Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LVII

śrīrāma uvāca |
satyametattvayā brahmanyaduktaṃ sūktisundaram |
akartaiva hi kartātmā bhoktābhoktaiva bhūtakṛt || 1 ||
[Analyze grammar]

sarveśvaraḥ sarvagaśca cinmātramamalaṃ padam |
sthānaṃ bhuvi vapurdevaḥ sarvabhūtāntarasthitaḥ || 2 ||
[Analyze grammar]

hadayaṃgamatāṃ prāptamidānīṃ brahma me vibho |
tvaduktibhiryathāmbhodadhārābhirbhūbhṛdavyathaḥ || 3 ||
[Analyze grammar]

audāsīnyādanicchatvānna bhuṅkte na karoti ca |
samagrālokakāritvādbhuṃkte devaḥ karoti ca || 4 ||
[Analyze grammar]

kiṃtvayaṃ bhagavansphāraḥ saṃśayo me hṛdi sthitaḥ |
taṃ tvaṃ chindhi girā brahmandīdhityenduryathā tamaḥ || 5 ||
[Analyze grammar]

idaṃ sattadidaṃ vā'sadayaṃ so'hamidaṃ natu |
ayameko dvitīyo'yamityādikalanāmayam || 6 ||
[Analyze grammar]

ekasminvidyate'dhvānte nīhāra iva bhāskare |
idaṃ prathamamevācche kathamātmani saṃsthitam || 7 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
siddhāntakāla evāsya saṃpraśnasyottaraṃ sthiram |
kathayiṣyāmi te rāma yena jñāsyasi tattvataḥ || 8 ||
[Analyze grammar]

mokṣopāyasya siddhāntamasaṃprāpya na rāghava |
śrotuṃ praśnottarāṇyetānyalaṃ yogyo bhaviṣyasi || 9 ||
[Analyze grammar]

kāntāgītagirāṃ rāma taruṇo bhājanaṃ yathā |
praśnānāmuttamoktīnāṃ puṇyakṛdbhājanaṃ tathā || 10 ||
[Analyze grammar]

vṛthā bhavati bāleṣu yathā rāgamayī kathā |
nirarthakālpabodheṣu tathodārodayā kathā || 11 ||
[Analyze grammar]

kasmiṃścideva samaye kiṃcitpuṃso virājate |
phalamābhāti vṛkṣasya śaradyeva na mādhave || 12 ||
[Analyze grammar]

upadeśagiro vṛddhe rañjanā nirmale paṭe |
lagantyudāravijñānakathā cādhigatātmani || 13 ||
[Analyze grammar]

praśnasyāsyottaraṃ pūrvaṃ leśataḥ kathitaṃ mayā |
na vistareṇa tenaitanna jñātaṃ bhavatā sphuṭam || 14 ||
[Analyze grammar]

yadi tvamātmanātmānamadhigacchasi taṃ svayam |
etatpraśnottaraṃ sādhu jānāsyatra na saṃśayaḥ || 13 ||
[Analyze grammar]

mayā siddhāntakāle tu prāptabodhe tvayi sthite |
vaktavyo vistareṇaiva sādho praśnottarakramaḥ || 16 ||
[Analyze grammar]

jānātyātmānamātmaiva kṛta ātmātmanaiva hi |
ātmaiva saṃprasannaḥ sannātmānaṃ pratipadyate || 17 ||
[Analyze grammar]

tadetatkathitaṃ rāma kartrakartṛvicāraṇam |
ajñātatvāttu tāmetāmakṣīṇavāsano bhavet || 18 ||
[Analyze grammar]

baddho hi vāsanābaddho mokṣaḥ syādvāsanākṣayaḥ |
vāsanāstvaṃ parityajya mokṣārthitvamapi tyaja || 19 ||
[Analyze grammar]

tāmasīrvāsanāḥ pūrvaṃ tyaktvā viṣayavāsitāḥ |
maitryādibhāvanānāmnīṃ gṛhāṇāmalavāsanām || 20 ||
[Analyze grammar]

tāmapyantaḥ parityajya tābhirvyavaharannapi |
antaḥśāntasamasteho bhava cinmātravāsanaḥ || 21 ||
[Analyze grammar]

tāmapyatha parityajya manobuddhisamanvitām |
śeṣe sthirasamādhāno yena tyajasi tattyaja || 22 ||
[Analyze grammar]

cinmayaḥ kalanākālaprakāśatimirādikam |
vāsanāṃ vāsitāraṃ ca prāṇaspandanapūrvakam || 23 ||
[Analyze grammar]

samūlamapi saṃtyaktvā vyomasaumyapraśāntadhīḥ |
yastvaṃ bhavasi sadbuddhe sa bhavānastu satkṛtaḥ || 24 ||
[Analyze grammar]

hṛdayātsaṃparityajya sarvameva mahāmatiḥ |
yastiṣṭhati gatavyagraḥ sa muktaḥ parameśvaraḥ || 25 ||
[Analyze grammar]

samādhimatha karmāṇi mā karotu karotu vā |
hṛdayenāstasarvāstho mukta evottamāśayaḥ || 26 ||
[Analyze grammar]

naiṣkarmyeṇa na tasyārtho na tasyārtho'sti karmabhiḥ |
na samādhānajapyābhyāṃ yasya nirvāsanaṃ manaḥ || 27 ||
[Analyze grammar]

vicāritamalaṃ śāstraṃ ciramudgrāhitaṃ mithaḥ |
saṃtyaktavāsanānmaunādṛte nāstyuttamaṃ padam || 28 ||
[Analyze grammar]

dṛṣṭaṃ draṣṭavyamakhilaṃ bhrāntvā bhrāntvā diśo daśa |
janāḥ katipayā eva yathāvastvavalokinaḥ || 29 ||
[Analyze grammar]

yadyadālokyate kiṃcitkaścidyattanna vidyate |
īpsitānīpsitādanyanna tatra yatate janaḥ || 30 ||
[Analyze grammar]

ye kecana samārambhā ye janasya kriyākramāḥ |
te sarve dehamātrārthamātmārthaṃ natu kiṃcana || 31 ||
[Analyze grammar]

pātāle brahmaloke ca svarge ca vasudhātale |
vyomni katipayā eva dṛśyante dṛṣṭadṛṣṭayaḥ || 32 ||
[Analyze grammar]

idaṃ heyamupādeyamidamityasadutthitau |
niścayau galitau yasya jñasyāsāvatidurlabhaḥ || 33 ||
[Analyze grammar]

karotu bhuvane rājyaṃ viśatvambhodamambu vā |
nātmalābhādṛte janturviśrāntimadhigacchati || 34 ||
[Analyze grammar]

ye mahāmatayaḥ santaḥ śūrāścendriyaśatruṣu |
janmajvaravināśāya ta upāsyā mahādhiyaḥ || 35 ||
[Analyze grammar]

sarvatra pañcabhūtāni ṣaṣṭhaṃ kiṃcinna vidyate |
pātāle bhūtale svarge ratimetu kva dhīradhīḥ || 36 ||
[Analyze grammar]

yuktyā vai carato jñasya saṃsāro goṣpadākṛtiḥ |
dūrasaṃtyaktayuktestu mahāmattārṇavopamaḥ || 37 ||
[Analyze grammar]

kadambagolakaistulyaṃ brahmāṇḍaṃ sphāracetasaḥ |
kiṃ prayacchati kiṃ bhuṃkte prāpte'sminsakalepi saḥ || 38 ||
[Analyze grammar]

etadarthamabuddhīnāṃ yanmahāsamarakriyāḥ |
tanmanye rāma dhikkāryaṃ dvandvalakṣakṣayāvaham || 39 ||
[Analyze grammar]

kalpamātreṇa kālena sumahāpelavodare |
tasminnapi hi yo nāśaḥ sarvādhiramahādhiyām || 40 ||
[Analyze grammar]

ātmano jñasya sargāderyanmanāgapi nodgatam |
tasmiñjagattraye prāpte kiṃ cidātmā balī bhavet || 41 ||
[Analyze grammar]

itaḥ śailaśatairvyāptā tatheto jalarāśibhiḥ |
kiyānasya bhuvo deho yenodāraṃ prapūrayet || 42 ||
[Analyze grammar]

na tadasti jagatyasminsapātālasurālaye |
yannāmātmavato jñasya kiṃcitkāryataraṃ bhavet || 43 ||
[Analyze grammar]

ekatāmanuyātasya vyomavadvitatasya ca |
svasthasyātmavato jñasya sthitasyātmanyacetasaḥ || 44 ||
[Analyze grammar]

śarīrajālanīhāradhūsarā śūnyakoṭarā |
śāntasaṃsārasubhagā trilokīvipulātaṭī || 45 ||
[Analyze grammar]

sphārabrahmāmalāmbhodhiphenāḥ sarve kulācalāḥ |
cidādityamahābhāsamṛgatṛṣṇājalaśriyaḥ || 46 ||
[Analyze grammar]

ātmatattvamahāmbhodhivīcayaḥ sargarājayaḥ |
anuttamapadāmbhodavṛṣṭayaḥ śāstradṛṣṭayaḥ || 47 ||
[Analyze grammar]

candrāgnitapanālokā ghaṭakāṣṭhādisannibhāḥ |
prakāśanīyāścidrūpatviṣo malakaṇāstathā || 48 ||
[Analyze grammar]

viharanti svamātmānaḥ saṃsāravanacāriṇaḥ |
kāmabhogolapagrāsamṛgā narasurāsurāḥ || 49 ||
[Analyze grammar]

asthikhaṇḍārgalāmūrdhapidhānāḥ snāyuśrṛṃkhalāḥ |
jagaddehā jarajjīvaraktamāṃsasamuvadgakāḥ || 50 ||
[Analyze grammar]

vanamālāmṛgā mugdhāḥ purasaṃcārasaṃsthitau |
bālabuddhivinodāya yojitāścarmaputrikāḥ || 51 ||
[Analyze grammar]

naivaṃvidhodāramanā manāgapi mahāmatiḥ |
na jñaścalati bhogaudhairmandavātairivācalaḥ || 52 ||
[Analyze grammar]

tasminkila pade rāma jñastiṣṭhati mahottame |
yasmiṃścandrārkadeśo'pi na pātālamiva sthitaḥ || 53 ||
[Analyze grammar]

yasyālokāllokapālāḥ samālokāḥ suvedinaḥ |
śarīraṃ pāntyayamiva paśyanmūḍhāḥ kṣapārṇave || 54 ||
[Analyze grammar]

na kecana jagadbhāvāstattvajñaṃ rañjayantyamī |
apyabhyāsagatāḥ sphārahṛdayaṃ khamivāmbudāḥ || 55 ||
[Analyze grammar]

na kecana jagadbhāvāstattvajñaṃ rañjayantyamī |
markaṭā iva nṛtyanto gaurīlāsyārthinaṃ haram || 56 ||
[Analyze grammar]

na kecana jagadbhāvāstattvajñaṃ rajayantyamī |
prāktanapratibimbaśrī ratnaṃ kumbhagataṃ yathā || 57 ||
[Analyze grammar]

vajrārpitopamamasanmayamambubhaṅgatuṅgaṃ taraṅgakṛtabimbamivāvalokya |
lolāṃ tadīhitasukheṣu ratiṃ na yāti tajjñaḥ kuśaivalalaveṣviva rājahaṃsaḥ || 58 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: