Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter V

śrīvasiṣṭha uvāca |
idamuttamasiddhāntasundaraṃ sundarākṛte |
upaśāntiprakaraṇaṃ śrṛṇuṣvāvahito hitam || 1 ||
[Analyze grammar]

dīrghasaṃsāramāyeyaṃ rāma rājasatāmasaiḥ |
dhāryate jantubhirnityaṃ sustambhairiva maṇḍapaḥ || 2 ||
[Analyze grammar]

sattvasyajātibhirdhīraistvādṛśairguṇabṛṃhitaiḥ |
helayā tyajyate pakvā māyeyaṃ tvagivoragaiḥ || 3 ||
[Analyze grammar]

ye sattvajātayaḥ prājñāstathā rājasasāttvikāḥ |
vicārayanti te sādho jagatpūrvaparamparām || 4 ||
[Analyze grammar]

śāstrasajjanasatkāryasaṅgenopahatainasām |
sārāvalokinī buddhirjāyate dīpikopamā || 5 ||
[Analyze grammar]

svayameva vicāreṇa vicāryātmānamātmanā |
yāvannādhigataṃ jñeyaṃ na tāvadadhigamyate || 6 ||
[Analyze grammar]

prajñāvatāṃ nayavatāṃ dhīrāṇāṃ kulaśālinām |
jātyā rājasasattvānāṃ mukhyastvaṃ raghunandana || 7 ||
[Analyze grammar]

svayamālokaya prājña saṃsārārambhadṛṣṭiṣu |
kiṃ satyaṃ kimasatyaṃ vā bhava satyaparāyaṇaḥ || 8 ||
[Analyze grammar]

ādāvante ca yannāsti kīdṛśī tasya satyatā |
ādāvante ca yannityaṃ tatsatyaṃ nāma netarat || 9 ||
[Analyze grammar]

ādyantāsanmaye yasya vastunyāsajjate manaḥ |
tasya mugdhapaśorjantorvivekaḥ kena janyate || 10 ||
[Analyze grammar]

jāyate mana eveha mana eva vivardhate |
samyagdarśanadṛṣṭyā tu mana eva hi mucyate || 11 ||
[Analyze grammar]

śrīrāma uvāca |
jñātametanmayā brahmanyathāsminbhuvanatraye |
mana eva hi saṃsārijarāmaraṇabhājanam || 12 ||
[Analyze grammar]

yastasyottaraṇopāyastanme brūhi suniścitam |
hārdaṃ tamastvayārkeṇa rāghavāṇāṃ vināśyate || 13 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
pūrvaṃ rāghava śāstreṇa vairāgyeṇa pareṇa ca |
tathā sajjanasaṅgena nīyatāṃ puṇyatāṃ manaḥ || 14 ||
[Analyze grammar]

saujanyopahitaṃ ceto yadā vairāgyamāgatam |
tadānugamyā guravo vijñānaguravo'pi ye || 11 ||
[Analyze grammar]

tatastasyopadiṣṭena kṛtvā dhyānārcanādikam |
krameṇa padamāpnoti tadyatparamapāvanam || 16 ||
[Analyze grammar]

vicāreṇāvadātena paśyatyātmānamātmanā |
indunā śītalenāntarviśvaṃ khamiva tejasā || 17 ||
[Analyze grammar]

tāvadbhavamahāmbhodhau janastṛṇavaduhyate |
vicārataṭaviśrāntimeti yāvanna cetasā || 18 ||
[Analyze grammar]

vicāreṇa parijñātavastuno'sya janasya dhīḥ |
sarvānadhaḥkarotyādhīnsaumyāmbha iva vālukāḥ || 19 ||
[Analyze grammar]

idaṃ rukmamidaṃ bhasma parijñātamiti sphuṭam |
na yathā hemakārasya hemajñānātmanastathā || 20 ||
[Analyze grammar]

akṣayo'yaṃ manāgātmā svātmanyavagate ciram |
bhavatīti narasyeha mohasyāvasaraḥ kutaḥ || 21 ||
[Analyze grammar]

aparijñātasāre hi mano'ntaryadi muhyate |
jñātasāre tvasaṃdigdhamasatī kila mūḍhatā || 22 ||
[Analyze grammar]

he janā aparijñāta ātmā vo duḥkhasiddhaye |
parijñātastvanantāya sukhāyopaśamāya ca || 23 ||
[Analyze grammar]

miśrībhūtamivānena dehenopahatātmanā |
vyaktīkṛtya svamātmānaṃ svasthā bhavata mā ciram || 24 ||
[Analyze grammar]

dehenāsya na saṃbandho manāgevāmalātmanaḥ |
hemnaḥ paṅkalaveneva tadgatasyāpi mānavāḥ || 25 ||
[Analyze grammar]

pṛthagātmā pṛthagdehī jalapadmalavopamau |
ūrdhvabāhurviraumyeṣa na ca kaścicchṛṇoti me || 26 ||
[Analyze grammar]

jaḍadharmi mano yāvadgartakacchapavatsthitam |
bhogamārgavadāmūḍhaṃ vismṛtātmavicāraṇam || 27 ||
[Analyze grammar]

tāvatsaṃsāratimiraṃ sendunāpi savahninā |
arkadvādaśakenāpi manāgapi na bhidyate || 28 ||
[Analyze grammar]

saṃprabuddhe hi manasi svāṃ vivecayati sthitim |
naiśamarkodaya iva tamo hārdaṃ palāyate || 29 ||
[Analyze grammar]

nityamuttamabodhāya yogaśayyāgataṃ manaḥ |
bodhayedbhavabhedāya bhavo hyatyantaduḥkhadaḥ || 30 ||
[Analyze grammar]

yathā rajobhirgaganaṃ yathā kamalamambubhiḥ |
na lipyate hi saṃśliṣṭairdehairātmā tathaiva ca || 31 ||
[Analyze grammar]

kardamādi yathā hemnā śliṣṭimeti pṛthaksthitam |
nāntaḥpariṇatiṃ yāti jaḍo dehastathātmanā || 32 ||
[Analyze grammar]

sukhaduḥkhānubhāvitvamātmanītyavabudhyate |
asatyameva gagane bindutāmlānate yathā || 33 ||
[Analyze grammar]

sukhaduḥkhe na dehasya sarvātītasya nātmanaḥ |
ete hyajñānakasyaiva tasminnaṣṭe na kasyacit || 34 ||
[Analyze grammar]

na kasyacitsukhaṃ kiṃcidduḥkhaṃ ca naca kasyacit |
sarvamātmamayaṃ śāntamanantaṃ paśya rāghava || 35 ||
[Analyze grammar]

imā yāḥ paridṛśyante vitatāḥ sṛṣṭidṛṣṭayaḥ |
payasīva taraṅgāste picchaṃ vyomnīva cātmani || 36 ||
[Analyze grammar]

yathā maṇirdadātyātmacchāyāḥ svayamakāraṇam |
tejomayīstathaivāyamātmā sṛṣṭīḥ prayacchati || 37 ||
[Analyze grammar]

ātmā jagacca sumate naikaṃ na dvaitamapyasat |
ābhāsamātramevedamitthaṃ saṃprati jṛmbhate || 38 ||
[Analyze grammar]

samastaṃ khalvidaṃ brahma sarvamātmaivamātatam |
ahamanyadidaṃ cānyaditi bhrāntiṃ tyajānagha || 39 ||
[Analyze grammar]

tate brahmaghane nitye saṃbhavanti na kalpanāḥ |
vicchittayaḥ payorāśau yathā rāma na sanmayāḥ || 40 ||
[Analyze grammar]

ekasminneva sarvasminparamātmani vastuni |
dvitīyā kalpanā nāsti vahnau himakaṇā yathā || 41 ||
[Analyze grammar]

bhāvayannātmanātmānaṃ cidrūpeṇaiva cinmayam |
ṛjūjjvalamaye hyātmā svayamātmani jṛmbhate || 42 ||
[Analyze grammar]

na śokosti na mohosti na janmāsti na janmavān |
yadastīha tadevāsti vijvaro bhava rāghava || 43 ||
[Analyze grammar]

nirdvandvo nityasattvastho niryogakṣema ātmavān |
advitīyo viśokātmā vijvaro bhava rāghava || 44 ||
[Analyze grammar]

samaḥ svasthaḥ sthiramatiḥ śāntaśokamanā muniḥ |
maunī varamaṇisvaccho vijvaro bhava rāghava || 45 ||
[Analyze grammar]

viviktaḥ śāntasaṃkalpo dhīradhīrvijitāśayaḥ |
yathāprāptānuvartī ca vijvaro bhava rāghava || 46 ||
[Analyze grammar]

vītarāgo nirāyāso vimalo vītakalmaṣaḥ |
nādātā na parityāgī vijvaro bhava rāghava || 47 ||
[Analyze grammar]

viśvātītapadaṃ prāptaḥ prāptaprāptavyapūritaḥ |
pūrṇārṇavavadakṣubdho vijvaro bhava rāghava || 48 ||
[Analyze grammar]

vikalpajālanirmukto māyāñjanavivarjitaḥ |
ātmanātmani tṛptātmā vijvaro bhava rāghava || 49 ||
[Analyze grammar]

anantāpāraparyantavapurātmavidāṃvara |
dharādharaśirodhīro vijvaro bhava rāghava || 50 ||
[Analyze grammar]

yathāprāptānubhavanātsarvatrānabhivāñchanāt |
tyāgādānaparityāgādvijvaro bhava rāghava || 51 ||
[Analyze grammar]

ātmanyevātmanaudāryaṃ bhaja pūrṇaṃ ivārṇavaḥ |
ātmanyevātmanāhlādaṃ bhaja pūrṇandubimbavat || 52 ||
[Analyze grammar]

viśvaprapañcaracaneyamasatyarūpā nāsatyarūpamanudhāvati rāma tajjñaḥ |
tajjño'si śāntakalano'si nirāmayo'si nityodito'si bhava sundara śāntaśokaḥ || 53 ||
[Analyze grammar]

ekātapatramavanau guruṇopadiṣṭaṃ samyaksupālaya ciraṃ samayeha dṛṣṭyā |
rājyaṃ samastaguṇarañjitarājalokastvāśo na yuktaiha karmasu nāpi rāgaḥ || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter V

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: