Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XIX

śrīvasiṣṭha uvāca |
atraivodāharantīmamitihāsaṃ purātanam |
bhrātrostripathagātīre saṃvādaṃ muniputrayoḥ || 1 ||
[Analyze grammar]

ayaṃ bandhurayaṃ neti kathāprastāvataḥ smṛtam |
itihāsamimaṃ puṇyamāścaryaṃ śrṛṇu rāghava || 2 ||
[Analyze grammar]

astyasya jambūdvīpasya kasmiṃścidgirikuñjake |
vanavyūhamahottaṃso mahendro nāma parvataḥ || 3 ||
[Analyze grammar]

kalpadrumavanacchāyāviśrāntamunikinnaraḥ |
śrṛṅgairātatamākāśaṃ jitavānyaḥ samunnataiḥ || 4 ||
[Analyze grammar]

brahmalokāntaraprāptaśrṛṅgakandaracāribhiḥ |
sāmavedapratidhvānaghuṃghumairgāyatīva yaḥ || 5 ||
[Analyze grammar]

yaḥ payomedurairmeghairlasitaiḥ śrṛṅgakoṭiṣu |
latākusumasaṃprotaiḥ kuntalairiva rājate || 6 ||
[Analyze grammar]

yastadoḍḍayanotkānāṃ śarabhāṇāṃ vijṛmbhitaiḥ |
visphūrjati guhāvakraiḥ kalpābhrāṇi hasanniva || 7 ||
[Analyze grammar]

yena nirjharanirhrādaiḥ kandarāntaracāribhiḥ |
samudrajalakallolavilāso vijito'bhitaḥ || 8 ||
[Analyze grammar]

tasyaikadeśe vitate ratnasānau manorame |
munibhiḥ snānapānārthaṃ vyomagaṅgāvatāritā || 9 ||
[Analyze grammar]

tasyāstripathagāyāstu tīre vikasitadrume |
ratnādritaṭavidyote kacatkanakapiñjare || 10 ||
[Analyze grammar]

āsīdabhyuditajñānastaporāśirudāradhīḥ |
munirdīrghatapā nāma tapo mūrtamivāparam || 11 ||
[Analyze grammar]

munerbabhūvatustasya putrau dvāvindusundarau |
puṇyapāvananāmānau dvau kacāviva vākpateḥ || 12 ||
[Analyze grammar]

sa tābhyāṃ saha putrābhyāṃ bhāryayā ca sahaikayā |
uvāsa saritastīre tasminsaphalapādape || 13 ||
[Analyze grammar]

atha kāle tayostasya putrayorjñānavānabhūt |
puṇyo nāma ca yo jyeṣṭho guṇajyeṣṭhaśca rāghava || 14 ||
[Analyze grammar]

pāvanordhaprabuddho'bhūtpūrvasaṃdhyāmbujaṃ yathā |
maurkhyādadhigato nāptaḥ pade dolāyitaḥ sthitaḥ || 15 ||
[Analyze grammar]

tato vahatyakalite kāle kalitakāraṇe |
saṃvatsaraśate jīrṇadīrghadehalatāyuṣi || 16 ||
[Analyze grammar]

asmādbhaṅgurabhūtāḍhyādvṛttāntaśatabhīṣaṇāt |
ratimutsṛjya saṃsārājjarājarjarajīvitaḥ || 17 ||
[Analyze grammar]

kalanāpakṣiṇī nīḍaṃ dehaṃ dīrghatapā muniḥ |
jahau giriguhāgehe bhāraṃ vaivadhiko yathā || 18 ||
[Analyze grammar]

praśāntakalanārambhaṃ cetyariktacidāspadam |
padaṃ jagāma nīrāgaṃ puṣpagandha ivāmbaram || 19 ||
[Analyze grammar]

atha bhāryā munerdehaṃ prāṇāpānavivarjitam |
dṛṣṭvā vilulitaṃ bhūmau vinālamiva paṅkajam || 20 ||
[Analyze grammar]

ciramabhyastayā yogayuktyā pativitīrṇayā |
tatyāja tanumamlānāṃ ṣaṭpadī padminīmiva || 21 ||
[Analyze grammar]

bhartāramevānuyayau janasyādṛṣṭatāṃ gatā |
prabhāgaganakośasthamastaṃ yātamivoḍupam || 22 ||
[Analyze grammar]

mātāpitrostu gatayoraurdhvadehikakarmaṇi |
puṇya eva sthito'vyagraḥ pāvano duḥkhamāyayau || 23 ||
[Analyze grammar]

śokopahatacitto'so bhramankānanavīthiṣu |
jyāyāṃsamanavekṣyaiva pāvano vilalāpa ha || 24 ||
[Analyze grammar]

athaurdhvadehikaṃ kṛtvā mātāpitrorudāradhīḥ |
āyayau vipine puṇyaḥ pāvanaṃ śokalālasam || 25 ||
[Analyze grammar]

puṇya uvāca |
kiṃ putra ghanatāṃ śokaṃ nayasyāndhyaikakāraṇam |
vāṣpadhārādharaṃ ghoraṃ prāvaṭkāla ivāmbujam || 26 ||
[Analyze grammar]

pitā tava mahāprājña gataḥ sārdhaṃ tvadambayā |
svāmeva paramātmātmapadavīṃ mokṣanāmikām || 27 ||
[Analyze grammar]

tatsthānaṃ sarvajantūnāṃ tadrūpaṃ vijitātmanām |
svabhāvamabhisaṃpanne kiṃ pitaryanuśocasi || 28 ||
[Analyze grammar]

īdṛśī tu tvayā baddhā bhāvaneha vimohajā |
saṃsāre yadaśocyo'pi tvayā tātonuśocyate || 29 ||
[Analyze grammar]

na saiva bhavato mātā nāsāveva pitā tava |
na bhavāneṣa tanayastayorniḥsaṃkhyaputrayoḥ || 30 ||
[Analyze grammar]

mātāpitṛsahasrāṇi samatītāni te suta |
bahūnyambupravāhasya nimnānīva vane vane || 31 ||
[Analyze grammar]

asaṃkhyaputrayornaiva bhavāneva sutastayoḥ |
sarittaraṅgavatputra gatāḥ putragaṇā nṛṇām || 32 ||
[Analyze grammar]

asmatpitroratītāni putralakṣāṇyanekaśaḥ |
patrakorakavṛntāni latāviṭapayoriva || 33 ||
[Analyze grammar]

mitrabāndhavavṛndāni jantorjanmani janmani |
ṛtāvṛtāvatītāni phalānīva mahātaroḥ || 34 ||
[Analyze grammar]

śocanīyā yadi snehānmātāpitṛsutāḥ suta |
tadatītā na śocyante kimajasraṃ sahasraśaḥ || 35 ||
[Analyze grammar]

prapañco'yaṃ mahābhāga dṛśyate jāgate bhrame |
paramārthena te prājña nāsti mitraṃ na bāndhavāḥ || 36 ||
[Analyze grammar]

na nāśa iva hi bhrātaḥ paramārthena vidyate |
mahatyapi cirātapte marāviva payolavāḥ || 37 ||
[Analyze grammar]

etā yāḥ prekṣase lakṣmīśchatracāmaracañcalāḥ |
svapna eva mahābuddhe dināni trīṇi pañca vā || 38 ||
[Analyze grammar]

dṛṣṭyā tu pāramārthikyā putra satyaṃ vicāraya |
naiva tvaṃ na vayaṃ caiva bhrāntimantaḥ parityaja || 39 ||
[Analyze grammar]

ayaṃ gato mṛtaścāyamiti durdṛṣṭayaḥ puraḥ |
svasaṃkalpopatāpotthā dṛśyante natu satyataḥ || 40 ||
[Analyze grammar]

ajñānavistīrṇamarau vilolaṃ śubhāśubhasyandamayaistaraṅgaiḥ |
savāsanānāmamarīcivāri parisphuratyetadanantarūpam || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XIX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: