Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter IV

śrīvālmīkiruvāca |
meghagambhīrayā vācā viśrabdhapadasundaram |
idaṃ daśaratho vākyamuvāca munināyakam || 1 ||
[Analyze grammar]

bhagavanhyastanena tvaṃ vākyasaṃdarbhajanmanā |
kaccinmukto'si khedena tapaḥkārśyātiśāyinā || 2 ||
[Analyze grammar]

hyastanokto ya ānandī vivikto vacasāṃ gaṇaḥ |
amṛtāvarṣaṇeneva tenaivāśvāsitā vayam || 3 ||
[Analyze grammar]

candrāṃśava ivotsārya tamāṃsyamṛtanirmalāḥ |
antaḥśītalayantyetā mahatāmamalā giraḥ || 4 ||
[Analyze grammar]

apūrvāhlādadāyinya uccaistarapadāśrayāḥ |
atimohāpahāriṇyaḥ sūktayo hi mahīyasām || 5 ||
[Analyze grammar]

ātmaratnāvalokaikadīpikā sarasātmikā |
yamādyuktilatodeti sa vandyaḥ sujanadrumaḥ || 6 ||
[Analyze grammar]

durīhitaṃ durvihitaṃ sarva sajjanasūktayaḥ |
pramārjayanti śītāṃśostamaḥkāṇḍamivāṅghrayaḥ || 7 ||
[Analyze grammar]

tṛṣṇālobhādayo'smākaṃ saṃsāranigaḍā mune |
tavoktyā tanutāṃ yātāḥ śaradīvāsitāmbudāḥ || 8 ||
[Analyze grammar]

saṃpravṛttā vayaṃ draṣṭumātmānamapakalmaṣam |
rasāñjanānītadṛśo jātyandhā iva kāñcanam || 9 ||
[Analyze grammar]

saṃsāravāsanānāmnī mihikā hṛdayāmbare |
pravṛttā tanutāṃ gantuṃ tvaduktiśaradeva naḥ || 10 ||
[Analyze grammar]

mune mandāramañjaryastaraṅgā vāmṛtāmbhasaḥ |
na tathā hlādayantyantaryathodāradhiyāṃ giraḥ || 11 ||
[Analyze grammar]

yadyadrāghava saṃyāti mahājanasaparyayā |
dinaṃ tadiha sālokaṃ śeṣāstvandhā dinālayaḥ || 12 ||
[Analyze grammar]

rāma rājīvapatrākṣa prakṛtārthamihāvyayam |
munimābodhaya punaḥ prasāde samavasthitam || 13 ||
[Analyze grammar]

ityukto bhūbhṛtā tatra rāmābhimukhamāsthitaḥ |
uvācedamudārātmā vasiṣṭho bhagavānmuniḥ || 14 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
rāghava svakulaikendo yanmayoktaṃ mahāmate |
kaccitsmarasi vākyārthaṃ pūrvāparavicāritam || 15 ||
[Analyze grammar]

utpattīnāṃ vicitrāṇāṃ sattvādiguṇabhedataḥ |
kaccitsmarasi sarvāsāṃ vibhāgamarimardana || 16 ||
[Analyze grammar]

kaścitsarvamasarvaṃ ca sadasacca sadoditam |
rūpaṃ smarasi vetsyeva viviktaṃ paramātmanaḥ || 17 ||
[Analyze grammar]

yathedamuditaṃ viśvaṃ viśveśādeva ceśvarāt |
kaccitsmarasi tatsādho sādhuvādaikabhājana || 18 ||
[Analyze grammar]

rūpaṃ kaccidavidyāyā balādbhaṅguramātatam |
anantamantavaccaiva samyaksmarasi sanmate || 19 ||
[Analyze grammar]

cittameva naro nānyaditi yatpratipāditam |
lakṣaṇādivicāreṇa kaccitsmarasi sādhu tat || 20 ||
[Analyze grammar]

vākyārthaścākhilaḥ kaccittvayā rāma vicāritaḥ |
hyastanasya vicārasya rātrau hṛdi niveśitaḥ || 21 ||
[Analyze grammar]

bhūyobhūyaḥ parāmṛṣṭaṃ hṛdaye suniyojitam |
prayojanaṃ phalatyuccairna helāhatasaṃsthiteḥ || 22 ||
[Analyze grammar]

bhājanaṃ tvaṃ viviktānāṃ vacasāṃ śuddhiśālinām |
viviktahṛdayaḥ kaṇṭhe muktānāmiva rāghava || 23 ||
[Analyze grammar]

śrīvālmīkiruvāca |
kamalāsanaputreṇa muninā samahaujasā |
evaṃ vitīrṇāvasaro rāmo vākyamuvāca ha || 24 ||
[Analyze grammar]

śrīrāma uvāca |
bhagavansarvadharmajña tavaivaitadvijṛmbhitam |
yadahaṃ paramodāro buddhavānvacanaṃ tava || 25 ||
[Analyze grammar]

yadādiśasi tatsarvaṃ tathaiva na tadanyathā |
apāstanidreṇa mayā vākyārtho hṛdi cintitaḥ || 26 ||
[Analyze grammar]

bhavāndhakārakṣataye bhavatoktivivasvatā |
hyaḥ prasāditamāhlādi vāgraśmipaṭalaṃ prabho || 27 ||
[Analyze grammar]

tadatītamadīnātmansarvamantaḥkṛtaṃ mayā |
ramyaṃ puṇyaṃ pavitraṃ ca ratnavṛndamivānvitam || 28 ||
[Analyze grammar]

hitānubandhi hṛdyaṃ ca puṇyamānandasādhanam |
śirasā dhriyate kairno siddhaistvadanuśāsanam || 29 ||
[Analyze grammar]

pratikṣipantaḥ saṃsāramihikāvaraṇaṃ vayam |
prasannāstvatprasādena varṣānta iva vāsarāḥ || 30 ||
[Analyze grammar]

āpātamadhurārambhaṃ madhye saubhāgyavardhanam |
anuttamaphalodarkaṃ puṇyaṃ tvadanuśāsanam || 31 ||
[Analyze grammar]

vikāsisitamamlānamāhlāditaśubhāśubham |
tvadvacaḥkusumaṃ nityaṃ śrīmatphaladamastu naḥ || 32 ||
[Analyze grammar]

sakalaśāstravicāraviśārada prasṛtapuṇyajalaikamahāhrada |
bhaja bhṛśaṃ vitatavrata saṃprati prasṛtatāṃ hatakilbiṣa saṃtatim || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter IV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: