Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXXVII

śrīvasiṣṭha uvāca |
itthaṃ sthiratarākārāḥ saṃsārāvalayo'bhitaḥ |
svabhāvādbrahmaṇaḥ sarvāḥ punarāyānti yānti ca || 1 ||
[Analyze grammar]

svataḥ sarvamidaṃ jātamanyonyaṃ hetutāṃ gatam |
anyonyamabhinaśyattatsvata eva vilīyate || 2 ||
[Analyze grammar]

svato'spando'pi tu spando yathā'gādhajalodare |
tathaiveyamasatsacca cideva paridṛśyate || 3 ||
[Analyze grammar]

vyomanyeva nirākāre nidāghātsarito yathā |
lakṣyante tadvadevemāścittattve sṛṣṭidṛṣṭayaḥ || 4 ||
[Analyze grammar]

yathā madavaśādātmā so'nyavatpratibhāsate |
tathaiva cittvācciddhātuḥ sa evā'sa iva sthitaḥ || 5 ||
[Analyze grammar]

na cedaṃ sadasannedaṃ tatsthātatsthatayā citaḥ |
nātiriktātiriktā ca kaṭakādiṣu hematā || 6 ||
[Analyze grammar]

yena śabdaṃ rasaṃ rūpaṃ gandhaṃ jānāsi rāghava |
so'yamātmā paraṃ brahma sarvamāpūrya saṃsthitaḥ || 7 ||
[Analyze grammar]

nānaikatvādatītāttu sarvaṃgādamalātmanaḥ |
dvitīyā kalanā nāsti kācinnetarathā kvacit || 8 ||
[Analyze grammar]

rāma bhāvanādanyasya bhāvābhāvāḥ śubhāśubhāḥ |
sṛṣṭayaḥ parikalpyante'nātmanyevāthavātmani || 9 ||
[Analyze grammar]

yasmādātmano vyatirikte vastuni siddhe sati tatrecchā pravartate |
yatra svātmano vyatiriktaṃ na kiṃcidapi saṃbhavati tatrātmā kimiva vāñchankimanusmarandhāvatu kimupaitu || 10 ||
[Analyze grammar]

ata idamīhitamidamanīhitamityātmānaṃ na spṛśanti vikalpāḥ |
ato niricchatāyāmātmā na kiṃcidapi karoti kartṛkaraṇakarmaṇāmekatvāt na kvacittiṣṭhatyādhārādheyayorekatvāt naca niricchasyātmano naiṣkarmyamabhimatam dvitīyāyāḥ kalpanāyā abhāvāt || 11 ||
[Analyze grammar]

netarā jānāsi rāma tvamiyaṃ brahmasaṃsthitiḥ |
sarvadvandvavinirmuktaḥ kartā bhava gatajvaraḥ || 12 ||
[Analyze grammar]

अन्यच्च राघव पुनः पुनः कृत्वा कृत्वा बहुविधमिदं कर्म तरसा त्वया प्राप्यं किं तद्वद यदुचितं भूतकरणात् ।
अकर्तृत्वे वास्था भवतु तव चाप्यागमवतो भव स्वस्थः स्वच्छः स्तिमित इव निर्वातजलधिः ॥ १३ ॥ anyacca rāghava punaḥ punaḥ kṛtvā kṛtvā bahuvidhamidaṃ karma tarasā tvayā prāpyaṃ kiṃ tadvada yaducitaṃ bhūtakaraṇāt |
akartṛtve vāsthā bhavatu tava cāpyāgamavato bhava svasthaḥ svacchaḥ stimita iva nirvātajaladhiḥ || 13 ||
[Analyze grammar]

gatvā sudūramapi yatnavatā javena nāsādyate tadiha yena supūrṇataiti |
matveti mā vraja padārthagaṇāndhiyā tvaṃ na tvaṃ tvameva paramārthatayā cidātmā || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXXVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: