Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXXVI

śrīrāma uvāca |
yathedṛśaṃ sthitaṃ viśvaṃ viśvātīte cidātmani |
tanme kathaya he brahman punarbodhavivṛddhaye || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
yathormayo'nabhivyaktā bhāvinaḥ payasi sthitāḥ |
na sthitāścātmano'nyatvāccittatve sṛṣṭayastathā || 2 ||
[Analyze grammar]

yathā sarvagataḥ saukṣmyādākāśo nopalakṣyate |
tathā niraṃśaścidbhāvaḥ sarvago'pi na lakṣyate || 3 ||
[Analyze grammar]

susthitevāsthitevāntaḥ pratibhāsti maṇau yathā |
na satyabhūtā nāsatyā tatheyaṃ sṛṣṭirātmani || 4 ||
[Analyze grammar]

svādhārairambudaiḥ svasthairna spṛṣṭaṃ gaganaṃ yathā |
citsthaiḥ sargaiścidādhārairna spṛṣṭā citparā tathā || 5 ||
[Analyze grammar]

jaladhiṣṭhitatattejo yathāṅga pratibimbati |
tathā puryaṣṭakeṣveva ciddhi deheṣu lakṣyate || 6 ||
[Analyze grammar]

sarvasaṃkalparahitā sarvasaṃjñāvivarjitā |
saiṣā cidavināśātmā taccetyādikṛtābhidhā || 7 ||
[Analyze grammar]

ākāśaśatabhāgācchā jñeṣu niṣkalarūpiṇī |
sakalākalasaṃsārasvarūpaikātmyadarśinī || 8 ||
[Analyze grammar]

taraṅgādimayī sphārā nānātā salilārṇave |
tasmānna vyatirekeṇa yathā bhāvavikāriṇī || 9 ||
[Analyze grammar]

tvattāmattāmayī sphārā nānāteyaṃ cidarṇave |
cinmātravyatirekeṇa tathā naiva prakāśate || 10 ||
[Analyze grammar]

ciccinoti citaṃ cetyaṃ tenedaṃ sthitamātmani |
ajñe'jñe tvanyadāyātamanyadastīti kalpanā || 11 ||
[Analyze grammar]

ajñeṣvasatsvabhāvograsaṃsāragaṇagarbhiṇī |
jñeṣu prakāśarūpaiva sakalaikātmikā satī || 12 ||
[Analyze grammar]

anubhūtivaśānnityamarkādīnāṃ prakāśinī |
svādinī sarvabhūtānāṃ bhāvinī bhavabhoginām || 13 ||
[Analyze grammar]

nāstameti na codeti nottiṣṭhati na tiṣṭhati |
na cāyāti na vā yāti na ceha naca neha cit || 14 ||
[Analyze grammar]

saiṣā cidamalākārā svayamātmani saṃsthitā |
rāghavetthaṃ prapañcena jagannāmnā vijṛmbhate || 15 ||
[Analyze grammar]

tejaḥpuñjairyathā tejaḥ payaḥpūrairyathā payaḥ |
parisphurati saṃspandaistathā citsargavibhramaiḥ || 16 ||
[Analyze grammar]

tatsvabhāvena cinnāmnā sarvagenoditātmanā |
prakāśenāprakāśena niraṃśenāṃśadhāriṇā || 17 ||
[Analyze grammar]

svayaṃ svakalanābhogādanantaṃ padamujjhatā |
ahamasmīti bhāvena gacchatā jñapadaṃ śanaiḥ || 18 ||
[Analyze grammar]

nānātāyāṃ prarūḍhāyāmasyāṃ saṃsṛtipūrvakam |
bhāvābhāvagrahotsargapade sthitimupāgate || 19 ||
[Analyze grammar]

puryaṣṭakaspandaśataiḥkaroti na karoti ca |
utsedhameti bhūkośakoṭarastho'ṅkurotkaraḥ || 20 ||
[Analyze grammar]

vyoma sauṣiryamādatte sarvamūrtyavirodhi yat |
spandaikadharmavānvāto rasarūpatayā jalam || 21 ||
[Analyze grammar]

dṛḍhorvī prakaṭaṃ tejaḥ sthitimanti jaganti ca |
pratibandhābhyanujñāsu kālaḥ kalanayā sthitaḥ || 22 ||
[Analyze grammar]

puṣpeṣu gandhatāṃ yāti śanaiḥ saṃcitakesaram |
mṛtkoṭararasollāsaḥ sthāṇutāmeti bhūtale || 23 ||
[Analyze grammar]

mūlasthāḥ phalamāyānti pelavā rasaleśakāḥ |
saṃniveśaṃ vrajantyetā rekhāḥ pallavapāliṣu || 24 ||
[Analyze grammar]

navatāmanugṛhnāti śakrabāṇāsanena ca |
yo yo bhavatyavirataṃ saṃsthānena vanena ca || 25 ||
[Analyze grammar]

vasantamupatiṣṭhanti puṣpapallavarāśayaḥ |
nidāghavidhimāyānti daivadāhavibhūtayaḥ || 26 ||
[Analyze grammar]

prāvṛṭsamayamīhante nīlā jaladarāśayaḥ |
śaradaṃ cānudhāvanti samagrāḥ phalarāśayaḥ || 27 ||
[Analyze grammar]

hemante himahāsinyo bhavanti kakubho daśa |
nayantyupalatāmambu śiśire śītalānilāḥ || 28 ||
[Analyze grammar]

na jahāti svamaryādāṃ kālo yugamayīmimām |
taraṅgiṇītaraṅgaughalīlayā yānti sṛṣṭayaḥ || 29 ||
[Analyze grammar]

niyatiḥ sthitimāyāti sthairyacāturyakāriṇī |
tiṣṭhatyāpralayaṃ dhīrā dharādharaṇadharmiṇī || 30 ||
[Analyze grammar]

caturdaśavidhānīha bhūtāni bhuvanāntare |
nānācāravihārāṇi nānāviracanāni ca || 31 ||
[Analyze grammar]

punaḥpunarvilīyante jāyante ca punaḥpunaḥ |
dhārāparamparā yāti vinā vārīva budbudāḥ || 32 ||
[Analyze grammar]

āyāti yāti paritiṣṭhati līlayā'tisvārthānupārjayati dhāvati janmanāśaiḥ |
unmattavadvihitabhāvanamāhitehā mugdhā kṛtāntavivaśā janatā varākī || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXXVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: