Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXVII

śrīvasiṣṭha uvāca |
surāsurasabhājyeṣṭhe tasminbhṛgusute gate |
manasā cintayāmāsa balirbuddhimatāṃ varaḥ || 1 ||
[Analyze grammar]

yuktamuktaṃ bhagavatā cidevedaṃ jagattrayam |
cidahaṃ cidime lokāścidāśāścidiyaṃ kriyā || 2 ||
[Analyze grammar]

sabāhyābhyantaraṃ sarvaṃ cideva paramārthataḥ |
asti cidvyatirekeṇa neha kiṃcana kutracit || 3 ||
[Analyze grammar]

ayamāditya ityarko na citā yadi cetyate |
tadarkatamasorbhedaḥ ka ihevopalabhyate || 4 ||
[Analyze grammar]

iyaṃ bhūriti bhūreṣā citā yadi na cetyate |
bhūmeḥ kiṃ nāma bhūmitvaṃ tadbhavye bhavyatāṃ gatam || 5 ||
[Analyze grammar]

imā diśo diśa iti cetyante na citā yadi |
tatkiṃ nāma diśāṃ diktvaṃ śailānāṃ cāpi kādritā || 6 ||
[Analyze grammar]

idaṃ jagajjagaditi citā yadi na cetyate |
tatkiṃ jagattvaṃ jagato nabhastvaṃ nabhaso'tha kim || 7 ||
[Analyze grammar]

kāyo'yaṃ parvatākāraścitā yadi na cetyate |
tatkiṃ nāma śarīratvaṃ śarīrasya śarīriṇām || 8 ||
[Analyze grammar]

cidindriyāṇi citkāyaścinmanaścittadeṣaṇā |
cidantaścidbahiścitkhaṃ cidbhāvāścidbhavasthitiḥ || 9 ||
[Analyze grammar]

citaivainamahaṃ sarvaṃ sparśanaiṣaṇapūrvakam |
karomi mātrāsaṃsparśaṃ śarīreṇa na kiṃcana || 10 ||
[Analyze grammar]

kimanena śarīreṇa kāṣṭhaloṣṭasamena me |
aśeṣajagadekātmā cidahaṃ cetanātmakaḥ || 11 ||
[Analyze grammar]

ahaṃ cidambare bhānāvahaṃ cidbhūtapañjare |
surāsureṣu cidahaṃ sthāvareṣu careṣu ca || 12 ||
[Analyze grammar]

cidastīha dvitīyā hi kalpanaiva na vidyate |
dvitvasyāsaṃbhavālloke kaḥ śatruḥ kaśca vā suhṛt || 13 ||
[Analyze grammar]

balināmnaḥ śarīrasya cchinne śirasi bhāsure |
citaḥ kiṃ tadbhavecchinnaṃ sarvalokāvapūraṇāt || 14 ||
[Analyze grammar]

citā saṃcetito dveṣo dveṣo bhavati nānyathā |
tasmāddveṣādayaḥ sarve bhāvābhāvāścidātmakāḥ || 15 ||
[Analyze grammar]

na cito vyatirekeṇa pravicāryāpi kiṃcana |
āsādyate kila sphārādasmāttribhuvanodarāt || 16 ||
[Analyze grammar]

na dveṣo'sti na rāgo'sti na mano nāsya vṛttayaḥ |
cinmātrasyātiśuddhasya vikalpakalanā kutaḥ || 17 ||
[Analyze grammar]

cidahaṃ sarvago vyāpī nityānandamayātmakaḥ |
vikalpakalanātīto dvitīyāṃśavivarjitaḥ || 18 ||
[Analyze grammar]

citaściditi yannāma nirnāmāyā na nāma tat |
śabdātmikaiṣā cicchaktiḥ parisphurati sarvagā || 19 ||
[Analyze grammar]

dṛśyadarśananirmuktakevalāmalarūpavān |
nityodito nirābhāso draṣṭāsmi parameśvaraḥ || 20 ||
[Analyze grammar]

kalpanāvikalākāraḥ kālakāntakalāmayaḥ |
ābhāsamātramudito nityābhāsavivarjitaḥ || 21 ||
[Analyze grammar]

bhārūpaikasvarūpe'sminsvarūpeṇa jayāmyaham |
cetyarañjanariktāya vimuktāya mahātmane || 22 ||
[Analyze grammar]

pratyakcetanarūpāya svarūpāya namo'stu te |
citaye cetyamuktāya yuktyā yuktāya yogyayā || 23 ||
[Analyze grammar]

sarvāvabhāsadīpāya mahyameva namo'stu te |
cetyanirmuktacidrūpaṃ viṣvagviśvāvapūrakam || 24 ||
[Analyze grammar]

saṃśāntasarvasaṃvedyaṃ saccinmātramahaṃ mahat |
ākāśavadananto'hamapyaṇoraṇurātataḥ || 25 ||
[Analyze grammar]

nāsādayanti māmetāḥ sukhaduḥkhadaśā dṛśaḥ |
saṃvedanamasaṃvedyamacetyaṃ cetanaṃ tatam || 26 ||
[Analyze grammar]

na śaktā māṃ paricchettuṃ bhāvābhāvā jagadgatāḥ |
atha caite jagadbhāvāḥ paricchindantu māmimam || 27 ||
[Analyze grammar]

yathābhimatamevaite matto na vyatirekiṇaḥ |
yadi svabhāvabhūtena vastunā vastu nīyate || 28 ||
[Analyze grammar]

hriyate dīyate vāpi tatkiṃ kasya kila kṣatam |
sarvadā sarvamevāhaṃ sarvakṛtsarvasaṃgataḥ || 29 ||
[Analyze grammar]

cetyamasmyahamevaitanna kiṃcidapi coditam |
kiṃ saṃkalpavikalpābhyāṃ citaṃ cidiyamekikā || 30 ||
[Analyze grammar]

saṃkṣobhayāmyahaṃ tāvacchāmyāmyātmani pāvane |
iti saṃcintayanneva baliḥ paramakovidaḥ || 31 ||
[Analyze grammar]

oṃkārādardhamātrārthaṃ bhāvayanmaunamāsthitaḥ |
saṃśāntasarvasaṃkalpaḥ praśāntakalanāgaṇaḥ || 32 ||
[Analyze grammar]

niḥśaṅkamapi dūrāstacetyacintakacintanaḥ |
dhyātṛdhyeyadhyānahīno nirmalaḥ śāntavāsanaḥ || 33 ||
[Analyze grammar]

babhūvāvātadīpābho baliḥ prāptamahāpadaḥ |
upaśāntamanāstatra ratnavātāyane baliḥ |
avasadbahukālaṃ sa samutkīrṇa ivopale || 34 ||
[Analyze grammar]

praśamitaiṣaṇayā paripūrṇayā mananadoṣadaśojjhitayaitayā |
balirarājata nirmalasattayā vighanamacchatayeva śarannabhaḥ || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: