prāptaprāpyo mahātmāyaṃ jīvāmi ca jayāmi ca || 70 ||
[Analyze grammar]

idamuttamasāmrājyaṃ bodhaṃ saṃtyajya śāśvatam |
na rame'hamaramyāsu rājyaduḥkhavibhūtiṣu || 71 ||
[Analyze grammar]

dāruvāridṛṣanmātre lulito yo dharātale |
dhigvarākamanātmajñaṃ taṃ kudānavakīṭakam || 72 ||
[Analyze grammar]

avidyaikātmabhirdravyairavidyāmayamaṅgakam |
ajñena saṃtarpayatā kiṃ nāma guruṇā kṛtam || 73 ||
[Analyze grammar]

varṣāṇi katicitprāpya jagacchrīmaṭhikāmimām |
kiṃ nāma prāpaducitaṃ hiraṇyakaśipuḥ kila || 74 ||
[Analyze grammar]

anāsvādyedamānandaṃ jagadrājyaśatānyapi |
samāsvādayatā neha kiṃcidāsvāditaṃ bhavet || 75 ||
[Analyze grammar]

na kiṃcidyena saṃprāptaṃ tenedaṃ paramāmṛtam |
saṃprāpyāntaḥ prapūrṇena sarvaṃ prāptamakhaṇḍitam || 76 ||
[Analyze grammar]

tyaktvā padamidaṃ mūrkho mitameti na paṇḍitaḥ |
uṣṭro hi tyaktasulataḥ kaṇṭakaṃ yāti netaraḥ || 77 ||
[Analyze grammar]

parāṃ dṛṣṭimimāṃ tyaktvā dagdharājye rameta kaḥ |
kastyaktvekṣurasaṃ prājñaḥ kaṭu nimbapayaḥ pibet || 78 ||
[Analyze grammar]

mūrkhā eva hi te sarve babhuvurme pitāmahāḥ |
imāṃ dṛṣṭiṃ parityajya remire rājyasaṃkaṭe || 79 ||
[Analyze grammar]

kva phullānandanasthalyaḥ kva dagdhamarubhūmayaḥ |
kvemā bodhadṛśaḥ śāntāḥ kva bhogeṣvātmabuddhayaḥ || 80 ||
[Analyze grammar]

na kiṃcidapi trailokye yadrājyamapi vāñchate |
sarvamastyeva cittattve tatkasmānnānubhūyate || 81 ||
[Analyze grammar]

citā sarvasthayā svasthasamayā nirvikārayā |
sarvayā sarvadā sarvaṃ sarvataḥ sādhu labhyate || 82 ||
[Analyze grammar]

bhāsinī taijasī śaktiramṛtaprāptiraindavī |
brāhmī mahattā mahatī śākrī trailokyarājatā || 83 ||
[Analyze grammar]

paramā pūrṇatā śārvī jayalakṣmīśca vaiṣṇavī |
mānasī śīghragatitā balavattā ca vāyavī || 84 ||
[Analyze grammar]

āgneyī dāhakalanā pāyasī rasanirvṛtiḥ |
maunī mahātapaḥsiddhirvidyā bārhaspatī tathā || 85 ||
[Analyze grammar]

vaimānikī vyomagatiḥ sthiratā cāpi pārvatī |
gambhīratātha sāmudrī mairavī ca mahonnatiḥ || 86 ||
[Analyze grammar]

śamaśrīḥ saugatī saumyā mādirī madalolatā |
mādhavī puṣpamayatā vārṣikī ghanaśabditā || 87 ||
[Analyze grammar]

yākṣī ca māyāmayatā nābhasī niṣkalaṅkatā |
śītatāpi ca tauṣārī naidāghī tāpataptatā || 88 ||
[Analyze grammar]

etāścānyāstathā bahvayo deśakālakriyātmikāḥ |
nānākāravikārotthāstrikālodarasaṃsthitāḥ || 89 ||
[Analyze grammar]

vicitrāḥ śaktayaḥ svasthasamayā nirvikārayā |
citā kriyante parayā kalākalanayuktayā || 90 ||
[Analyze grammar]

vikalpahīnā citsarvā padārthaśatadṛṣṭiṣu |
samamevābhipatati prabhā prābhākarī yathā || 91 ||
[Analyze grammar]

sarvāśākośaviśrāntāṃ padārthapaṭalīṃ mahīm |
kālatrayehākalitāṃ yathānubhavati kṣaṇāt || 95 ||
[Analyze grammar]

tathā samastasaṃsārabṛhaddṛśyadaśāśriyam |
kālatrayasthāmamalā ciccetati tadātmikā || 93 ||
[Analyze grammar]

tulyakālaparāmṛṣṭā trikālakalanāśatā |
anantabhuvanābhogā paripūrṇaiva śuddhacit || 94 ||
[Analyze grammar]

parāmṛṣṭatrikālāyā dṛṣṭānantadṛśaścitaḥ |
samatāparaparyāyā pūrṇataivāvaśiṣyate || 95 ||
[Analyze grammar]

tulyakālāvabuddhena svādunā kaṭunāpi cit |
samena samatāmeti madhunimbānubhūtivat || 96 ||
[Analyze grammar]

tyaktasaṃkalpakalayā sūkṣmayā cidvyavasthayā |
sarvabhāvānugatayā sattādvaitaikarūpayā || 97 ||
[Analyze grammar]

vicitrāpi padārthaśrīranyonyavalitāntarā |
tulyakālānubhavanā sāmyenaivānubhūyate || 98 ||
[Analyze grammar]

bhāvenābhāvamāśritya bhāvastyajati duḥkhatām |
prekṣya bhāvamabhāvena bhāvastyajati duṣṭatām || 99 ||
[Analyze grammar]

kālatrayamapaśyantyā hīnāyāścetyabandhanaiḥ |
citaścetyamupekṣiṇyāḥ samataivāvaśiṣyate || 100 ||
[Analyze grammar]

yāti vācāmagamyatvādasattāmiva śāśvatīm |
nairātmyasiddhāntadaśāmupayāteva tiṣṭhati || 101 ||
[Analyze grammar]

bhavatyātmā tathā brahma na kiṃciccākhilaṃ ca vā |
paramopaśame'līnā mokṣanāmnā parocyate || 102 ||
[Analyze grammar]

saṃkalpakalitā tveṣā mandābhāsatayā jagat |
na samyakpaśyatīdaṃ cidṛṣṭiḥ paṭalinī yathā || 103 ||
[Analyze grammar]

īhānīhāmayairantaryā cidāvalitā malaiḥ |
sā hi noḍḍayituṃ śaktā pāśabaddheva pakṣiṇī || 104 ||
[Analyze grammar]

saṃkalpakalanenaiva ye kecana janā ime |
patitā mohajāleṣu vinetrā iva pakṣiṇaḥ || 105 ||
[Analyze grammar]

saṃkalpajālavalitairviṣayāvaṭapātibhiḥ |
padavī gatabādheyaṃ na dṛṣṭā matpitāmahaiḥ || 106 ||
[Analyze grammar]

dinaiḥ katipayaireva sphuritā dharaṇītale |
varākāstena te naṣṭā maśakāḥ kuhareṣviva || 107 ||
[Analyze grammar]

yadyajñāsyannime tattvaṃ bhogaduḥkhārthinastadā |
bhāvābhāvāndhakūpeṣu nāpatiṣyanhatāśayāḥ || 108 ||
[Analyze grammar]

icchādveṣasamutthena dvandvamohena jantavaḥ |
dharāvivaramagnānāṃ kīṭānāṃ samatāṃ gatāḥ || 109 ||
[Analyze grammar]

īhitānīhitākārāḥ kalanāmṛgatṛṣṇikāḥ |
satyāvabodhamedhena yasya śāntāḥ sa jīvati || 110 ||
[Analyze grammar]

kutaḥ kilāsyāḥ śuddhāyā avicchinnāmalākṛteḥ |
candrikāyā rucaḥ koṣṇāḥ kalaṅkāḥ kalanāścitaḥ || 111 ||
[Analyze grammar]

ātmane'stu namo mahyamavicchinnacidātmane |
lokālokamaṇe deva cireṇādhigato'syaho || 112 ||
[Analyze grammar]

parāmṛṣṭo'si labdho'si prodito'si cirāya ca |
uddhṛtosivikalpebhyo yosi sosi namostu te || 113 ||
[Analyze grammar]

mahyaṃ tubhyamanantāya mahyaṃ tubhyaṃ śivātmane |
namo devādhidevāya parāya paramātmane || 114 ||
[Analyze grammar]

gataghanaparipūrṇamindubimbaṃ gatakalanāvaraṇaṃ svameva rūpam |
svavaṣuṣi mudite svayaṃ svasaṃsthaṃ svayamuditaṃ svavaśaṃ svayaṃ namāmi || 115 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXXIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: