Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter III

śrīvālmīkiruvāca |
tasyaivaṃprāyayā tatra tatayodāracintayā |
sā vyatīyāya rajanī padmasyevārkakāṅkṣiṇaḥ || 1 ||
[Analyze grammar]

kiṃcittamaḥkaḍārāsu kiṃcidapyaruṇāsu ca |
nabhoviralatārāsu dikṣu saṃmārjitāsviva || 2 ||
[Analyze grammar]

prabhātatūryaghoṣeṇa samamindusamānanaḥ |
uttasthau rāghavaḥ śrīmānpadmaḥ padmakarādiva || 3 ||
[Analyze grammar]

prātaḥsnānavidhiṃ kṛtvā saṃpādya bhrātṛbhiḥ punaḥ |
prahitālpaparīvāro vasiṣṭhasadanaṃ yayau || 4 ||
[Analyze grammar]

samādhisaṃsthamekānte munimātmaparāyaṇam |
dūra evānanāmāsau rāmo vinatakandharaḥ || 5 ||
[Analyze grammar]

taṃ praṇamyāṅgaṇe tasthustasmiṃste vinayānvitāḥ |
yāvattamaḥ samālūnaṃ vyaktaṃ diṅmukhamaṇḍalam || 6 ||
[Analyze grammar]

rājāno rājaputrāśca ṛṣayo brāhmaṇāstataḥ |
āyayuḥ sadanaṃ maunaṃ brahmalokamivāmarāḥ || 7 ||
[Analyze grammar]

tadvasiṣṭhasya sadanaṃ babhūva janasaṃkulam |
hastyaśvarathasaṃbādhaṃ pārthivācāraśobhanam || 8 ||
[Analyze grammar]

kṣaṇādvasiṣṭho bhagavānvirarāma samādhitaḥ |
ācāreṇopacāreṇa jagrāha praṇataṃ janam || 9 ||
[Analyze grammar]

tathānuyāto munibhirviśvāmitrānvito muniḥ |
āruroha rathaṃ śrīmānsahasābjamivābjajaḥ || 10 ||
[Analyze grammar]

yayau gṛhaṃ dāśarathaṃ sainyena mahatā vṛtaḥ |
brahmeva śakranagaraṃ samastasuramālitaḥ || 11 ||
[Analyze grammar]

viveśāvanatāṃ tatra ramyāṃ dāśarathīṃ sabhām |
haṃsayūthānuvalito rājahaṃsa ivābjinīm || 12 ||
[Analyze grammar]

trīṇi tatra padānyāśu tadā daśaratho nṛpaḥ |
nirjagāma mahāvīraḥ siṃhāsanasamutthitaḥ || 13 ||
[Analyze grammar]

viviśustatra te sarve nṛpā daśarathādayaḥ |
vasiṣṭhādyāśca munayo ṛṣayo brāhmaṇāstathā || 14 ||
[Analyze grammar]

mantriṇaśca sumantrādyāḥ saumyādyāśca vipaścitaḥ |
rājaputrāśca rāmādyā mantriputrāḥ śubhādayaḥ || 15 ||
[Analyze grammar]

amātyādyāḥ prakṛtayaḥ suhotrādyāśca nāgarāḥ |
mālavādyāstathā bhṛtyāḥ paurādyāścaiva mālinaḥ || 16 ||
[Analyze grammar]

atha teṣūpaviṣṭeṣu sveṣu sveṣvāsaneṣu ca |
sarveṣvevopaviṣṭeṣu vasiṣṭhonmukhadṛṣṭiṣu || 17 ||
[Analyze grammar]

sabhākalakale śānte maunasaṃstheṣu bandiṣu |
vṛttāsu sthitivārtāsu saumye tasminsabhāntare || 18 ||
[Analyze grammar]

sphuratpavanamālāsu viśatsvambhojakoṭarāt |
parāgeṣu viloleṣu muktādāmasu cañcalam || 19 ||
[Analyze grammar]

bṛhatkusumadolābhyaḥ prasṛtābhyaḥ samaṃtataḥ |
vāti māṃsalamāmodamādāya madhurānile || 20 ||
[Analyze grammar]

vātāyaneṣu mṛduṣu kusumākīrṇabhūmiṣu |
paryaṅkeṣūpaviṣṭāsu paśyantīṣu puraṃdhriṣu || 21 ||
[Analyze grammar]

jālāgatārkakaralolavilocanāsu ratnaprabhānikarapiṅgalakomalāsu |
saṃtyaktacāpalalavaṃ capalāsu tāsu maunasthitāsu sitacāmaradhāriṇīṣu || 22 ||
[Analyze grammar]

muktāphalapratiphalapratimārkaraśmirāgodarāsvajirabhūmiṣu puṣpakaugham |
nāsādayatyabhinavātapabimbabuddhyā bhrānte bhramatyalikule nabhasīva meghe || 23 ||
[Analyze grammar]

puṇyairvasiṣṭhavadanaprasṛtaṃ śrutaṃ yattatsaṃtatiprasṛtavismayamāryaloke |
satsaṃgame mṛdupadākṣaramugdhavākyamanyonyamīpsitamanalpaguṇābhirāmam || 24 ||
[Analyze grammar]

digbhyaḥ purācca gaganācca vanācca siddhavidyādharāryamunivipragaṇe vasiṣṭham |
maunapraprāṇamabhitaḥ praviśatyaśabdaṃ sopāṃśu gauravavatā saha jātavākye || 25 ||
[Analyze grammar]

unnidrakokanadakomalakośakṛṣṭamagnālijālamakarandasuvarṇarāgaiḥ |
āpiṅgale maruti vāti vilolaghaṇṭāṭāṃkāragītavinipītaniśāntagīte || 26 ||
[Analyze grammar]

agurutagaradhūme candanāmodamiśre sarasakusumadāmoddāmagandhāṅkitābhre |
sarati sati vitānāmbhoruhāmodaleśaiścalakusumarajoṅke śabdavijñātabhṛṅgam || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter III

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: