Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XVII

śrīvasiṣṭha uvāca |
videhamuktā ye rāma te girāmiha gocare |
naiva tiṣṭhanti tasmāttvaṃ jīvanmuktimimāṃ śrṛṇu || 1 ||
[Analyze grammar]

prākṛtānyeva karmāṇi yayā varjitavāñchayā |
kriyante tṛṣṇayemāni tāṃ jīvanmuktatāṃ viduḥ || 2 ||
[Analyze grammar]

yā sthitistṛṣṇayā jantorbāhyārthe baddhabhāvayā |
taṃ bandhamāhurācāryāḥ saṃsāranigaḍaṃ dṛḍham || 3 ||
[Analyze grammar]

nūnamujjhitasaṃkalpā hṛdi bāhye vihāriṇī |
vāsanā yoditā seha jīvanmuktaśarīriṇī || 4 ||
[Analyze grammar]

bāhyārthavyasanocchūnā tṛṣṇā baddheti rāghava |
sarvārthavyasanonmuktā tṛṣṇā mukteti kathyate || 5 ||
[Analyze grammar]

pūrvaṃ yasyāstu tṛṣṇāyā vartamāne'pi śāśvatī |
nirduḥkhatā niṣkalatā sā mukteti budhaiḥ smṛtā || 6 ||
[Analyze grammar]

idamastu mametyantaryaiṣā rāghava bhāvanā |
tāṃ tṛṣṇāṃ śṛṅkhalāṃ viddhi kalanāṃ ca mahāmate || 7 ||
[Analyze grammar]

tāmetāṃ sarvabhāveṣu satsvasatsu ca sarvadā |
saṃtyajya paramodāraḥ parameti mahāmanāḥ || 8 ||
[Analyze grammar]

bandhāśāmatha mokṣāśāṃ sukhaduḥkhadaśāmapi |
tyaktvā sadasadāśāṃ ca tiṣṭhākṣubdhamahābdhivat || 9 ||
[Analyze grammar]

ajarāmaramātmānaṃ dṛṣṭvā buddhimatāṃ vara |
jarāmaraṇaśaṅkābhirmā manaḥ kaluṣaṃ kṛthāḥ || 10 ||
[Analyze grammar]

padārthatattvaṃ nedaṃ te nāyaṃ tvamasi rāghava |
kiṃcittadanyadevedamanya evāsi rāghava || 11 ||
[Analyze grammar]

asadabhyudite viśve satīvāsati saṃsthite |
tvayi tattāmatigate tṛṣṇāyāḥ saṃbhavaḥ kutaḥ || 12 ||
[Analyze grammar]

anyacca rāma manasi puruṣasya vicāriṇaḥ |
jāyate niścayaḥ sādho sphārākāraścaturvidhaḥ || 13 ||
[Analyze grammar]

āpādamastakamahaṃ mātāpitṛvinirmitaḥ |
ityeko niścayo rāma bandhāyāsadvilokanāt || 14 ||
[Analyze grammar]

atītaḥ sarvabhāvebhyo vālāgrādapyahaṃ tanuḥ |
iti dvitīyo mokṣāya niścayo jāyate satām || 15 ||
[Analyze grammar]

jagajjālapadārthātmā sarvamevāhamakṣayaḥ |
tṛtīyo niścayaścetthaṃ mokṣāyaiva raghūdvaha || 16 ||
[Analyze grammar]

ahaṃ jagadvā sakalaṃ śūnyaṃ vyomasamaṃ sadā |
evameṣa caturtho'nyo niścayo mokṣasiddhaye || 17 ||
[Analyze grammar]

niścayeṣu caturṣveṣu bandhāya prathamaḥ smṛtaḥ |
trayo mokṣāya kathitāḥ śuddhabhāvanayotthitāḥ || 18 ||
[Analyze grammar]

eteṣāṃ prathamaḥ proktastṛṣṇāyā bandhayogyatā |
śuddhatṛṣṇāstrayaḥ svacchā jīvanmuktavilāsinaḥ || 19 ||
[Analyze grammar]

sarvamātmāhameveti niścayo yo mahāmate |
tamādāya viṣādāya na bhūyo yāti me matiḥ || 20 ||
[Analyze grammar]

tiryagūrdhvamadhastācca vyāpako mahimātmanaḥ |
sarvamātmeti tenāntarniścayena na badhyate || 21 ||
[Analyze grammar]

śūnyaṃ tatprakṛtirmāyā brahmavijñānamityapi |
śivaḥ puruṣa īśāno nitya ātmaiva kathyate || 22 ||
[Analyze grammar]

sadā sarvaṃ sadevedaṃ neha dvitvānyate kvacit |
vidyete vidyayā vyāptaṃ jagannetarayā dhiyā || 23 ||
[Analyze grammar]

āpātālamanantātmā pūrito'mbhodhirambubhiḥ |
ābrahmastambaparyantaṃ jagadāpūrṇamātmanā || 24 ||
[Analyze grammar]

ataḥ satyamṛtaṃ nityaṃ nānṛtaṃ vidyate kvacit |
vāryeva sakalāmbhodhirna taraṅgādayaḥ kvacit || 25 ||
[Analyze grammar]

pṛthakkaṭakakeyūranūpurādi nakāñcanāt |
bhinnāstarutṛṇākārakoṭayaścaiva nātmanaḥ || 26 ||
[Analyze grammar]

dvaitādvaitasamudbhedairjagannirmāṇalīlayā |
paramātmamayī śaktiradvaitaiva vijṛmbhate || 27 ||
[Analyze grammar]

ātmīye parakīye ca sarvasminneva sarvadā |
naṣṭe vopacite kārye sukhaduḥkhe gṛhāṇa mā || 28 ||
[Analyze grammar]

bhāvādvaitamupāśritya sattādvaitamayātmakaḥ |
karmādvaitamanādṛtya dvaitādvaitamayo bhava || 29 ||
[Analyze grammar]

bhavabhūmiṣu bhīmāsu bhāvabhāvanavātyayā |
mā patotpātapūrṇāsu darīṣvantaḥ karī yathā || 30 ||
[Analyze grammar]

dvaitaṃ na saṃbhavati cittamayaṃ mahātmannātmanyathaikyamapi na dvitayoditātma |
advaitamaikyarahitaṃ satatoditaṃ satsarvaṃ na kiṃcidapi cāhurataḥ svarūpam || 31 ||
[Analyze grammar]

naivāhamasti naca nāma jaganti santi sarvaṃ ca vidyata idaṃ nanu nirvikāram |
vijñānamātramavabhāsata eva śāntaṃ nāsanna sajjagadidaṃ ca sadeti viddhi || 32 ||
[Analyze grammar]

paramamṛtamanādyaṃ bhāsanaṃ sarvabhāsāmajaramajamacintyaṃ niṣkalaṃ nirvikāram |
vigatakaraṇajālaṃ jīvanaṃ jīvaśakteḥ sakalakalanahīnaṃ kāraṇaṃ kāraṇānām || 33 ||
[Analyze grammar]

satatamuditamīśaṃ vyātate citprakāśe sthitamanubhavabījaṃ svātmabhāvopadeśyam |
svadanamanucito'ntarbrahma sarvaṃ sadaiva tvamahamapi jagaccetyastute niścayontaḥ || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: