Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXVIII

śrīvasiṣṭha uvāca |
atha te dānavāstatra baleranucarāstadā |
tadgehaṃ sphāṭikaṃ saudhamuccairāruruhuḥ kṣaṇāt || 1 ||
[Analyze grammar]

ḍimbhādyā mantriṇo dhīrāḥ sāmantāḥ kumudādayaḥ |
surādyāścaiva rājāno vṛttādyā balahāriṇaḥ || 2 ||
[Analyze grammar]

hayagrīvādayaḥ sainyāścākrājādyāśca bāndhavāḥ |
laḍukādyāśca suhṛdo valūkādyāśca lālakāḥ || 3 ||
[Analyze grammar]

kuberayamaśakrādyā upāyanakarāḥ surāḥ |
yakṣavidyādharā nāgāḥ sevāvasarakāṅkṣiṇaḥ || 4 ||
[Analyze grammar]

rambhātilottamādyāśca cāmariṇyo varāṅganāḥ |
sāgarāḥ saritaḥ śailā diśaśca vidiśastathā || 5 ||
[Analyze grammar]

sevārthamāyayustasya taṃ pradeśaṃ tadā baleḥ |
anye ca bahavaḥ siddhāstrelokyodaravāsinaḥ || 6 ||
[Analyze grammar]

dhyānamaunasamādhisthaṃ citrārpitamivācalam |
namatkirīṭāvalayo dadṛśurbalimādṛtāḥ || 7 ||
[Analyze grammar]

taṃ dṛṣṭvā kṛtakartavyapraṇāmāste mahāsurāḥ |
viṣādavismayānandabhayamantharatāṃ yayuḥ || 8 ||
[Analyze grammar]

mantriṇaḥ pravicāryātra kiṃ prāptamiti dānavāḥ |
bhārgavaṃ cintayāmāsurguruṃ sarvavidāṃvaram || 9 ||
[Analyze grammar]

cintanānantaraṃ daityā bhārgavaṃ bhāsvaraṃ vapuḥ |
dadṛśuḥ kalpitaṃ prāptaṃ gandharvanagaraṃ yathā || 10 ||
[Analyze grammar]

pūjyamāno'suragaṇairniviṣṭo guruviṣṭare |
dadarśa dhyānamaunasthaṃ bhārgavo dānaveśvaram || 11 ||
[Analyze grammar]

viśramya sa kṣaṇamiva premavānavalokya ca |
baliṃ vicārayandṛṣṭvā parikṣīṇabhavabhramam || 12 ||
[Analyze grammar]

deharaśmiśatairdattadīptibhiḥ kṣīrasāgaram |
kṣipanniva sabhāmāha hasanvākyamidaṃ guruḥ || 13 ||
[Analyze grammar]

atimātramidaṃ daityāḥ svavicāraṇayaiva yat |
saṃprāptavimalāvāsaḥ siddho'yaṃ bhagavānbaliḥ || 14 ||
[Analyze grammar]

ayaṃ tadevameveha tiṣṭhandānavasattamāḥ |
svātmani sthitimāpnotu padaṃ paśyatvanāmayam || 15 ||
[Analyze grammar]

śrānto viśrāmamāyātaḥ kṣīṇacittabhavabhramaḥ |
śāntasaṃsāranīhāro vācanīyo na dānavāḥ || 16 ||
[Analyze grammar]

sva evāloka etena saṃprāpto'jñānasaṃkaṭe |
śānte'tra saṃbhrame sauro dineneva karotkaraḥ || 17 ||
[Analyze grammar]

svayameva hi kālena prabodhamayameṣyati |
bījakośātsvasaṃvittyā suptamūrtirivāṃkuraḥ || 18 ||
[Analyze grammar]

kurudhvaṃ svāmikāryāṇi sarve dānavanāyakāḥ |
balirvarṣasahasreṇa samādherbodhameṣyati || 19 ||
[Analyze grammar]

ityuktā guruṇā tatra harṣāmarṣaviṣādajām |
daityāścintāṃ jahuḥ śuṣkāṃ mañjarīmiva pādapāḥ || 20 ||
[Analyze grammar]

vairocanisabhāsaṃsthāṃ vidhāya prāgvyavasthayā |
svavyāpāraparāstasthuḥ sarvaṃ evāsurāstataḥ || 21 ||
[Analyze grammar]

narā mahī mahipatayo rasātalaṃ grahā nabhastridaśagaṇāstriviṣṭapam |
diśo'drayo dikpatayaśca kaṃdarānvanecarā gaganacarāśca khaṃ yayuḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXVIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: