Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LIII

śrīvasiṣṭha uvāca |
athāpṛcchatsutastatra jambūdvīpe mahāniśi |
kadambāgrāvacūḍasthaṃ pitaraṃ pāvanāśayam || 1 ||
[Analyze grammar]

putra uvāca |
ko'sau khottha iti khyāto bhūpastātottamākṛtiḥ |
kathitaṃ ca kimetanme tvayeti brūhi tattvataḥ || 2 ||
[Analyze grammar]

kva bhaviṣyati nirmāṇaṃ vartamāne kva gamyatā |
ubhayārthaviruddhatvānmanmohāya vacastava || 3 ||
[Analyze grammar]

dāśūra uvāca |
śṛṇu putra yathābhūtametatte kathayāmyaham |
yena saṃsāracakrasya tattvamasyāvabudhyase || 4 ||
[Analyze grammar]

asadapyutthitārambhamavastumayamātatam |
saṃsārasaṃsthānamidamevamākathitaṃ mayā || 5 ||
[Analyze grammar]

paramānnabhaso jātaḥ saṃkalpaḥ khottha ucyate |
jāyate svayamevāsau svayameva vilīyate || 6 ||
[Analyze grammar]

tatsvarūpamidaṃ sarvaṃ jagadābhogi vidyate |
jāyate tatra jāte tu tasminnaṣṭe vinaśyati || 7 ||
[Analyze grammar]

brahmaviṣṇvindrarudrādyāstasyaivāvayavānviduḥ |
viṭapāniva vṛkṣasya śṛṅgāṇīva mahībhṛtaḥ || 8 ||
[Analyze grammar]

śūnye vyomani tenedaṃ nirmitaṃ trijagatpuram |
pratibhāsānusaṃdhānamātreṇaitya viriñcitām || 9 ||
[Analyze grammar]

yatreme vitatālokā lokakośāścaturdaśa |
vanopavanamālāśca yatrodyānaparamparāḥ || 10 ||
[Analyze grammar]

krīḍāśikhariṇo yatra sahyamandarameravaḥ |
śītoṣṇadīptī candrārkau dīpau yatrānalākṛtī || 11 ||
[Analyze grammar]

sūryāṃśukacadālolataraṅgottuṅgamauktikāḥ |
vahanti sarito yatra sanmuktāvalayaścalāḥ || 12 ||
[Analyze grammar]

ikṣukṣīrādisalilā maṇiratnabisāṅkurāḥ |
aurvānalāmbujā yatra vāpyaḥ sapta mahārṇavāḥ || 13 ||
[Analyze grammar]

adha urvyāṃ tathordhvaṃ khe puṇyāpuṇyadhanaśriyaḥ |
narāmarakirāṭānāṃ yatrāntaḥ krayavikrayau || 14 ||
[Analyze grammar]

tasminneva jagatyasminpure saṃkalpabhūbhṛtā |
krīḍārthamātmanaścitrā dehāpavarakāḥ kṛtāḥ || 13 ||
[Analyze grammar]

kecidgīrvāṇanāmāna ūrdhva eva niyojitāḥ |
naranāgādayaḥ kecidadha eva niyojitāḥ || 16 ||
[Analyze grammar]

vātayantrapravāheṇa calanto māṃsamṛnmayāḥ |
sitāsthidāravaścitrāstvaglepamasṛṇāmalāḥ || 17 ||
[Analyze grammar]

keciccireṇa naśyanti kecicchīghravināśinaḥ |
kecitkeśolapollāsaracitācchādanaśriyaḥ || 18 ||
[Analyze grammar]

karṇākṣināsāpramukhairdvārairnavabhiranvitāḥ |
anāratavahatprāṇapavanenoṣṇaśītalāḥ || 19 ||
[Analyze grammar]

karṇanāsāsyatālvādivātāyanagaṇānvitāḥ |
bhujādyaṅgapratolīkāḥ pañcendriyakudīpakāḥ || 20 ||
[Analyze grammar]

māyayā racitāsteṣu saṃkalpena mahāmate |
ahaṅkāramahāyakṣāḥ paramālokabhīravaḥ || 21 ||
[Analyze grammar]

dehāpavarakeṣvantarmahāhaṅkārayakṣakaiḥ |
saha saṃkrīḍate'tyarthaṃ sa sadaivāsadutthitaiḥ || 22 ||
[Analyze grammar]

yathā kusūle mārjāro bhastrāyāṃ bhujago yathā |
muktāphalaṃ yathā veṇāvahaṅkārastathā tanau || 23 ||
[Analyze grammar]

kṣaṇamabhyudayaṃ yānti kṣaṇaṃ śāmyanti dīpavat |
dehageheṣu saṃkalpataraṅgāḥ sāgareṣviva || 24 ||
[Analyze grammar]

bhaviṣyannavanirmāṇaṃ sa vyāpnoti tadā puram |
yadā saṃkalpitaṃ vastu kṣaṇādeva prapaśyati || 25 ||
[Analyze grammar]

asaṃkalpanamātreṇa svenevāśu vinaśyati |
śreyase paramāyasya nāśatvena tu saṃbhavaḥ || 26 ||
[Analyze grammar]

svayaṃ saṃkalpanāmātraṃ jāyate bālayakṣavat |
anantāyātmaduḥkhāya nānandāya kadācana || 27 ||
[Analyze grammar]

idaṃ sphāraṃ jagadduḥkhaṃ pratanotyātmasattayā |
asattayā nāśayati ghanamāndhyaṃ yathā tamaḥ || 28 ||
[Analyze grammar]

svayaiva duḥkhadāyinyā ceṣṭayā pariroditi |
kāṣṭhāvaṣṭabdhavṛṣaṇaḥ kīlotpāṭī kapiryathā || 29 ||
[Analyze grammar]

saṃkalpitānandalavastiṣṭhatyuddharakandharam |
akasmātpracyutamadhubindubhukkarabho yathā || 30 ||
[Analyze grammar]

kṣaṇaṃ viratimāyāti ratimeti kṣaṇaṃ svayam |
kṣaṇaṃ vikāramāyāti saṃkalpenaiva bālavat || 31 ||
[Analyze grammar]

enaṃ sakalabhāvebhyaḥ kṛtvā nirmūlamādarāt |
matirantaḥpadaṃ yāti yathā putra tathā kuru || 32 ||
[Analyze grammar]

trayastasyā materdehā adhamottamamadhyamāḥ |
tamaḥsattvarajaḥsaṃjñāḥ kāraṇaṃ jagataḥ sthiteḥ || 33 ||
[Analyze grammar]

tamorūpo hi saṃkalpo nityaṃ prākṛtaceṣṭayā |
parāṃ kṛpaṇatāmetya prayāti kṛmikīṭatām || 34 ||
[Analyze grammar]

sattvarūpo hi saṃkalpo dharmajñānaparāyaṇaḥ |
adūrakevalībhāvaṃ svārājyamadhitiṣṭhati || 35 ||
[Analyze grammar]

rajorūpo hi saṃkalpo lokasaṃvyavahāravān |
paritiṣṭhati saṃsāre putradārānurañjitaḥ || 36 ||
[Analyze grammar]

trividhaṃ tu parityajya rūpametanmahāmate |
saṃkalpaḥ paramāyāti padamātmaparikṣaye || 37 ||
[Analyze grammar]

sarvā dṛṣṭīḥ parityajya niyamya manasā manaḥ |
sabāhyābhyantarārthasya saṃkalpasya kṣayaṃ kuru || 38 ||
[Analyze grammar]

yadi varṣasahasrāṇi tapaścarasi dāruṇam |
yadi vā vilayātmānaṃ śilāyāṃ cūrṇayasyalam || 39 ||
[Analyze grammar]

yadi vāgniṃ praviśasi vaḍavāgnimathāpi vā |
yadi vā patasi śvabhre khaḍgadhārājavetathā || 40 ||
[Analyze grammar]

haro yadyupadeṣṭā te hariḥ kamalajo'pi vā |
atyantakaruṇākrānto lokanātho'thavā yatiḥ || 41 ||
[Analyze grammar]

pātālasthasya bhūsthasya svargasthasyāpi tattava |
nānyaḥ kaścidupāyo'sti saṃkalpopaśamādṛte || 42 ||
[Analyze grammar]

anābādhe'vikāre ca sukhe paramapāvane |
saṃkalpopaśame yatnaṃ pauruṣeṇa paraṃ kuru || 43 ||
[Analyze grammar]

saṃkalpatantāvakhilā bhāvāḥ protāḥ kilānagha |
chinne tantau na jāne te kva yānti viśarāravaḥ || 44 ||
[Analyze grammar]

asatsatsadasatsarva saṃkalpādeva nānyataḥ |
saṃkalpaṃ sadasaccaivamiha satyaṃ kimucyatām || 45 ||
[Analyze grammar]

saṃkalpyate yathā yadyattattathā bhavati kṣaṇāt |
mā kiṃcidapi tattvajña saṃkalpaya kadācana || 46 ||
[Analyze grammar]

niḥsaṃkalpo yathāprāptavyavahāraparo bhava |
cidacetyonmukhatvaṃ hi yāti saṃkalpasaṃkṣaye || 47 ||
[Analyze grammar]

utthāya sattvarūpeṇa yonyā satyamayātmakam |
na tajjagaduḥkhamidaṃ vyarthaṃ sadṛśamātmanaḥ || 48 ||
[Analyze grammar]

tena duḥkhāya mahate kiṃ mṛtena tavānagha |
yadaduḥkhāya tatprājñāḥ saṃśrayantīha netarat || 49 ||
[Analyze grammar]

adhigataparamārthatāmupetya prasabhamapāsya vikalpajālamuccaiḥ |
adhigamaya padaṃ tadadvitīyaṃ vitatasukhāya suṣuptacittavṛttiḥ || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: