Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXXVIII

śrīvasiṣṭha uvāca |
evaṃ sthite tu tajjñānāṃ yadetatkartṛtvaṃ dṛśyate sukhaduḥkhādiṣu yogādiṣu vā tadasannatu mūrkhāṇām || 1 ||
[Analyze grammar]

yataḥ kartṛtvaṃ nāma kimucyate |
yo hyantasthāyā manovṛtterniścaya upādeyatāpratyayo vāsanābhidhānastatkartṛtvaśabdenocyate || 2 ||
[Analyze grammar]

ceṣṭāvaśāttādṛkphalabhoktṛtvaṃ vāsanānurūpaṃ spandate puruṣaḥ spandānurūpaṃ phalamanubhavati |
phalabhoktṛtvaṃ nāma kartṛtvāditi siddhāntaḥ || 3 ||
[Analyze grammar]

tathāca |
kurvato'kurvato vāpi svarge'pi narake'pi vā |
yādṛgvāsanametatsyānmanastadanubhūyate || 4 ||
[Analyze grammar]

tasmādajñātatattvānāṃ puṃsāṃ kurvatāmakurvatāṃ ca kartṛtā natu jñātatattvānāmavāsanatvāt || 5 ||
[Analyze grammar]

jñātatattvo hi śithilībhūtavāsanaḥ kurvannapi phalaṃ nānusaṃdadhāti |
athaca spandanamātraṃ kevalaṃ karotyasaktabuddhiḥ saṃprāptamapi phalamātmaivedaṃ sarvameva karmaphalamanubhavatyakurvannapi karoti magnamanāḥ || 6 ||
[Analyze grammar]

mano yatkaroti tatkṛtaṃ bhavati yanna karoti tanna kṛtaṃ bhavati ato mana eva kartṛ na dehaḥ || 7 ||
[Analyze grammar]

cittādevāyaṃ saṃsāra āgataścittamaya eva cittamātraṃ citta eva sthita iti vijñātam |
viṣayaścamṛgatṛsarvamupaśāntamabhūdvāsanaiveti jña evāstīti || 8 ||
[Analyze grammar]

आत्मविदां हि तन्मनः परमुपशममागतं मृगतृष्णाजलमिव वर्षति जलदे हिमकण इव चण्डातपे विलीनं तुर्यदशामुपागतं स्थितम् ॥ ९ ॥ ātmavidāṃ hi tanmanaḥ paramupaśamamāgataṃ mṛgatṛṣṇājalamiva varṣati jalade himakaṇa iva caṇḍātape vilīnaṃ turyadaśāmupāgataṃ sthitam || 9 ||
[Analyze grammar]

nānandaṃ na nirānandaṃ na calaṃ nācalaṃ sthiram |
na sannāsanna caiteṣāṃ madhyaṃ jñānimano viduḥ || 10 ||
[Analyze grammar]

na vāsanāmaye spandarase gaja iva palvale majjati tajjño mūrkhamanobhogabhūmimeva paśyati na sattattvaṃ || 11 ||
[Analyze grammar]

tathācāyamatrāparo dṛṣṭāntaḥ |
akurvannapi śvabhrapatanaṃ śtayāsanagato'pi śvabhrapātavāsanāvāsite cetasi śvabhrapatanaduḥkhamanubhavati |
aparastu kurvannapi śvabhrapatanaṃ paramamupaśamamupagatavati manasi śayyāsanasukhamanubhavati |
evamanayoḥ śayyāsanaśvabhrapātayorekaḥ śvabhrapatanasyākartāpi kartā saṃpanno dvitīyaśca śvabhrapatanasya kartāpyakartā saṃpannaścittavaśāttasmādyaccittaṃ tanmayo bhavati puruṣa iti siddhāntaḥ || 12 ||
[Analyze grammar]

tena tatra karturakarturvā nityamasaṃsaktaṃ bhavatu ceto nahi kiṃcidastyātmatattvavyatiriktaṃ yatra saṃsaktirbhāvyate |
yatkiṃcididaṃ jagadgataṃ tatsarvaṃ śuddhacittatvādābhāsamavehi || 13 ||
[Analyze grammar]

एवं चास्य ज्ञातज्ञेयस्य पुंसो नामात्मा सुखदुःखानां न गम्य इति निश्चये जाते नात्मव्यतिरिक्ता आधाराधेयदृष्टयो विद्यन्त इति निश्चये जाते कर्ता भोक्तासर्वपदार्थव्यतिरिक्तोबालाग्रसहस्रभागोऽहमिति निश्चये जाते यत्किंचिदिदं तत्सर्वमहमेवेति वा निश्चये जाते सर्वसत्त्वावभासकः सर्वगस्तिष्ठाम्येवाहमिति निश्चये जाते नाहं सुखदुःखानां गम्य इति विगतज्वरतया चित्तवृत्तिर्लीलयैव तिष्ठते व्यवहारेषु ॥ १४ ॥ evaṃ cāsya jñātajñeyasya puṃso nāmātmā sukhaduḥkhānāṃ na gamya iti niścaye jāte nātmavyatiriktā ādhārādheyadṛṣṭayo vidyanta iti niścaye jāte kartā bhoktāsarvapadārthavyatiriktobālāgrasahasrabhāgo'hamiti niścaye jāte yatkiṃcididaṃ tatsarvamahameveti vā niścaye jāte sarvasattvāvabhāsakaḥ sarvagastiṣṭhāmyevāhamiti niścaye jāte nāhaṃ sukhaduḥkhānāṃ gamya iti vigatajvaratayā cittavṛttirlīlayaiva tiṣṭhate vyavahāreṣu || 14 ||
[Analyze grammar]

तज्ज्ञस्य संकटे च मुदितैव केवलं ज्योत्स्नेव भुवनभावमलंकरोति येन चित्तादृते तु ज्ञः कुर्वन्न प्यकर्ता संपन्नो मनसोऽलेपकत्वान्नासौ पादपा ण्यादिविक्षेपस्य यत्नकृतस्यापि कर्मणः फलमनुभवति ॥ १५ ॥ tajjñasya saṃkaṭe ca muditaiva kevalaṃ jyotsneva bhuvanabhāvamalaṃkaroti yena cittādṛte tu jñaḥ kurvanna pyakartā saṃpanno manaso'lepakatvānnāsau pādapā ṇyādivikṣepasya yatnakṛtasyāpi karmaṇaḥ phalamanubhavati || 15 ||
[Analyze grammar]

एवं मनः सर्वकर्मणां सर्वेहितानां सर्वभावानां सर्वलोकानां सर्वगतीनां बीजं तस्मिन्परिहृते सर्वकर्माणि परिहृतानि भवन्ति सर्वदुःखानि क्षीयन्ते सर्वकर्माणि लयमुपयान्ति ।
मानसेनापि कर्मणायत्कृतेनापि ज्ञो नाक्रम्यते न विवशीक्रियते न रञ्जनामुपैत्यव्यतिरिक्तात् ॥ १६ ॥ evaṃ manaḥ sarvakarmaṇāṃ sarvehitānāṃ sarvabhāvānāṃ sarvalokānāṃ sarvagatīnāṃ bījaṃ tasminparihṛte sarvakarmāṇi parihṛtāni bhavanti sarvaduḥkhāni kṣīyante sarvakarmāṇi layamupayānti |
mānasenāpi karmaṇāyatkṛtenāpi jño nākramyate na vivaśīkriyate na rañjanāmupaityavyatiriktāt || 16 ||
[Analyze grammar]

यथा बालो मनसा नगरस्य निर्माणं निर्मृष्टं च कुर्वंन्नगरनिर्माणं मनःकृतमकृतमिव लीलयानुभवति नोपादेयतयासुखदुःखमकृत्रिममिति पश्यति नगरनिर्मथनं च मनःकृतं कृतमिति पश्यतीति दुःखमपि लीलयानुभवन्नपि न दुःखमिति पश्यति ।
एवमसौपरमार्थतःकुर्वन्नपि न लिप्यत एवेति ॥ १७ ॥ yathā bālo manasā nagarasya nirmāṇaṃ nirmṛṣṭaṃ ca kurvaṃnnagaranirmāṇaṃ manaḥkṛtamakṛtamiva līlayānubhavati nopādeyatayāsukhaduḥkhamakṛtrimamiti paśyati nagaranirmathanaṃ ca manaḥkṛtaṃ kṛtamiti paśyatīti duḥkhamapi līlayānubhavannapi na duḥkhamiti paśyati |
evamasauparamārthataḥkurvannapi na lipyata eveti || 17 ||
[Analyze grammar]

सर्वभावेषु हेयोपादेयताभ्यां जगति किं कारणं दुःखस्य न चोपादेये किंचिदपि संभवति यदविनाशं व्यतिरिक्तं चात्मनस्तस्मादयमात्माऽकर्ताऽभोक्ताऽतत्त्वतो यदेतत्कर्तृत्वं च स्वध्यारोप्यते ॥ १८ ॥ sarvabhāveṣu heyopādeyatābhyāṃ jagati kiṃ kāraṇaṃ duḥkhasya na copādeye kiṃcidapi saṃbhavati yadavināśaṃ vyatiriktaṃ cātmanastasmādayamātmā'kartā'bhoktā'tattvato yadetatkartṛtvaṃ ca svadhyāropyate || 18 ||
[Analyze grammar]

āvaśyakaṃ tatsamyagdarśanamohānna vastuta iti yathābhūtavastuvicāraṇātkartṛtvabhoktṛtve na staḥ |
indriyendriyārthadveṣābhilāṣādikā dṛṣṭayastaddṛṣṭīnāṃ dṛśyante nātaddṛṣṭīnām || 19 ||
[Analyze grammar]

mokṣo'sti na saṃsāre svasaṃsaktamanasāmihāsaṃsaktamanasāṃ tvetatsarvamevāsti || 20 ||
[Analyze grammar]

यथास्थितं ज्ञस्य केवलमात्मतत्वमेवोल्लसति तद्वित्वैकत्ववादिसिद्धे द्वित्वैकत्वे करोति सत्त्वासत्त्वे करोति शक्तिजालादभिन्नां सर्वशक्तितां च दर्शयति तस्य ॥ २१ ॥ yathāsthitaṃ jñasya kevalamātmatatvamevollasati tadvitvaikatvavādisiddhe dvitvaikatve karoti sattvāsattve karoti śaktijālādabhinnāṃ sarvaśaktitāṃ ca darśayati tasya || 21 ||
[Analyze grammar]

na bandho'sti na mokṣo'sti nābandhosti na bandhanam |
aprabodhādidaṃ duḥkhaṃ prabodhātpravilīyate || 22 ||
[Analyze grammar]

saṃkalpitā jagati mokṣamatirmudhaiva saṃkalpitā jagati bandhamatirmudhaiva |
saṃtyajya sarvamanahaṃkṛtirātmaniṣṭho dhīro dhiyā vyavaharanbhuvi rāma tiṣṭha || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXXVIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: