Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LIV

putra uvāca |
kīdṛśastāta saṃkalpaḥ kathadupadyate prabho |
kathaṃ ca vṛddhimāpnoti kathaṃ caiṣa vinaśyati || 1 ||
[Analyze grammar]

dāśūra uvāca |
anantasyātmatattvasya sattāsāmānyarūpiṇaḥ |
citaścetyonmukhatvaṃ yattatsaṃkalpāṅkuraṃ viduḥ || 2 ||
[Analyze grammar]

leśataḥ prāptasattākaḥ sa eva ghanatāṃ śanaiḥ |
yāti cittakhamāpūrya dṛḍhajāḍyāya meghavat || 3 ||
[Analyze grammar]

bhāvayantī citiścetyaṃ vyatiriktamivātmanaḥ |
saṃkalpatāmupāyāti bījamaṅkuratāmiva || 4 ||
[Analyze grammar]

saṃkalpena hi saṃkalpaḥ svayameva prajāyate |
vardhate svayamevāśu duḥkhāya na sukhāya tu || 5 ||
[Analyze grammar]

saṃkalpamātraṃ hi jagajjalamātraṃ yathārṇavaḥ |
ṛte saṃkalpamanyā te nāsti saṃsāraduḥkhitā || 6 ||
[Analyze grammar]

kākatālīyayogena saṃjāto'sti mudhaiva hi |
mṛgatṛṣṇādvicandratvabhivāsatyaṃ ca vardhate || 7 ||
[Analyze grammar]

nigīrṇamātuliṅgasya kanakapratyayo yathā |
svayamabhyetya satyo'ntaḥ saṃkalpaste tathā hṛdi || 8 ||
[Analyze grammar]

asatyameva jātastvamasatyamapi vartase |
asmiñjñāte ca vijñāne hyasatyaṃ saṃvilīyate || 9 ||
[Analyze grammar]

asau so'hamime bhāvāḥ sukhaduḥkhamayā mama |
vyarthameveti nānāsthā yenāntaḥ paritapyase || 10 ||
[Analyze grammar]

asannevāsya jāto'si kuto janmavilāsataḥ |
vyarthamevāvamūḍho'si saṃkalpavaśataḥ svataḥ || 11 ||
[Analyze grammar]

mā saṃkalpaya saṃkalpaṃ bhāvaṃ bhāvaya mā sthitau |
etāvataiva bhāvena bhavyo bhavati bhūtaye || 12 ||
[Analyze grammar]

saṃkalpanāśayatnena na bhayānyanugacchati |
bhāvanābhāvamātreṇa saṃkalpaḥ kṣīyate svayam || 13 ||
[Analyze grammar]

sumanaḥpallavāmarde kiṃcidvyatikaro bhavet |
susādhyo bhāvamātreṇa natu saṃkalpanāśane || 14 ||
[Analyze grammar]

puṣpākrāntau karaspandayatnaḥ putropayujyate |
tadapyupakarotyasminna saṃkalpaparikṣaye || 15 ||
[Analyze grammar]

saṃkalpo yena hantavyastena bhāvaviparyayāt |
apyardhena nimeṣeṇa līlayaiva nihanyate || 16 ||
[Analyze grammar]

bhāvamātropasaṃpanne svātmani sthitimāgate |
sādhyate yadasādhyaṃ tatkasya syātkimivāṅga te || 17 ||
[Analyze grammar]

saṃkalpenaiva saṃkalpaṃ manasā svamano mune |
chittvā svātmani tiṣṭha tvaṃ kimetāvati duṣkaram || 18 ||
[Analyze grammar]

upaśānte hi saṃkalpe upaśāntamidaṃ bhavet |
saṃsāraduḥkhamakhilaṃ mūlādapi mahāmate || 19 ||
[Analyze grammar]

saṃkalpo hi mano jīvaścittaṃ buddhiḥ savāsanā |
nāmnaivānyatvameteṣāṃ nārthenārthavidāṃ vara || 20 ||
[Analyze grammar]

saṃkalpanādṛte neha kiṃcidevāsti kutracit |
tameva hṛdayācchindhi kimetatpariśocasi || 21 ||
[Analyze grammar]

yathaivedaṃ nabhaḥ śūnyaṃ jagacchūnyaṃ tathaiva hi |
asanmayavikalpotthe ubhe ete tate yataḥ || 22 ||
[Analyze grammar]

asiddhaṃ sarvamevaitadasiddhenaiva sādhitam |
saṃkalpena jagadyasmādbhāvanā kvāvatiṣṭhatām || 23 ||
[Analyze grammar]

satyāsthāyāmasatyāṃ tu kiṃniṣṭhā vāsanā bhavet |
bhāvanākṣayataḥ siddhistataḥ prāpyaṃ na śiṣyate |
tasmādasadidaṃ sarvaṃ vijñeyaṃ helayeddhayā || 24 ||
[Analyze grammar]

tanubhāvanayā tena sukhaduḥkhairna lipyate |
avastviti ca nirṇīya snehāsthā na pravartate || 25 ||
[Analyze grammar]

āsthākṣaye na jāyete harṣāmarṣau bhavābhavau |
tasmādasadidaṃ sarvaṃ sukhaduḥkhādivibhramaiḥ || 26 ||
[Analyze grammar]

mano jīvaḥ sphuratyuccairmānasaṃ nagaraṃ jagat |
bhaviṣyadvartamānaṃ ca bhūtaṃ ca parivartayan || 27 ||
[Analyze grammar]

vāsanāvalitaṃ loke sphuracchakti manaḥ sthitam |
karoti svāśayenemāṃ vyavasthāṃ malinaścalaḥ || 28 ||
[Analyze grammar]

ātmanaḥ sadṛśīṃ līlāṃ jīvo hṛdvanamarkaṭaḥ |
dīrghamākāramādāya nimeṣādyāti hrasvatām || 29 ||
[Analyze grammar]

grahītuṃ ca na śakyante saṃkalpajalavīcayaḥ |
manāgdṛṣṭā vivardhante hrasanti saparicchadāḥ || 30 ||
[Analyze grammar]

tṛṇamātreṇa dīpyante saṃkalpā vahniśeṣavat |
jagatyaprakaṭākārāḥ pradīptāḥ kṣaṇabhaṅgurāḥ || 35 ||
[Analyze grammar]

bhramadā jaḍasaṃsthānāḥ saṃkalpāstaḍidagnayaḥ |
yadevāsanmayaṃ putra tadevāśu cikitsitum || 32 ||
[Analyze grammar]

śakyate nātra saṃdeho nāsatsadbhavati kvacit |
saṃsthito yadi saṃkalpo duścikitsyaḥ svato bhavet || 33 ||
[Analyze grammar]

kiṃtvasadbhūta evaiṣa sucikitsyastadā bhavet |
akṛtrimaṃ cetsaṃsāramalamaṅgārakārṣṇyavat || 34 ||
[Analyze grammar]

tadetatkṣālane sādho kaḥ pravarteta durmatiḥ |
kiṃtvetattaṇḍuleṣveva tuṣakañcukavatsthitam || 35 ||
[Analyze grammar]

yatastataḥ prayatnena pauruṣeṇa vinaśyati |
akṛtrimamapi prāptaṃ bhṛśaṃ putra tathā punaḥ || 36 ||
[Analyze grammar]

sukhocchedyatayā jñasya saṃsāramalamātatam |
taṇḍulasya yathā carma yathā tāmrasya kālimā || 37 ||
[Analyze grammar]

naśyati kriyayā putra puruṣasya tathā malam |
naśyatyeva na saṃdehastasmādudyamavānbhava || 38 ||
[Analyze grammar]

asatkalpairvikalpairyatsaṃsāro na jito mudhā |
stokenāśu layaṃ yāti kvāsadvastu ciraṃ sthitam || 39 ||
[Analyze grammar]

asatyāmeti saṃsāraḥ svavyavasthāṃ vicārataḥ |
dīpālokādivāndhasya dvīndutvaṃ svīkṣitādiva || 40 ||
[Analyze grammar]

nāsau tava na cāsya tvaṃ bhrāntiṃ putra parityaja |
asatye satyavaddṛṣṭe bhāvanā mā sma hīdṛśaḥ || 41 ||
[Analyze grammar]

mama guruvibhavojjvalā vilāsā iti tava māstu vṛthaiva vibhramo'ntaḥ |
tvamapi ca vitatāśca te vilāsā vilasati sarvamidaṃ tadātmatattvam || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: