Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LII

śrīvasiṣṭha uvāca |
kadācidatha mārgeṇa tena kailāsavāsinīm |
ahaṃ snātumadṛśyātmā vyomavīthīgato'gamam || 1 ||
[Analyze grammar]

nirgatya nabhasaḥ saptamunimaṇḍalakoṭarāt |
rātrau prāpto'smi sumate dāśūratarumunnatam || 2 ||
[Analyze grammar]

yāvacchṛṇomi viṭapakuharātkānane vacaḥ |
kuḍmalāmbhojalagnasya ṣaṭpadasyeva niḥsvanam || 3 ||
[Analyze grammar]

śṛṇu putra mahābuddhe vastuto'sya samāmimām |
varṇayāmi mahāścaryāmekāmākhyāyikāṃ tava || 4 ||
[Analyze grammar]

asti rājā mahāvīryo vikhyāto bhuvanatraye |
nāmnā khottha iti śrīmāñjagadākramaṇakṣamaḥ || 5 ||
[Analyze grammar]

asyānuśāsanaṃ sarve bhuvaneṣvapi nāyakāḥ |
śirobhirdhārayantyuccaiścūḍāmaṇimivārthinaḥ || 5 ||
[Analyze grammar]

yaḥ sāhasaikarasiko nānāścaryavihāravān |
kenacittriṣu lokeṣu na mahātmā vaśīkṛtaḥ || 7 ||
[Analyze grammar]

yasyārambhasahasrāṇi sukhaduḥkhapradānyalam |
saṃkhyātuṃ kena śakyante kallolā jaladheriva || 8 ||
[Analyze grammar]

yasya vīryaṃ suvīryasya na śastrairna ca pāvakaiḥ |
kenacidbhuvane krāntamākāśamiva muṣṭinā || 9 ||
[Analyze grammar]

yadīyāṃ vitatārambhāṃ līlāṃ nirmāṇabhāsurām |
na manāganuvartante śakropendraharā api || 10 ||
[Analyze grammar]

trayastasya mahābāho dehā viharaṇakṣamāḥ |
jagadākramya tiṣṭhanti hyuttamādhamamadhyamāḥ || 11 ||
[Analyze grammar]

vyomanyevātivitate jāto'sau triśarīrakaḥ |
tatraiva ca sthitiṃ yātaḥ śabdapātaśca pakṣivat || 12 ||
[Analyze grammar]

tatraivāpāragagane nagaraṃ tena nirmitam |
caturdaśamahārathyaṃ vibhāgatrayabhūṣitam || 13 ||
[Analyze grammar]

vanopavanamālāḍhyaṃ krīḍāśisrarisundaram |
muktālatāvivalitavāpīsaptakabhūṣitam || 14 ||
[Analyze grammar]

śītaloṣṇātmakākṣīṇadīpadvayavirājitam |
ūrdhvādhogatirūpeṇa vaṇiṅmārgeṇa saṃkulam || 15 ||
[Analyze grammar]

tasminnevātivipule pattane tena bhūbhṛtā |
saṃsāriṇo viracitā mugdhāpavarakā gaṇāḥ || 16 ||
[Analyze grammar]

ūrdhvaṃ kecidadhaḥ kecitkecinmadhye niyojitāḥ |
keciccireṇa naśyanta kecicchīghravināśinaḥ || 17 ||
[Analyze grammar]

asitacchādanacchannā navadvāravibhūṣitāḥ |
anāratavahadvātā bahuvātāyanānvitāḥ || 18 ||
[Analyze grammar]

dīpapañcakasālokāstristhūṇāḥ śukladāravaḥ |
masṛṇālepamṛdavaḥ pratolībhujasaṃkulāḥ || 19 ||
[Analyze grammar]

māyayā racitāstena rājñā teṣu mahātmanā |
rakṣitāro mahāyakṣā nityamālokabhīravaḥ || 20 ||
[Analyze grammar]

athāpavarakaugheṣu calatsu sa mahīpatiḥ |
karoti vividhāṃ krīḍāṃ nīḍeṣviva vihaṅgamaḥ || 21 ||
[Analyze grammar]

triśarīraśateṣvantastairyakṣaiḥ saha putraka |
līlāvaśamuṣitvā tu punarnirgamya gacchati || 22 ||
[Analyze grammar]

tasyecchā jāyate vatsa kadāciccalacetasaḥ |
puraṃ bhaviṣyannirmāṇaṃ kiṃcidyāmīti niścalā || 23 ||
[Analyze grammar]

bhūtāviṣṭa ivāvegāttata utthāya dhāvati |
puraṃ tadapyathāpnoti gandharvairiva nirmitam || 24 ||
[Analyze grammar]

tasyecchā jāyate putra kadāciccalacetasaḥ |
vināśaṃ saṃprayāmīti tenāśu sa vinaśyati || 25 ||
[Analyze grammar]

punarutpadyate tūrṇaṃ svātmanormirivāmbhasaḥ |
vyavahāraṃ tanotyuccaiḥ punarārambhamantharam || 26 ||
[Analyze grammar]

svayaiva vyavahṛtyātha kadācitparibhūyate |
kiṃkarosmyahamajño'smi duḥkhito'smīti śocati || 27 ||
[Analyze grammar]

mudametya kadācicca svayamāyāti dīnatām |
prāvṛḍvarṣakalollāsapūrādiva nadīrayaḥ || 28 ||
[Analyze grammar]

jayati gacchati valgati jṛmbhate sphurati bhāti na bhāti ca bhāsuraḥ |
suta mahāmahimā sa mahīpatiḥ patirapāmieva vātarayākulaḥ || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: