Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LVI

śrīvasiṣṭha uvāca |
nāstīdamiti nirṇīya sarvatastyaja rañjanām |
yannāsti tatprati kila kevāstheha vicāriṇām || 1 ||
[Analyze grammar]

dṛśyamānamathedaṃ cedasti sattāmupāgatam |
tiṣṭha svātmani badhnāsi tvaṃ kimatra kilātmattām || 2 ||
[Analyze grammar]

atha cedasti nāstīdamiti niścayavānasi |
tathāpi bhāvanāsaṅgaḥ kathaṃ yuktaścalācale || 3 ||
[Analyze grammar]

nedamasti jagadrāma tava nāsti mahāmate |
kevalaṃ svacchamevetthamātataṃ mitamīdṛśam || 4 ||
[Analyze grammar]

nedaṃ kartṛkṛtaṃ kiṃcinna vā kartṛkṛtakramam |
svayamābhāsate cedaṃ kartrakartṛpadaṃ gatam || 5 ||
[Analyze grammar]

akartṛkaṃ jagajjālaṃ bhavatvatha sakartṛkam |
mā tvametena śabalaṃ bhāvayannāsya cetasi || 6 ||
[Analyze grammar]

sarvendriyavihīnātmā karteva sa jaḍopamaḥ |
akartṛ ca tadā manye kākatālīyavajjagat || 7 ||
[Analyze grammar]

kākatālīyayogena jātaṃ yatkiṃcideva tat |
tasminbhāvānusaṃdhānaṃ bālo badhnāti netaraḥ || 8 ||
[Analyze grammar]

na kadācididaṃ śāntaṃ jagadrāma na ca kṣayi |
ajasraṃ dṛśyamānatvādbhāvitvācca punaḥpunaḥ || 9 ||
[Analyze grammar]

na kadācididaṃ cāsti jagadrāma na ca kṣayi |
ajasraṃ kṣīyamāṇatvānnāstitvāccānumānataḥ || 10 ||
[Analyze grammar]

sarvendriyapadātīto yadā karteha vijvaraḥ |
kurvāṇaḥ sarvadā khedaṃ na kadācana gacchati || 11 ||
[Analyze grammar]

teneyaṃ niyatiḥ prauḍhā bhāvābhāvadaśāmayī |
īdṛśyeva sthirā dīrghā mithyotthāpi ca dṛśyate || 12 ||
[Analyze grammar]

aparyantasya kālasya kaścidaṃśaḥ śaracchatam |
tāvanmātramahāścaryaḥ kimarthaṃ so'nudhāvati || 13 ||
[Analyze grammar]

sthirāścejjagatāṃ bhāvāstattvādāsthā na śobhate |
kathamanyonyasaṃśleṣo jaḍacetanayoḥ kila || 14 ||
[Analyze grammar]

asthirāścejjagadbhāvāstadapyāsthā na śobhate |
payaḥphenāsthirasyānte duḥkhameṣā dadāti te || 15 ||
[Analyze grammar]

āsthābandho mahābāho jagadbhāvatvamātmanaḥ |
na sthirāsthirayoḥ phenaśailayoriva rājate || 16 ||
[Analyze grammar]

sarvakartāpyakarteva karotyātmā na kiṃcana |
tiṣṭhatyevamudāsīna ālokaṃ prati dīpavat || 17 ||
[Analyze grammar]

kurvanna kiṃcitkurute divākāryamivāṃśumān |
gacchanna gacchati svasthaḥ svāspadastho raviryathā || 18 ||
[Analyze grammar]

yataḥ kutaścidevedaṃ saṃpannamiva lakṣyate |
aruṇātīravadvāripūrāvartavadātatam || 19 ||
[Analyze grammar]

iti cedbhavatā rāma naipuṇyenāvadhāritam |
pramāṇapariśuddhena cetasā ca vicāritam || 20 ||
[Analyze grammar]

tathāpi bhāvanāṃ sādho padārthaṃ prati nārhasi |
alātacakre svapne ca bhrame vā keva bhāvanā || 21 ||
[Analyze grammar]

akasmādāgato jantuḥ sauhārdasya na bhājanam |
bhramodbhūtaṃ jagajjālamāsthāyāstanna bhājanam || 22 ||
[Analyze grammar]

auṣṇyendau śītale bhānau mṛgatṛṣṇājale tathā |
yathā na bhāvayasyāsthāmevaṃ bhāvaya mā sthitau || 23 ||
[Analyze grammar]

saṃkalpapuruṣasvapnajanadvīndutvavibhramam |
yathā paśyasi paśya tvaṃ bhāvajātamidaṃ tathā || 24 ||
[Analyze grammar]

antarāsthāṃ parityajya bhāvaśrībhāvanāmayīm |
yo'si so'si jagatyasmiṃllīlayā viharānagha || 25 ||
[Analyze grammar]

akartṛtvapadaṃ pītvā pītvecchāmapi kurvataḥ |
sarvabhāvāntarasthasya sarvātītasya cātmanaḥ || 26 ||
[Analyze grammar]

iyaṃ saṃnidhimātreṇa niyatiḥ parijṛmbhate |
dīpasaṃnidhimātreṇa niricchaiva prakāśate || 27 ||
[Analyze grammar]

abhrasaṃnidhimātreṇa kuṭajāni yathā svayam |
ātmasaṃnidhimātreṇa trijaganti tathā svayam || 28 ||
[Analyze grammar]

sarvecchārahite bhānau yathā vyomani tiṣṭhati |
jāyate vyavahāraśca sati deve tathā kriyā || 29 ||
[Analyze grammar]

niricche saṃsthite ratne yathālokaḥ pravartate |
sattāmātreṇa deve tu tathaivāyaṃ jagadgaṇaḥ || 30 ||
[Analyze grammar]

ataḥ svātmani kartṛtvamakartṛtvaṃ ca saṃsthitam |
niricchatvādakartāsau kartā saṃnidhimātrataḥ || 31 ||
[Analyze grammar]

sarvendriyādyatītatvātkartā bhoktā na sanmayaḥ |
indriyāntargatatvāttu kartā bhoktā sa eva hi || 32 ||
[Analyze grammar]

dve evātmani vidyete kartṛtākartṛtānagha |
yayaiva paśyasi śreyastāmāśritya sthiro bhava || 33 ||
[Analyze grammar]

sarvastho'hamakarteti dṛḍhabhāvanayānayā |
pravāhapatitaṃ kāryaṃ kurvannapi na lipyate || 34 ||
[Analyze grammar]

yāti nīrasatāṃ janturapravṛtteśca cetasaḥ |
yasyāhaṃ kiṃcideveha na karomīti niścayaḥ || 35 ||
[Analyze grammar]

bhogaughakāmavāṃstatra kaḥ karotu jahātu vā |
tasmānnityamakartāhamiti bhāvanayeddhayā || 36 ||
[Analyze grammar]

paramāmṛtanāmnī sā samataivāvaśiṣyate |
atha sarvaṃ karomīti mahākartṛtayā tayā || 37 ||
[Analyze grammar]

yadīcchasi sthitiṃ rāma tattāmapyuttamāṃ viduḥ |
aho yanna karomīmaṃ samagraṃ jāgataṃ bhramam || 38 ||
[Analyze grammar]

rāgadveṣakramastatra kuto'nyasyātyasaṃbhavāt |
yadanyena śarīraṃ tu dagdhamanyena lālitam || 39 ||
[Analyze grammar]

so'smadārambha evātaḥ kaḥ khedollāsayoḥ kramaḥ |
matsakhāsukhavistāre jagajjālakṣayodaye || 40 ||
[Analyze grammar]

ahaṃ karteti matvāntaḥ kaḥ khedollāsayoḥ kramaḥ |
khedollāsavilāseṣu svātmakartṛtayaitayā || 41 ||
[Analyze grammar]

svayameva layaṃ yāte samataivāvaśiṣyate |
samatā sarvabhūteṣu yāsau satyā parā sthitiḥ || 42 ||
[Analyze grammar]

tasyāmavasthitaṃ cittaṃ na bhūyo janmabhākmanāk |
athavā sarvakartṛtvamakartṛtvaṃ ca rāghava || 43 ||
[Analyze grammar]

sarvaṃ tyaktvā manaḥpītvā yo'si sosi sthiro bhava |
ahaṃ so'hamayaṃ nāhaṃ karomīdamidaṃ tu na || 44 ||
[Analyze grammar]

iti bhāvānusaṃdhānamayī dṛṣṭirna tuṣṭaye |
sā kālasūtrapadavī sā mahāvīcivāgurā || 45 ||
[Analyze grammar]

sāsipatravanaśreṇī yā deho'hamiti sthitiḥ |
sā tyājyā sarvayatnena sarvanāśe'pyupasthite || 46 ||
[Analyze grammar]

spraṣṭavyā sā na bhavyena saśvamāṃseva puṣkasī |
tayā sudūrojjhitayā dṛṣṭau paṭalalekhayā || 47 ||
[Analyze grammar]

udeti paramā dṛṣṭirjyotsneva vigatāmbudā |
yayābhyuditayā rāma tīryate bhavasāgaraḥ || 48 ||
[Analyze grammar]

kartā nāsmi na cāhamasmi sa iti jñātvaivamantaḥ sphuṭaṃ |
kartā cāsmi samagramasmi taditi jñātvāthavā niścayaṃ |
kopyevāsmi nakiṃcidevamiti vā nirṇīya sarvottame |
tiṣṭha tvaṃ svapade sthitāḥpadavido yatrottamāḥ sādhavaḥ || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: