Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XLI

śrīrāma uvāca |
kṣīrodakukṣitulyābhiḥ śītalāmaladīptibhiḥ |
tavoktibhirvicitrābhirgambhīrābhirivābhitaḥ || 1 ||
[Analyze grammar]

kṣaṇamāndhyamivāpnomi kṣaṇaṃ yāmi prakāśatām |
śāntātapalavaḥ prāvṛḍlolābhra iva vāsaraḥ || 2 ||
[Analyze grammar]

anantasyāprameyasya sarvasyaikasya bhāsvataḥ |
anastamitasārasya kalanā kathamāgatā || 3 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
yathābhūtārthavākyārthāḥ sarvā eva mamoktayaḥ |
nāsamarthā virūpārthāḥ pūrvāparavirodhadāḥ || 4 ||
[Analyze grammar]

jñānadṛṣṭau prasannāyāṃ prabodhe vitatodaye |
yathāvajjñāsyasi svastho madvāgdṛṣṭibalābalam || 5 ||
[Analyze grammar]

upadeśyopadeśārthaṃ śāstrārthapratipattaye |
śabdārthavākyaracanābhramo mā tanmayo bhava || 6 ||
[Analyze grammar]

yadā purā jñāsyasi tatsatyamatyantanirmalam |
vācyavācakaśabdārthabhedaṃ tyakṣyasi vai tadā || 7 ||
[Analyze grammar]

bhedakṛdvākprapañco'yamupadeśyeṣu kalpitaḥ |
upadeśyopadeśārthaṃ śāstrārthapratipattaye || 8 ||
[Analyze grammar]

śabdārthavākprapañco'yamupadeśeṣu kalpitaḥ |
sadā'jñeṣu na tajjñeṣu vidyate pāramārthikaḥ || 9 ||
[Analyze grammar]

kalanāmalamohādi kiṃcinnātmani vidyate |
nīrāgaṃ brahma paramaṃ tadevedaṃ jagatsthitam || 10 ||
[Analyze grammar]

etadvicitrarūpābhiryuktibhirbahuśaḥ punaḥ |
vistareṇaiva vaktavyaṃ siddhāntāvasare'nagha || 11 ||
[Analyze grammar]

vākprapañcaṃ vinā tvetadajñānamatulaṃ tamaḥ |
bhettumanyonyamuditaṃ yatnaṃ kartuṃ na śakyate || 12 ||
[Analyze grammar]

avidyayaivottamayā svātmanāśodyamecchayā |
vidyā sā prārthyate rāma sarvadoṣāpahāriṇī || 13 ||
[Analyze grammar]

śāmyati hyastramastreṇa malena kṣālyate malaḥ |
śamaṃ viṣaṃ viṣeṇaiti ripuṇā hanyate ripuḥ || 14 ||
[Analyze grammar]

īdṛśī rāma māyeyaṃ yāṃ svanāśena harṣadā |
na lakṣyate svabhāvo'syāḥ prekṣyamāṇaiva naśyati || 15 ||
[Analyze grammar]

vivekamācchādayati jaganti janayatyalam |
naca vijñāyate kaiṣā paśyāścaryamidaṃ jagat || 16 ||
[Analyze grammar]

aprekṣyamāṇā sphurati prekṣitā su vinaśyati |
māyeyamaparijñāyamānarūpaiva valgati || 17 ||
[Analyze grammar]

aho nu khalu citreyaṃ māyā saṃsārabandhanī |
asatyevātisatyeva svajñānaṃ vihitaṃ tayā || 18 ||
[Analyze grammar]

atyabhinnapade tasmiṃstanvānā bhedamātatam |
saṃsāramāyā yenāsau tenāsau puruṣottamaḥ || 19 ||
[Analyze grammar]

nāstyeṣā paramārthe na tvevaṃ bhāvanayeddhayā |
jño bhūtvā jñeyasaṃprāpto jñāsyasyasyāstvamāśayam || 20 ||
[Analyze grammar]

yāvattu na prabuddhastvaṃ tāvanmadvacasaiva te |
 niścayo bhavatūddāmo nāstyavidyeti niścalaḥ || 21 ||
[Analyze grammar]

yadidaṃ dṛśyatāṃ yātaṃ mānasaṃ mananaṃ mahat |
asanmātramidaṃ yasmānmanomātravijṛmbhitam || 22 ||
[Analyze grammar]

sattadbrahmeti yasyāntarniścayaḥ so'pi mokṣabhāk |
calācalākṛtiryā yā dṛṣṭirāvaddhabhāvanā || 23 ||
[Analyze grammar]

sā samagrajagadbhūtakhagabandhanavāgurā |
yaḥ svapnabhūmivadbhrāntamasatsadhyekaniścayaḥ || 24 ||
[Analyze grammar]

jagatpaśyatyasaktātmā na sa duḥkhe nimajjati |
yasyaitāsvasvarūpāsu bhāvanā svātmabhāvanā || 25 ||
[Analyze grammar]

asvarūpasya tasyāpi sā hyavidyaiva vidyate |
vikāritādayo doṣā na kecana mahātmani || 26 ||
[Analyze grammar]

paramātmani vidyante payasīveha pāṃsavaḥ |
bhāvanāśabdaśabdārtharañjaneyaṃ jagadgatā || 27 ||
[Analyze grammar]

vyavahārārthamutpannā vyatiriktā ca nātmanaḥ |
anena vyavahāreṇa vinaitāḥ śāstradṛṣṭayaḥ || 28 ||
[Analyze grammar]

saṃsthitiṃ nādhigacchanti paṭā iva vitantavaḥ |
uhyamāno hyavidyāyāmātmā nehopalakṣyate || 29 ||
[Analyze grammar]

ātmajñānādṛte tacca śāstrārthātsamavāpyate |
avidyāsaritaḥ pāramātmalābhādṛte kila || 30 ||
[Analyze grammar]

rāma nāsādyate taddhi padamakṣayamucyate |
yataḥkutaścijjāteyamavidyā maladāyinī || 31 ||
[Analyze grammar]

nūnaṃ sthitimupāyātā samāsādya padaṃ sthitā |
kuto jāteyamiti te rāma māstu vicāraṇā || 32 ||
[Analyze grammar]

imāṃ kathamahaṃ hanmītyeṣā te'stu vicāraṇā |
astaṃ gatāyāṃ kṣīṇāyāmasyāṃ jñāsyasi rāghava || 33 ||
[Analyze grammar]

yata eṣā yathā caiṣā yathā naṣṭetyakhaṇḍitam |
vastutaḥ kila nāstyeṣā vibhātyeṣā na vekṣitā || 34 ||
[Analyze grammar]

asato bhrāntatā satyarūpāṃ jānātu kaḥ kutaḥ |
jāteyaṃ prauḍhimāpannā doṣāyaivātatākṛtiḥ || 35 ||
[Analyze grammar]

balātpraṇāśaya tvenāṃ parijñāsyasi vai tataḥ |
api śūrā atiprājñāste na santi jagattraye || 36 ||
[Analyze grammar]

avidyayā ye puruṣā na nāma vivaśīkṛtāḥ |
tadasyā rogaśīlāyā yatnaṃ kuru vināśane || 37 ||
[Analyze grammar]

yathaiṣā janmaduḥkheṣu na bhūyastvāṃ niyokṣyati |
sarvāpadāmekasakhīmajñānatarumañjarīm |
anarthasārthajananīmavidyāmalamuddhara || 38 ||
[Analyze grammar]

bhayaviṣādadurādhivipatpradāṃ hṛdayamohamahāpaṭalāṃkurām |
bhṛśamapāsya kudṛṣṭimimāṃ balādbhava bhavārṇavapāramupāgataḥ || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XLI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: