Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XVIII

śrīvasiṣṭha uvāca |
yuktāśayānāṃ mahatāmahatānāṃ kudṛṣṭibhiḥ |
svabhāvo'yaṃ mahābāho līlayā caratāmiha || 1 ||
[Analyze grammar]

viharannapi saṃsāre jīvanmuktamanā muniḥ |
ādimadhyāntavirasā vihasejjāgatīrgatīḥ || 2 ||
[Analyze grammar]

sarvaprakṛtakāryastho madhyasthaḥ sarvadṛṣṭiṣu |
dhyeyaṃ taṃ vāsanātyāgamavalambya vyavasthitaḥ || 3 ||
[Analyze grammar]

sarvatra vigatodvegaḥ sarvārthaparipoṣakaḥ |
vivekoddyotadṛṣṭātmā prabodhopavanasthitiḥ || 4 ||
[Analyze grammar]

sarvātītapadālambī pūrṇenduśiśirāśayaḥ |
nodvegī naca tuṣṭātmā saṃsāre nāvasīdati || 5 ||
[Analyze grammar]

sarvaśatruṣu madhyastho dayādākṣiṇyasaṃyutaḥ |
prāptakarmakaro'gryāṇāṃ saṃsāre nāvasīdati || 6 ||
[Analyze grammar]

nābhinandati na dveṣṭi na śocati na kāṅkṣati |
maunasthaḥ prakṛtārambhī saṃsāre nāvasīdati || 7 ||
[Analyze grammar]

pṛṣṭaḥ sanprakṛtaṃ vakti na pṛṣṭaḥ sthāṇuvatsthitaḥ |
īhitānīhitairmuktaḥ saṃsāre nāvasīdati || 8 ||
[Analyze grammar]

sarvasyābhimataṃ vaktā coditaḥ peśaloktimān |
āśayajñaśca bhūtānāṃ saṃsāre nāvasīdati || 9 ||
[Analyze grammar]

yuktāyuktadṛśā grastamāśopahataceṣṭitam |
jānāti lokadṛṣṭāntaṃ karakoṭarabilvavat || 10 ||
[Analyze grammar]

paraṃ padamupārūḍho bhaṅgurāṃ jāgatīṃ sthitim |
antaḥśītalayā buddhyā hasanniva nirīkṣate || 11 ||
[Analyze grammar]

jitacittā mahātmāno ye hi dṛṣṭaparāvarāḥ |
svabhāva īdṛśasteṣāṃ kathitastava rāghava || 12 ||
[Analyze grammar]

vayaṃ tu vaktuṃ mūrkhāṇāmajitātmīyacetasām |
bhogakardamamagnānāṃ na vidmo'bhimataṃ matam || 13 ||
[Analyze grammar]

teṣāmabhimatā nāryo bhāvābhāvavibhūṣitāḥ |
jvālānarakavahnīnāṃ yāstāḥ kanakarociṣaḥ || 14 ||
[Analyze grammar]

anarthagahanāścārthā vyarthānarthakadarthanāḥ |
diśanto duḥkhasaṃrambhamabhitaḥ prahitāpadaḥ || 15 ||
[Analyze grammar]

phalasaṃdhīni karmāṇi nānācāramayāni ca |
sukhaduḥkhāvapūrṇāni tāni vaktuṃ na śaknumaḥ || 16 ||
[Analyze grammar]

pūrṇāṃ dṛṣṭimavaṣṭabhya dhyeyatyāgavilāsinīm |
jīvanmuktatayā svastho loke vihara rāghava || 17 ||
[Analyze grammar]

antaḥ saṃtyaktasarvāśo vītarāgo vivāsanaḥ |
bahiḥ sarvasamācāro loke vihara rāghava || 18 ||
[Analyze grammar]

udāraḥ peśalācāraḥ sarvācārānuvṛttimān |
antaḥ sarvaparityāgī loke vihara rāghava || 19 ||
[Analyze grammar]

pravicārya daśāḥ sarvā yadatucchaṃ paraṃ padam |
tadeva bhāvenālambya loke vihara rāghava || 20 ||
[Analyze grammar]

antarnairāśyamādāya bahirāśonmukhehitaḥ |
bahistapto'ntarāśīto loke vihara rāghava || 21 ||
[Analyze grammar]

bahiḥ kṛtrimasaṃrambho hṛdi saṃrambhavarjitaḥ |
kartā bahirakartāntarloke vihara rāghava || 22 ||
[Analyze grammar]

jñātavānasi sarveṣāṃ bhāvānāṃ samyagantaram |
yathecchasi tathā dṛṣṭyā loke vihara rāghava || 23 ||
[Analyze grammar]

kṛtrimollāsaharṣasthaḥ kṛtrimodvegagarhaṇaḥ |
kṛtrimārambhasaṃrambho loke vihara rāghava || 24 ||
[Analyze grammar]

tyaktāhaṃkṛtirāśvastamatirākāśaśobhanaḥ |
agṛhītakalaṅkāṅko loke vihara rāghava || 25 ||
[Analyze grammar]

āśāpāśaśatonmuktaḥ samaḥ sarvāsu vṛttiṣu |
bahiḥ prakṛtikāryastho loke vihara rāghava || 26 ||
[Analyze grammar]

na bandho'sti na mokṣo'sti dehinaḥ paramārthataḥ |
mithyeyamindrajālaśrīḥ saṃsāraparivartinī || 27 ||
[Analyze grammar]

bhrāntimātramidaṃ mohājjagadrāghava dṛśyate |
janitapratyayaṃ sphāraṃ jalaṃ tīvrātape yathā || 28 ||
[Analyze grammar]

abaddhasyaikarūpasya sarvagasyātmanaḥ katham |
bandhaḥ syāttadabhāve tu mokṣaḥ kasya vidhīyate || 29 ||
[Analyze grammar]

atattvajñānajāteyaṃ saṃsārabhrāntirātatā |
tattvajñānātkṣayaṃ yāti rajjvāmiva bhujaṅgadhīḥ || 30 ||
[Analyze grammar]

jñātavānasi tattvaṃ svamekayā sūkṣmayā dhiyā |
jāto'si nirahaṃkāro vyomavattiṣṭha nirmalaḥ || 31 ||
[Analyze grammar]

jño'si tvitthaṃ tadakhilāḥ suhṛdbāndhavavāsanāḥ |
saṃtyajāsatsvabhāvasya kā nāma kila bhāvanā || 32 ||
[Analyze grammar]

api cetthaṃ tadanyastvaṃ sattvavānanumīyase |
idaṃ prathamataḥ prāptaṃ paramādapi kāraṇāt || 33 ||
[Analyze grammar]

bhogabandhujagadbhāvaiḥ karmabhiśca śubhāśubhaiḥ |
ātmano nāsti saṃbandhaḥ kimetānanuśocasi || 34 ||
[Analyze grammar]

ātmatattvekasāro'hamiti jātadhiyo bhayaiḥ |
na te rāmāsti saṃbandhaḥ kiṃ bibheṣi jagadbhramāt || 35 ||
[Analyze grammar]

ajātasya sato bandhorbandhuduḥkhasukhabhramaiḥ |
kaste rāghava saṃbandho yadetānanuśocasi || 36 ||
[Analyze grammar]

tvaṃ cedbabhūvitha purā tathedānīṃ bhaviṣyasi |
adya ceha sthito'sīti jñātavānasi niścayam || 37 ||
[Analyze grammar]

tadānantaragānanyānprāṇādīnnikaṭasthitān |
bandhūnatītānsubahūnkasmāttvaṃ nānuśocasi || 38 ||
[Analyze grammar]

pūrvamanyastathedānīṃ babhūvitha bhaviṣyasi |
yadi rāma tathāpi tvaṃ sadrūpaṃ kiṃ vimuhyasi || 39 ||
[Analyze grammar]

purā bhūtvādya bhūtvā ca bhūyaścenna bhaviṣyasi |
tathāpi kṣīṇasaṃsāraḥ kimarthamanuśocasi || 40 ||
[Analyze grammar]

tasmānna duḥkhitā yuktā prākṛte jāgate krame |
tathaiva muditā yuktā yuktaṃ kāryānuvartanam || 41 ||
[Analyze grammar]

mā gaccha duḥkhitāṃ rāma sukhitāmapi mā vraja |
samatāmehi sarvatra paramātmā hi sarvagaḥ || 42 ||
[Analyze grammar]

anantaḥ satsvarūpastvaṃ khamivātitatāntaram |
prakāśo nityaśuddhastvaṃ jvālānāmiva koṭaram || 43 ||
[Analyze grammar]

jāgatānāṃ padārthānāmadṛṣṭātmatanustanuḥ |
hṛtstho'si hāramuktānāmekastanturivātataḥ || 44 ||
[Analyze grammar]

saṃsārasthitireveyaṃ yadbhūtvā bhūyate punaḥ |
ajñenaiva na tajjñena jño'si rāma sukhī bhava || 45 ||
[Analyze grammar]

svarūpamidamasyāstu saṃsṛteḥ satatādhimat |
ajñānātsphāratāmeti jñātavānasi sanmate || 46 ||
[Analyze grammar]

rūpaṃ kimanyadbhavatu bhramamātrādṛte bhrame |
svapnamātrādṛte svapne bhavatyanyo hi kaḥ kramaḥ || 47 ||
[Analyze grammar]

sarvaśakteriyaṃ śaktirbhramamātramayaṃ tathā |
rāma dṛśyata evedamābhānamatibhāsvaram || 48 ||
[Analyze grammar]

subandhuḥ kasyacitkaḥ syādiha no kaścidapyariḥ |
sadā sarve ca sarvasya sarvaṃ sarveśvarecchayā || 49 ||
[Analyze grammar]

ālūnaśīrṇamakhilamidamanyonyasaṃśritam |
anārataṃ yāti jagattaraṅgaugha ivāmbhasaḥ || 50 ||
[Analyze grammar]

adha ūrdhvatvamāyāti yātyūrdhvatvamadhastathā |
saṃsārasya calasyāsya cakranemirivābhitaḥ || 51 ||
[Analyze grammar]

svargasthā narakaṃ yānti nārakāśca triviṣṭapam |
yoneryonyantaraṃ yānti dvīpāddvīpāntaraṃ janāḥ || 52 ||
[Analyze grammar]

dhīrāḥ kārpaṇyamāyānti kṛpaṇā yānti dhīratām |
parisphuranti bhūtāni pātotpātaśatabhramaiḥ || 53 ||
[Analyze grammar]

ekarūpasthiraṃ cakraṃ svacchaṃ saṃtāpavarjitam |
neha saṃprāpyate kiṃcidagnau himakaṇo yathā || 54 ||
[Analyze grammar]

ye ye nāma mahābhāgā bahavo bāndhavāstathā |
vinaṣṭā eva dṛśyante te te katipayairdinaiḥ || 55 ||
[Analyze grammar]

paratātmīyatānyatvatvatvamattvādibhāvanā |
neha satyā mahābāho dvicandrādidṛśo yathā || 56 ||
[Analyze grammar]

ayaṃ bandhuḥ paraścāyamayaṃ cāhamayaṃ bhavān |
iti mithyādṛśo rāma vigalantu tavādhunā || 57 ||
[Analyze grammar]

krīḍārthaṃ vyavahārastha etābhirhatadṛṣṭibhiḥ |
āmūlamantaśchinnābhirbahirvihara helayā || 58 ||
[Analyze grammar]

saṃsārasaraṇāvasyāṃ tathā vihara suvrata |
na yathaiva śramaśrānto vāsanābhāravāniva || 59 ||
[Analyze grammar]

yathā yathaiṣā kāryāṇi vāsanākṣayakāriṇī |
vicāraṇā tavodeti saṃśāmyanti tathā tathā || 60 ||
[Analyze grammar]

ayaṃ bandhurayaṃ neti gaṇanā laghucetasām |
udāracaritānāṃ tu vigatāvaraṇaiva dhīḥ || 61 ||
[Analyze grammar]

na tadasti na yatrāhaṃ na tadasti na yanmama |
iti nirṇīya dhīrāṇāṃ vigatāvaraṇaiva dhīḥ || 65 ||
[Analyze grammar]

nāstameti na codeti yaścidākāśavanmahān |
sarvaṃ saṃpaśyati svasthaḥ svastho bhūmitalaṃ yathā || 63 ||
[Analyze grammar]

sarvā eva hi te bhūtajātayo rāma bandhavaḥ |
atyantāsaṃyutā etāstava rāma na kāścana || 64 ||
[Analyze grammar]

vividhajanmaśatāhitasaṃbhrame jagati bandhurabandhuritīkṣaṇam |
bhramadaśaiva vivalgati vastutastribhuvanaṃ cirabandhurabandhvapi || 65 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XVIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: