Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXVI

śrīvasiṣṭha uvāca |
iti saṃcintya balavānbalirāmīlitekṣaṇaḥ |
dadhyau kamalapatrākṣaṃ śukramākāśamandiram || 1 ||
[Analyze grammar]

sarvasthaṃ cintayānaṃ tu nityadhyāno'tha bhārgavaḥ |
cetaḥsthaṃ jñātavān śiṣyaṃ baliṃ gurvarthinaṃ pure || 2 ||
[Analyze grammar]

atha sarvagatānantacidātmā bhārgavaḥ prabhuḥ |
ānināya sa dehaṃ svaṃ ratnavātāyanaṃ baleḥ || 3 ||
[Analyze grammar]

gurudehaprabhājālaparimṛṣṭatanurbaliḥ |
bubudhe prātararkāṃśusaṃbodhitamivāmbujam || 4 ||
[Analyze grammar]

tatra ratnārghyadānena mandārakusumotkaraiḥ |
pādābhivandanairenaṃ pūjayāmāsa bhārgavam || 5 ||
[Analyze grammar]

ratnārghyaparipūrṇāṅgaṃ kṛtamandāraśekharam |
mahārhāsanaviśrāntamathovāca guruṃ baliḥ || 6 ||
[Analyze grammar]

baliruvāca |
bhagavaṃstvatprasādotthā pratibheyaṃ purastava |
niyojayati māṃ vaktuṃ kāryaṃ kartumivārkabhāḥ || 7 ||
[Analyze grammar]

bhogānprati virakto'smi mahāsaṃmohadāyinaḥ |
tattattvaṃ jñātumicchāmi mahāsaṃmohahāri yat || 8 ||
[Analyze grammar]

kiyanmātramidaṃ bhogajālaṃ kimayameva vā |
ko'haṃ kastvaṃ kimete vā lokā iti vadāśu me || 9 ||
[Analyze grammar]

śukra uvāca |
bahunātra kimuktena khaṃ gantuṃ yatnavānaham |
sarvadānavarājendra sāraṃ saṃkṣepataḥ śṛṇu || 10 ||
[Analyze grammar]

cidihāsti hi cinmātramidaṃ cinmayameva ca |
cittvaṃ cidahamete ca lokāściditi saṃgrahaḥ || 11 ||
[Analyze grammar]

bhavyo'si cettadetasmātsarvamāpnoṣi niścayāt |
no cettadvahvapi proktaṃ tvayi bhasmani hūyate || 12 ||
[Analyze grammar]

ciccetyakalanābandhastanmuktirmuktirucyate |
cidacetyākhilātmeti sarvasiddhāntasaṃgrahaḥ || 13 ||
[Analyze grammar]

enaṃ niścayamādāya vilokayasi helayā |
svayamevātmanātmānamanantaṃ padamāpsyasi || 14 ||
[Analyze grammar]

khaṃ vrajāmyahamatraiva munayaḥ sapta saṃgatāḥ |
kenāpi surakāryeṇa vastavyaṃ tatra vai mayā || 15 ||
[Analyze grammar]

rājanyāvadayaṃ dehastāvanmuktadhiyāmapi |
yathāprāptakriyātyāgo rocate na svabhāvataḥ || 16 ||
[Analyze grammar]

iti kathitavatātha bhārgaveṇa sphuṭajalarāśipathā mahājavena |
plutamaliśabale nabhontarāle taralataraṅgavadākule grahaughaiḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: