Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XX

puṇya uvāca |
kaḥ pitā kiṃ ca vā mitraṃ kā mātā ke ca bāndhavāḥ |
svabuddhyaivāvadhūyante vātyayā janapāṃsavaḥ || 1 ||
[Analyze grammar]

bandhumitrasutasnehadveṣamohadaśāmayaḥ |
svasaṃjñāmātrakeṇaiva prapañco'yaṃ vitanyate || 2 ||
[Analyze grammar]

bandhutve bhāvito bandhuḥ paratve bhāvitaḥ paraḥ |
viṣāmṛtadaśeveha sthitirbhāvanibandhanī || 3 ||
[Analyze grammar]

ekatve vidyamānasya sarvagasya kilātmanaḥ |
ayaṃ bandhuḥ paraścāyamityasau kalanā kutaḥ || 4 ||
[Analyze grammar]

raktamāṃsāsthisaṃghātāddehādevāsthipañjarāt |
ko'haṃ syāmiti cittena svayaṃ putra vicāraya || 5 ||
[Analyze grammar]

dṛṣṭyā tu pāramārthikyā na kaścittvaṃ na vāsmyaham |
mithyājñānamidaṃ puṇyaḥ pāvanaśceti valgati || 6 ||
[Analyze grammar]

kaste pitā kaśca suhṛtkā mātā kaśca vā paraḥ |
khasyānantavilāsasya kimasvaṃ kiṃ svamucyatām || 7 ||
[Analyze grammar]

asi cettvaṃ tadanyeṣu yāteṣu bahujanmasu |
ye bandhavo ye vibhavāḥ kiṃ tānapi na śocasi || 8 ||
[Analyze grammar]

babhūvuste supuṣpāsu sthalīṣu mṛgayoniṣu |
bahavo bandhavo mārgāstānkathaṃ nānuśocasi || 9 ||
[Analyze grammar]

babhūvuste sapadmāsu taṭīṣvambhojinīṣu te |
haṃsasya bandhavo haṃsāstānkathaṃ nānuśocasi || 10 ||
[Analyze grammar]

babhūvuste'lamanyatra citrāsu vanarājiṣu |
bahavo bandhavo vṛkṣāstānkathaṃ nānuśocasi || 11 ||
[Analyze grammar]

babhūvuste mahogreṣu śikhareṣu mahībhṛtām |
bahavo bāndhavāḥ siṃhāstānkathaṃ nānuśocasi || 12 ||
[Analyze grammar]

babhūvuste sravantīṣu saraḥsvambhojinīṣu ca |
bahavo bandhavo matsyāstānkathaṃ nānuśocasi || 13 ||
[Analyze grammar]

babhūvitha daśārṇeṣu kapilo vanavānaraḥ |
rājaputrastuṣāreṣu puṇḍreṣu vanavāyasaḥ || 14 ||
[Analyze grammar]

haihayeṣu ca mātaṅgastrigarteṣu ca gardabhaḥ |
śālveṣu saramāputraḥ patatrī saraladrume || 15 ||
[Analyze grammar]

vindhyādrau pippalo bhūtvā ghuṇo bhūtvā mahāvaṭe |
mandare kukkuṭo bhūtvā vipro jāto'si kandare || 16 ||
[Analyze grammar]

kosaleṣu dvijo bhūtvā bhūtvā vaṅgeṣu tittiriḥ |
aśvo bhūtvā tuṣāreṣu jātastvaṃ brahmaṇo'dhvare || 17 ||
[Analyze grammar]

yaḥ kīṭastālakandāntarmaśako ya udumbare |
yaḥ prāgbako vindhyavane sa tvaṃ putra mamānujaḥ || 18 ||
[Analyze grammar]

himavatkandare bhūrjatanutvaggranthikoṭare |
pipīliko yaḥ ṣaṇmāsānso'yaṃ tvamanujo mama || 19 ||
[Analyze grammar]

sthitaḥ sīmāntakugrāmagomaye yaśca vṛścikaḥ |
sārdhasaṃvatsaraṃ sādho so'yaṃ tvamanujo mama || 20 ||
[Analyze grammar]

pulindīstanapīṭheṣu nilīnaṃ yena kānane |
ṣaṭpadeneva padmeṣu so'yaṃ tvamanujo mama || 21 ||
[Analyze grammar]

etāsvanyāsu bahvīṣu janayoniṣu putraka |
jāto'si jambūdvīpe'sminpurā śatasahasraśaḥ || 22 ||
[Analyze grammar]

itthaṃ tavātmanaścaiva prāktanaṃ vāsanākramam |
paśyāmi sūkṣmayā buddhyā samyagdarśanaśuddhayā || 23 ||
[Analyze grammar]

mamāpi bahvyo bahudhā yonayo mohamantharāḥ |
samatītāḥ smarāmyadya tā jñānoditayā dṛśā || 24 ||
[Analyze grammar]

trigarteṣu śuko bhūtvā bheko bhūtvā sarittaṭe |
vaneṣu lāvako bhūtvā jāto'hamiha kānane || 25 ||
[Analyze grammar]

bhuktvā pulindatāṃ vindhye kṛtvā vaṅgeṣu vṛkṣatām |
uṣṭratvamapi vindhyādrau jāto'hamiha kānane || 26 ||
[Analyze grammar]

yaścātako himagirau yo rājā pauṇḍramaṇḍale |
vyāghro yaḥ sahyakuñjeṣu sa evāhaṃ tavāgrajaḥ || 27 ||
[Analyze grammar]

yo gṛdhro daśavarṣāṇi yo grāho māsapañcakam |
yaḥ samānāṃ śataṃ siṃhaḥ sa eveha tavāgrajaḥ || 28 ||
[Analyze grammar]

āndhragrāmacakoreṇa tuṣāranṛparājinā |
śrīśailācāryaputreṇa dambhavatkathyate mayā || 29 ||
[Analyze grammar]

sarve vividhasaṃsārā vividhācāraceṣṭitāḥ |
vilāsā janmano bhrānteḥ smaryante prāktanā mayā || 30 ||
[Analyze grammar]

evaṃ sthite jagajjātā bāndhavāḥ śataśo gatāḥ |
pitaro mātaraścaiva bhrātaraḥ suhṛdastathā || 31 ||
[Analyze grammar]

kāṃstānsamanuśocāvo na śocāvaśca kānapi |
bandhūnihātiśocāva īdṛśyeva jagadgatiḥ || 32 ||
[Analyze grammar]

anantāḥ pitaro yānti yāntyanantāśca mātaraḥ |
iha saṃsāriṇāṃ puṃsāṃ vanapādapaparṇavat || 33 ||
[Analyze grammar]

kiṃ pramāṇamataḥ putra duḥkhasyātra sukhasya ca |
tasmātsarvaṃ parityajya tiṣṭhāvaḥ svacchatāṃ gatau || 34 ||
[Analyze grammar]

prapañcabhāvanāṃ tyaktvā manasyahamiti sthitām |
tāṃ gatiṃ gaccha bhadraṃ te yāṃ yānti gatikovidāḥ || 35 ||
[Analyze grammar]

ihājavaṃ javībhāvaṃ patanotpatanātmakam |
na ca śocanti sudhiyaściraṃ valganti kevalam || 36 ||
[Analyze grammar]

bhāvābhāvavinirmuktaṃ jarāmaraṇavarjitam |
saṃsmarātmānamavyagro mā vimūḍhamanā bhava || 37 ||
[Analyze grammar]

na te duḥkhaṃ na te janma na te mātā na te pitā |
ātmaivāsi na sadbuddhe tvamanyaḥ kaścideva hi || 38 ||
[Analyze grammar]

asyāṃ saṃsārayātrāyāṃ nānābhinayadāyinaḥ |
ajñā eva narāḥ sādhurasabhāvasamanvitāḥ || 39 ||
[Analyze grammar]

madhyasthadṛṣṭayaḥ svasthā yathāprāptārthadarśinaḥ |
tajjñāstu prekṣakā eva sākṣidharme vyavasthitāḥ || 40 ||
[Analyze grammar]

kartāro'pi na kartāro yathā dīpā niśāgame |
ālokakarmaṇāmevaṃ tajjñā lokasthitāviha || 41 ||
[Analyze grammar]

pratibimbe na dṛśyante svātmabimbagatairapi |
yathā darpaṇaratnādyāstathā kārye mahādhiyaḥ || 42 ||
[Analyze grammar]

sarvaiṣaṇāmayakalaṅkavivarjitena svasthātmabhāvakalitena hṛdabjamadhye |
putrātmanātmani mahāmunināmunaiva saṃtyajya saṃbhramamalaṃ paritoṣamehi || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: