Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LV

śrīvasiṣṭha uvāca |
ityākarṇya tadā tatra rātrāvālapanaṃ dvayoḥ |
ahaṃ raghukulākāśaśaśāṅka raghunandana || 1 ||
[Analyze grammar]

patitaḥ khātkadambāgre patrapuṣpaphalākule |
tūṣṇīṃ nirvṛṣṭamuktātmā śṛṅgāgra iva toyadaḥ || 2 ||
[Analyze grammar]

apaśyaṃ tatra dāśūraṃ śūramindriyanigrahe |
pareṇa tapasā yuktaṃ tejaseva hutāśanam || 3 ||
[Analyze grammar]

tejobhirdehaniṣkrāntaiḥ kāñcanīkṛtabhūtalam |
tāpayantaṃ pradeśaṃ taṃ bhuvanaṃ bhāskaro yathā || 4 ||
[Analyze grammar]

māmathālokya saṃprāptaṃ dāśūro'rghasaparyayā |
vitīrṇaviṣṭaraṃ patrapūjayā paryapūjayat || 5 ||
[Analyze grammar]

tataḥ pūrvakathāstena saha dāśūra bhāsvatā |
kṛtāstanayasaṃbodhāḥ saṃsārottaraṇakṣamāḥ || 5 ||
[Analyze grammar]

dṛṣṭavāṃstamahaṃ vṛkṣaṃ korakottarakoṭaram |
dāśūrasyecchayā sarvairayatadbhirmṛgavrajaiḥ || 7 ||
[Analyze grammar]

sevyamānaṃ vanamiva latāmaṇḍalamaṇḍitam |
smitena visphuṭamiva śvasanasphuritacchadam || 8 ||
[Analyze grammar]

latākoṭigatairbhrāntaiścāmarairindusundaraiḥ |
śubhrābhrakhaṇḍanikaraiḥ śarannabha ivāvṛtam || 9 ||
[Analyze grammar]

prāleyakaṇapaddhatyā muktāvalyābhyalaṃkṛtam |
sarvāvayavamevācchapuṣpapūraiḥ prapūritam || 10 ||
[Analyze grammar]

svareṇucandanālepaiḥ samālabdhamakhaṇḍitam |
svacchadābhogavipularaktāmbaraparicchadam || 38 ||
[Analyze grammar]

vivāhāyeva veṣeṇa puṣpabhārātibhāriṇā |
latāṅganānuṣaktena nāgareṇa kṛtopamam || 12 ||
[Analyze grammar]

munibaddhoṭajākāralatāmaṇḍapamaṇḍitam |
mañjarībhiḥ patākābhiryuktaṃ puramahotsave || 13 ||
[Analyze grammar]

mṛgakaṇḍūyanadhvastapuṣpadhūlividhūsaram |
protsāritopāntavanaṃ vṛṣamallamivotthitam || 14 ||
[Analyze grammar]

barhibhiḥ kusumodvāntaparāgaparipāṭalaiḥ |
nikṣepakṣiptasaṃdhyābhravālavālamivācalaiḥ || 5 ||
[Analyze grammar]

pravālāruṇahastena kusumasmitaśobhinā |
madhunā ghūrṇamānena prāntena pulakatviṣā || 16 ||
[Analyze grammar]

nīrandhrapuṣpapūrṇena ghūrṇitena vanānilaiḥ |
nidrālukuḍmaladṛśā stabakastanadhāriṇā || 17 ||
[Analyze grammar]

puṣpajālarajaḥpuñjakuṅkumāruṇavāsasā |
latāvitānanilayavātāyananiṣaṅgiṇā || 18 ||
[Analyze grammar]

nīlapuṣpalatādolālīlālāsyavilāsinā |
āpādamastakaprāntaṃ sarvato nirmitālayam || 19 ||
[Analyze grammar]

vṛndena vanadevīnāṃ kokilālāpaśālinā |
saṃdigdhamañjarījālamalinetreṇa bhāsinā || 20 ||
[Analyze grammar]

avaśyāyopaśamitaratikhedairmadālasaiḥ |
puṣpadhūlisamālabdhairāśliṣṭairnibiḍaṃ mithaḥ || 21 ||
[Analyze grammar]

puṣpāntarāntaḥpuragaiḥ kimapi praṇayocitam |
dhvanadbhirabhitaḥ svacchamattāliyugalairvṛtam || 22 ||
[Analyze grammar]

kānanopāntanagarīghuṃghumākarṇanecchayā |
kṣaṇamutkarṇamāśāntacāruvarvaṇaṭāṃkṛtaiḥ || 23 ||
[Analyze grammar]

kṣaṇaṃ dalāgraviśrāntamugdhamugdhaśirastayā |
paśyadbhirindvaṃśukavajjālāmarṇavamekhalām || 24 ||
[Analyze grammar]

vanasthalīnāṃ tanayairnayaimūrtimivāsthitaiḥ |
śubhaiḥ patrapuṭeṣvantarmṛgaiḥ sāratalāntaram || 25 ||
[Analyze grammar]

nīḍaśvasatsuviśvastasuptamātrakapakṣiṇam |
pākacyutaphalopāntabhūtakañcukamaṇḍalī || 26 ||
[Analyze grammar]

saṃdigdhamūkabhramaraṃ gucchaiḥ pūjākṣasūtrakaiḥ |
śyāmalīkṛtaparyantaṃ nīḍaiḥ pallavamaṇḍitaiḥ || 27 ||
[Analyze grammar]

sugandhitāśeṣavanaṃ puṣpameghīkṛtāmbaram |
dhūlīkadambaśabalaphalaughavalitaṃ tale || 28 ||
[Analyze grammar]

bahunātra kimuktena na kiṃcidapi vidyate |
patraṃ yatra tarau yatra noṣyate vā na yujyate || 29 ||
[Analyze grammar]

patre patre mṛgāḥ suptā viśrāntāśca pade pade |
kacche kacche khagā līnāstasya bhūruhabhūpateḥ || 30 ||
[Analyze grammar]

evaṃguṇaviśiṣṭaṃ taṃ samālokayato mama |
mahotsavena sadṛśī sā babhūva tamasvinī || 31 ||
[Analyze grammar]

tataḥ kathābhī ramyābhiḥ sa tasya tanayo mayā |
vijñānālokaramyābhirnīto bodhaṃ paraṃ punaḥ || 32 ||
[Analyze grammar]

āvayostatra citrābhiḥ kathābhiritaretaram |
śarvarī sā vyatīyāya muhūrta iva kāntayoḥ || 33 ||
[Analyze grammar]

prātaḥ pratanutāṃ yāte puṣparddhighanajālake |
svargāṅganāṅgabhogābhe tārakānikare śanaiḥ || 34 ||
[Analyze grammar]

ākadambanabhobhāgamupayātaṃ sutānvitam |
ahaṃ visṛjya dāśūraṃ tato'maranadīṃ gataḥ || 35 ||
[Analyze grammar]

tatrābhimatamāsādya sthānametya nabhastalam |
praviśya khaṃ munīnāṃ ca madhyaṃ svastha iva sthitaḥ || 36 ||
[Analyze grammar]

dāśūrākhyāyikaiṣā te kathitā raghunandana |
jagataḥ pratibimbābhā satyākārāpyasanmayī || 37 ||
[Analyze grammar]

dāśūrākhyāyikeveyamityetatkathitaṃ mayā |
tubhyaṃ rāghava bodhāya jagadrūpanirūpaṇe || 38 ||
[Analyze grammar]

tasmādavāstavīṃ tyaktvā vāstavīmapi rañjanām |
dāśūrasiddhāntadṛśā sadodāro bhavātmavān || 39 ||
[Analyze grammar]

tasmādvikalpaṃ malamātmanastvaṃ nirdhūya paśyāmalamātmatattvam |
āsādayiṣyasyacirātpadaṃ tadbhaviṣyasījyo bhuvaneṣu yena || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: