Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXIX

śrīvasiṣṭha uvāca |
atha varṣasahasreṇa divyenāsurapuṅgavaḥ |
devadundubhinirghoṣairbubudhe bhagavānbaliḥ || 1 ||
[Analyze grammar]

balau prabuddhe tadbālaṃ vireje nagaraṃ tadā |
vairiñca iva sūryaugha udite kamalākaraḥ || 2 ||
[Analyze grammar]

baliḥ prabuddha evāsau yāvannāyānti dānavāḥ |
tāvatsaṃcintayāmāsa samādhisadane kṣaṇam || 3 ||
[Analyze grammar]

aho nu ramyā padavī śītalā pāramārthikī |
ahamasyāṃ kṣaṇaṃ sthitvā parāṃ viśrāntimāgataḥ || 4 ||
[Analyze grammar]

tadetāmeva padavīmavalambya karomyaham |
bhavatīhopabhuktābhiḥ kiṃ me bāhyavibhūtibhiḥ || 5 ||
[Analyze grammar]

aindaveṣvapi viśveṣu na tathānandavīcayaḥ |
toṣayanti yathāntarme saṃsiddhibhavabhūtayaḥ || 6 ||
[Analyze grammar]

iti bhūyo'pi viśrāntyai kurvāṇaṃ galitaṃ manaḥ |
balimāvārayāmāsurdaityāścandramivāmbudāḥ || 7 ||
[Analyze grammar]

tānālokya punardadhyau tatpraṇāmākulekṣaṇaḥ |
taiḥ kulācalasaṃkāśaiḥ parivītavapustvidam || 8 ||
[Analyze grammar]

citaḥ kṣīṇavikalpasya kimupādeyamasti me |
manastadabhipātitvādyāti tadrasatāmalam || 9 ||
[Analyze grammar]

mokṣamicchāmyahaṃ kasmādbaddhaḥ kenāsmi vai purā |
abaddho mokṣamicchāmi keyaṃ bālaviḍambanā || 10 ||
[Analyze grammar]

na bandhosti na mokṣosti maurkhyaṃ me kṣayamāgatam |
kiṃ me dhyānavilāsena kiṃ vā dhyānena me bhavet || 11 ||
[Analyze grammar]

dhyānādhyānabhramau tyaktvā puṃstvaṃ svamavalokayat |
yadāyāti tadāyātu na me vṛddhirna vā kṣayaḥ || 12 ||
[Analyze grammar]

na dhyānaṃ nāpi vā'dhyānaṃ na bhogānnāpyabhogitām |
abhivāñchāmi tiṣṭhāmi samameva gatajvaraḥ || 13 ||
[Analyze grammar]

na me vāñchā pare tattve na me vāñchā jagatsthitau |
na me dhyānadaśākāryaṃ na kāryaṃ vibhavena me || 14 ||
[Analyze grammar]

nāhaṃ mṛto na jīvāmi na sannāsanna sanmayaḥ |
nedaṃ me naiva cānyanme namo mahyamahaṃ bṛhat || 15 ||
[Analyze grammar]

idamastu jagadrājyaṃ tiṣṭhāmyatra tu saṃsthitaḥ |
neha vāstu jagadrājyaṃ tiṣṭhāmyātmani śītalaḥ || 16 ||
[Analyze grammar]

kiṃ me dhyānadṛśā kāryaṃ kiṃ rājyavibhavaśriyā |
yadāyāti tadāyātu nāhaṃ kiṃcana me kvacit || 17 ||
[Analyze grammar]

na kiṃcidapi kartavyaṃ yadi nāma mayādhunā |
tatkasmānna karomīdaṃ kiṃcitprakṛtakarma vai || 18 ||
[Analyze grammar]

iti nirṇīya pūrṇātmā balirjñānavatāṃ varaḥ |
daityānālokayāmāsa padmānīva divākaraḥ || 19 ||
[Analyze grammar]

dṛṣṭipātavibhāgena sarveṣāṃ danujanmanām |
śiraḥpraṇāmāñjagrāha puṣpāmodānivānilaḥ || 20 ||
[Analyze grammar]

atha vairocanistatra dhyeyatyāgamayātmanā |
manasā sakalānyeva rājakāryāṇi saṃvyadhāt || 21 ||
[Analyze grammar]

dvijāndevāngurūṃścaiva pūjayāmāsa pūjayā |
saṃmānayāmāsa suhṛdbandhusāmantasajjanān || 22 ||
[Analyze grammar]

arthenāpūrayāmāsa bhṛtyānarthigaṇāṃstathā |
lalanā lālayāmāsa vicitravibhavārpaṇaiḥ || 23 ||
[Analyze grammar]

ityasau vavṛdhe tasminrājye sakalaśāsane |
yajñaṃ prati babhūvātha matirasya kadācana || 24 ||
[Analyze grammar]

tarpitāśeṣabhuvanaṃ devarṣigaṇapūjitam |
saha śukrādibhirmukhyaiḥ sa cakāra mahāmakham || 25 ||
[Analyze grammar]

balirbhogabharasyārthī neti nirṇīya mādhavaḥ |
balerīhitasiddhyarthaṃ siddhidastanmakhaṃ yayau || 26 ||
[Analyze grammar]

bhogaikakṛpaṇāyedaṃ jagajjaṅgalakhaṇḍakam |
dātuṃ śocyāya śakrāya vayojyeṣṭhāya kāryavit || 27 ||
[Analyze grammar]

kramamāṇo balenātra vañcayitvā baliṃ hariḥ |
babandha pātālatale bhūgeha iha vānaram || 28 ||
[Analyze grammar]

adyāsau saṃsthito rāma punarindratvahetunā |
jīvanmuktavapuḥ svastho nitya dhyānaviṣaṇṇadhīḥ || 29 ||
[Analyze grammar]

pātālakuhare tiṣṭhañjīvanmuktamatirbaliḥ |
āpadaṃ saṃpadaṃ dṛṣṭyā samayaiva sa paśyati || 30 ||
[Analyze grammar]

nāstameti na codeti tatprajñā sukhaduḥkhayoḥ |
samā sthirakarā citralekhyā sūryāvaliryathā || 31 ||
[Analyze grammar]

āvirbhāvatirobhāvasahastrāṇīha jīvatām |
tanmanaściramālokya bhīmeṣu viratiṃ gatam || 32 ||
[Analyze grammar]

daśakoṭīśca varṣāṇāmanuśāsya jagattrayam |
ante viraktatāṃ prāptamupaśāntaṃ balermanaḥ || 33 ||
[Analyze grammar]

ūhāpohasahasrāṇi bhāvābhāvaśatāni ca |
balinā paridṛṣṭāni kva samāśvāsametyasau || 34 ||
[Analyze grammar]

bhogābhilāṣaṃ saṃtyajya baliḥ saṃpūrṇamānasaḥ |
ātmārāmasthito nityaṃ madhye pātālakoṭare || 35 ||
[Analyze grammar]

punaretena balinā jagadindratayākhilam |
anuśāsyamidaṃ rāma bahūnvarṣagaṇāniha || 36 ||
[Analyze grammar]

na tasyendrapadaprāptyā tuṣṭiḥ samupajāyate |
na tasya svapadabhraṃśādudvega upajāyate || 37 ||
[Analyze grammar]

samaḥ sarveṣu bhāveṣu sarvadaivoditāśayaḥ |
saṃprāptamāharansvastha ākāśa iva tiṣṭhati || 38 ||
[Analyze grammar]

balervijñānasaṃprāptireṣā te kathitā mayā |
etāṃ dṛṣṭimavaṣṭabhya tvamapyabhyudito bhava || 39 ||
[Analyze grammar]

balivatpravivekena nityo'hamiti niścayāt |
padamāsādayādvaitaṃ pauruṣeṇaiva rāghava || 40 ||
[Analyze grammar]

dve cāṣṭau caiva varṣāṇāṃ koṭīrbhuktvā jagattrayam |
ante vairasyamāpanno balirapyasarottamaḥ || 41 ||
[Analyze grammar]

tasmādavaśyavairasyaṃ bhogabhāramariṃdama |
saṃtyajya satyamānandamavairasyaṃ padaṃ vraja || 42 ||
[Analyze grammar]

imā dṛśyadṛśo rāma nānākāravikāradāḥ |
neha kāntatayā jñeyā dūrācchailaśilā iva || 43 ||
[Analyze grammar]

dhāvamānamihāmutra luṭhitaṃ lokavṛttiṣu |
saṃsthāpaya nibaddhyaitacceto hṛdayakoṭare || 44 ||
[Analyze grammar]

cidādityo bhavāneva sarvatra jagati sthitaḥ |
kaḥ paraste ka ātmīyaḥ pariskhalasi kiṃ mudhā || 45 ||
[Analyze grammar]

tvamananto mahābāho tvamādyaḥ puruṣottamaḥ |
tvaṃ padārthaśatākāraiḥ parisphūrjasi cidvapuḥ || 46 ||
[Analyze grammar]

tvayi sarvamidaṃ protaṃ jagatsthāvarajaṃgamam |
bodhe nityodite śuddhe sūtre maṇigaṇā yathā || 47 ||
[Analyze grammar]

na jāyase na mriyase tvamajaḥ puruṣo virāṭ |
cicchuddhā janmamaraṇabhrāntayo mā bhavantu te || 48 ||
[Analyze grammar]

samastajanmarogāṇāṃ pravicārya balābalam |
tṛṣṇāmutsṛjya bhogānāṃ bhoktaiva bhava kevalam || 49 ||
[Analyze grammar]

tvayi sthite jagannāthe cidāditye sadodite |
idamābhāsate sarvaṃ saṃsārasvapnamaṇḍanam || 50 ||
[Analyze grammar]

mā viṣādaṃ kṛthā vyarthaṃ sukhaduḥkhaiṣaṇā na te |
śuddhacitto'si sarvātmā sarvavastvavabhāsakaḥ || 51 ||
[Analyze grammar]

pūrvamiṣṭamaniṣṭaṃ tvamaniṣṭaṃ ceṣṭamityapi |
parikalpya tadabhyāsāttattato'pi parityaja || 52 ||
[Analyze grammar]

iṣṭāniṣṭadṛśostyāge samatodeti śāśvatī |
tayā hṛdayavartinyā punarjanturna jāyate || 53 ||
[Analyze grammar]

yeṣu yeṣu pradeśeṣu mano majjati bālavat |
tebhyastebhyaḥ samāhṛtya taddhi tattve niyojayet || 54 ||
[Analyze grammar]

evamabhyāgatābhyāsaṃ manomattamataṃgajam |
nibadhya sarvabhāvena paraṃ śreyo'dhigamyate || 55 ||
[Analyze grammar]

mā śarīrayathārthajñairmithyādṛṣṭihatāśayaiḥ |
dhūrtaiḥ saṃkalpavikrītairvimūḍhaiḥ samatāṃ vraja || 56 ||
[Analyze grammar]

akiṃcanātsvanirṇītau lambamānātparoktiṣu |
na maurkhyādadhiko loke kaścidastīha duḥkhadaḥ || 57 ||
[Analyze grammar]

tvametadavivekābbhramuditaṃ hṛdayāmbare |
vivekapavanenāśu dūraṃ naya mahāmate || 58 ||
[Analyze grammar]

ātmanaiva prayatnena yāvadātmāvalokane |
na kṛto'nugrahastāvanna vicārodayo bhavet || 59 ||
[Analyze grammar]

vedavedāntaśāstrārthatarkadṛṣṭibhirapyayam |
nātmā prakaṭatāmeti yāvanna svamavekṣitam || 60 ||
[Analyze grammar]

tvamātmanyātmanā rāma prasāde samavasthitaḥ |
prāpto'si vitataṃ bodhaṃ madvacasyeva budhyase || 61 ||
[Analyze grammar]

vikalpāṃśavihīnasya tvayaiṣā cidvivasvataḥ |
gṛhītā vitatā vyāptirmaduktyā paramātmanaḥ || 62 ||
[Analyze grammar]

vilīnasarvasaṃkalpaḥ śāntasaṃdehavibhramaḥ |
kṣīṇakautukanīhāro jāto'si vigatajvaraḥ || 63 ||
[Analyze grammar]

yadupagacchasi pāsi nihaṃsi vā pibasi vismayase ca vivardhase |
tadapi tena tadāstu yadā mune vigatabodhakalaṅkaviśaṅkitaḥ || 64 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXIX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: