Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XLIX

śrīvasiṣṭha uvāca |
atha kānanamadhyasthaṃ cumbitāmbudamaṇḍalam |
madhyāhnakhinnasūryāśvasevitaskandhamaṇḍalam || 1 ||
[Analyze grammar]

vitānamiva dikkukṣidīrghaṃ viṭapabāhubhiḥ |
ālokayantaṃ kakubho vikāsikusumekṣaṇaiḥ || 2 ||
[Analyze grammar]

vātāvadhūlitānalpabhramadbhramarakuntalam |
pramārjayantamāśānāṃ mukhaṃ pallavapāṇibhiḥ || 3 ||
[Analyze grammar]

kacchairuruguḍḍacchācchamañjarīpuñjakañjaraiḥ |
āsyairiva satāmbūlairhasantaṃ vanamālikāḥ || 4 ||
[Analyze grammar]

latāvilasitollāsaiḥ puṣpakesaradhūlibhiḥ |
ābaddhamaṇḍalābhogaṃ pūrṇendumiva dīptibhiḥ || 5 ||
[Analyze grammar]

saṃkaṭaṃ viṭapāvalyā kuñjakūjaccakorayā |
channayā siddhavīthyeva jagaduccatayā śritam || 6 ||
[Analyze grammar]

skandhapīṭhopaviṣṭānāṃ lambamānaiḥ kalāpinām |
kalāpaiḥ śobhitaṃ vyoma sendracāpairivāmbudaiḥ || 7 ||
[Analyze grammar]

magnonmagnaiḥ pratiskandhamāśritaiścamaraiḥ sitaiḥ |
pūrṇaṃ muhurdṛṣṭanaṣṭaiḥ saṃvatsaramivendubhiḥ || 8 ||
[Analyze grammar]

kapiñjalakulālāpaiḥ kalakokilakūjitaiḥ |
jīvaṃjīvavirāvaiśca pragāyantamivocchritaiḥ || 9 ||
[Analyze grammar]

kādambakakadambaiśca kulāyakṛtakelibhiḥ |
svargakoṭaraviśrāntaiḥ siddhairjagadivāvṛtam || 10 ||
[Analyze grammar]

pravālacalahastābhiralinetrābhirāśritam |
apsarobhiriva svargaṃ mañjarībhiritastataḥ || 11 ||
[Analyze grammar]

sendracāpavilāsena kumudotkarareṇunā |
mañjarīpiñjarāśyāmaṃ vidyutvantamivāmbudam || 12 ||
[Analyze grammar]

sahasrabhujaśākhākhyaṃ pūritākāśakoṭaram |
viśvarūpamivonnṛttaṃ candrārkakṛtakuṇḍalam || 13 ||
[Analyze grammar]

tale niṣaṇṇanāgendraṃ vyomni tārāgaṇākulam |
latāpuṣpamayaṃ madhye khamaṇḍalamivāparam || 14 ||
[Analyze grammar]

pitāmahamivāśeṣaśailakānanaśālinam |
phalapallavapuṣpāṇāṃ kośamekamivāvanau || 15 ||
[Analyze grammar]

dadhānaṃ kalikājālaṃ sthagitaṃ puṣpadhūlibhiḥ |
kaccheṣvarkakaracchannatārājālamivāmbaram || 16 ||
[Analyze grammar]

vilolavihagaiḥ skandhaiḥ kulāyakulasaṃkulaiḥ |
valitaṃ bhūtalaṃ loke pūrṇairjanapadairiva || 17 ||
[Analyze grammar]

mañjarīsupatākāḍhyaṃ latāmaṇḍalamaṇḍitam |
puṣpamaṅkoladhavalaṃ puṣpaprakarapūritam || 18 ||
[Analyze grammar]

kūjaccakorabhramaraśukakokilasārikam |
ghanastabakasaṃchannakuharogragavākṣakam || 19 ||
[Analyze grammar]

saṃcaratpakṣibahulaṃ janamantharakoṭaram |
sarvāsāṃ vanadevīnāmantaḥpuramivottamam || 20 ||
[Analyze grammar]

kūjadbhṛṅgataraṅgaughaiḥ puṣpakesararājibhiḥ |
rājamānaṃ patantībhiḥ saridbhiriva parvatam || 21 ||
[Analyze grammar]

bhramadbhiḥ puṣpapatraughairmandavātavilāsibhiḥ |
vardhamānairvṛtaskandhaṃ śubhrābhrairiva bhūdharam || 22 ||
[Analyze grammar]

mātaṅgakaṭaghṛṣṭena jānustabdhena pīṭhinā |
ābhoginā baddhapadaṃ taruṇeva mahācalam || 23 ||
[Analyze grammar]

vicitravarṇapakṣāṇāṃ skandhakoṭaracāriṇām |
vṛtaṃ khagānāṃ vṛndena bhūtānāmiva śārṅgiṇam || 24 ||
[Analyze grammar]

stabakāṅgulijālena lolenābhinayakriyām |
diśantamiva vallīnāṃ pravṛttānāṃ vanānilaiḥ || 25 ||
[Analyze grammar]

kaścideva nivāso me nārthināmiti tuṣṭitaḥ |
nṛtyantamiva bahvāḍhyalatāvalayavalganaiḥ || 26 ||
[Analyze grammar]

latākāntaikakāntatvācchṛṅgārarasanirbharam |
kākalyeva pragāyantaṃ mattālinijaniḥsvanaiḥ || 27 ||
[Analyze grammar]

ādaronmuktakusumaṃ siddhānāṃ vyomacāriṇām |
svāgatānīva kurvāṇaṃ kokilālikulāravaiḥ || 28 ||
[Analyze grammar]

latāpuṣpaphalollāsaṃ prāntapañcamahīruhām |
vihasantamivācchābhiḥ puṣpakuḍmaladīptibhiḥ || 29 ||
[Analyze grammar]

pārijātamivājetumūrdhvagaiḥ khagamaṇḍalaiḥ |
vyomāntarābhidhāvantamalamuddhatakandharam || 30 ||
[Analyze grammar]

madhyabhāgasphurattuṅgaiḥ stabakairghanapaṅktibhiḥ |
sahasrākṣatvamatulairjetumindramivodyatam || 31 ||
[Analyze grammar]

kvacitkusumagucchācchaphaṇāmaṇigaṇāvṛtam |
pātālādutthitaṃ śeṣamiva vyomadidṛkṣayā || 32 ||
[Analyze grammar]

rajasodbhūlitākāraṃ dvitīyamiva śaṃkaram |
chāyayā phalaśālinyā samastajanaśaṃkaram || 33 ||
[Analyze grammar]

nibiḍadalanivāhabhinnakośaiḥ kusumalatānavamaṇḍapairupetam |
puramiva gagane kadambavṛkṣaṃ khagakulanāgarasaṃkulaṃ dadarśa || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XLIX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: