Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXXV

śrīvasiṣṭha uvāca |
jayanti te mahāśūrāḥ sādhavo yairvinirjitam |
avidyāmedurollāsaiḥ svamano viṣayonmukham || 1 ||
[Analyze grammar]

saṃsārasyāsya duḥkhasya sarvopadravadāyinaḥ |
upāya eka evāsti manasaḥ svasya nigrahaḥ || 2 ||
[Analyze grammar]

śrūyatāṃ jñānasarvasvaṃ śrutvā caivāvadhāryatām |
bhogecchāmātrako bandhastattyāgo mokṣa ucyate || 3 ||
[Analyze grammar]

kimanyaiḥ śāstrasaṃdarbhaiḥ kriyatāmidameva tu |
yadyatsvādviha tatsarvaṃ dṛśyatāṃ viṣavahnivat || 4 ||
[Analyze grammar]

viṣamā viṣayābhogāḥ pravicārya punaḥpunaḥ |
upariṣṭātparityajya sevyamānāḥ sukhāvahāḥ || 5 ||
[Analyze grammar]

doṣānprasavati sphārānvāsanāvalitā matiḥ |
kīrṇakaṇṭakabījā bhūḥ kaṇṭakaprasaraṃ yathā || 6 ||
[Analyze grammar]

alagnavāsanājālā matiḥ prasaravarjitā |
adṛṣṭarāgadveṣā yā śamameti śanaiḥ param || 7 ||
[Analyze grammar]

śubhāśubhānasadglānīnprasūte suguṇānsadā |
phaladānaṅkurānkāle śreṣṭhabījavatīva bhūḥ || 8 ||
[Analyze grammar]

śubhabhāvānusaṃdhānātaprasanne manasi sthite |
śanaiḥ śanaiḥ praśānte ca mithyājñānaghanāmbude || 9 ||
[Analyze grammar]

vṛddhiṃ yāte ca saujanye yakṣe śukla ivoḍupe |
viveke prasṛte puṇye nabhasīvārkatejasi || 10 ||
[Analyze grammar]

dhṛtāvantarvivṛddhāyāṃ muktāyāmiva kīcake |
sthitāvantaḥ kṛtārthāyāṃ madhāviva niśākare || 11 ||
[Analyze grammar]

phalite śītalacchāye satsaṅgasaphaladrume |
sravatyānandasurasa samādhisaraladrume || 12 ||
[Analyze grammar]

mano bhavati nirdvandvaṃ niṣkāmaṃ nirupadravam |
praśāntacāpalānarthaśokamohabhayāmayam || 13 ||
[Analyze grammar]

kṣīṇaśāstrārthasaṃdehaṃ vigatāśeṣakautukam |
nirastakalpanājālaṃ mohamuktamalepakam || 14 ||
[Analyze grammar]

nirīhaṃ nirupākrośaṃ nirapekṣaṃ nirādhikam |
saṃśāntaśokanīhāramasaktaṃ granthivarjitam || 15 ||
[Analyze grammar]

saṃdehograsutaṃ sāgraṃ satṛṣṇādārapañjaram |
nāśayitvā svamātmānaṃ sādhayatyarthamaiśvaram || 16 ||
[Analyze grammar]

ātmapīvaratāhetūnvikalpāṃścāyamujjhati |
saṃsmṛtya prabhutāmeṣu jahāti tṛṇavattanum || 17 ||
[Analyze grammar]

manaso'bhyudayo nāśo manonāśo mahodayaḥ |
jñamano nāśamabhyeti mano'jñasya vivardhate || 18 ||
[Analyze grammar]

manomātraṃ jagaccakraṃ manaḥ parvatamaṇḍalam |
mano vyoma mano devo mano mitraṃ mano ripuḥ || 19 ||
[Analyze grammar]

vikalpakaluṣā yā syāccittattvasyātmavismṛtiḥ |
mana ityucyate seyaṃ vāsanā bhavabhāginī || 20 ||
[Analyze grammar]

cetyānupātakalitacinmātre tiṣṭhatābhidham |
manāgvivakalpakaluṣaṃ cittattvaṃ jīva ucyate || 21 ||
[Analyze grammar]

cetyaprapatitaṃ rūḍhasaṃjñamajñatvamāgatam |
tadevādhikaniḥsāraṃ kalpyate'ntarmanastayā || 22 ||
[Analyze grammar]

nātmā saṃsāripuruṣo na śarīraṃ na śoṇitam |
jaḍaṃ sarvaṃ śarīrādi dehī svavadalepakaḥ || 23 ||
[Analyze grammar]

śarīre kaṇaśaḥ kṛtte nāstyanyadrudhirādikāt |
nirbhinne kadalīstambhe nāstyanyatpallavādṛte || 24 ||
[Analyze grammar]

mano jīvo naraṃ viddhi tadevākāramāgatam |
ātmanātmānamādatte svavikalpātmakalpitam || 25 ||
[Analyze grammar]

svavikalpānnarastatra prasārya racayatyalam |
jālamātmanibandhāya kośakārakṛmiryathā || 26 ||
[Analyze grammar]

imaṃ dehabhramaṃ tyaktvā deśakālāntare punaḥ |
śarīratvamathādatte pallavatvamivāṅkuraḥ || 27 ||
[Analyze grammar]

yādṛgvāsanametatsyāttamanastādṛkprajāyate |
jātaṃ svapiti yaccittaṃ tatsvapne niśi tiṣṭhati || 28 ||
[Analyze grammar]

amlaṃ madhurasāsiktaṃ madhuraṃ madhurañjitam |
bījaṃ prativiṣākalkasiktaṃ ca kaṭu jāyate || 29 ||
[Analyze grammar]

śubhavāsanayā ceto mahatyā jāyate mahat |
bhavatīndramanorājya indratā svapnabhāṅgaraḥ || 30 ||
[Analyze grammar]

kṣudravāsanayā cetaḥkṣudratāmapi pelavām |
piśācavibhramātsvapne piśācānniśi paśyati || 31 ||
[Analyze grammar]

sarasi sphāranairmalye kāluṣyaṃ yāti na sthitim |
tathaiva sphārakāluṣye prasādo yāti na sthitim || 32 ||
[Analyze grammar]

manasi sphārakāluṣye tadrūpaṃ jāyate phalam |
tathaiva sphāranairmalye tadrūpaṃ jāyate phalam || 33 ||
[Analyze grammar]

tyajatyudārāṃ na gatiṃ kṣīṇo'pyaniśamuttamaḥ |
udyogavānavirataṃ pūraṇāśāmivoḍupaḥ || 34 ||
[Analyze grammar]

neha bandho na mokṣo'sti nābandho'sti na bandhatā |
mithyotthitaiva māyeyamindrajālalatā yathā || 35 ||
[Analyze grammar]

gandharvanagarākārā mṛgatṛṣṇā ivotthitā |
dvicandravibhramābhāsā dvaitaikatvavivarjitā || 36 ||
[Analyze grammar]

sarvaiva brahmasatteyamityeṣā paramārthatā |
parisphurati niḥsāraḥ saṃsāro'yamasanmayaḥ || 37 ||
[Analyze grammar]

nānanto'haṃ varāko'hamiti durniścayoditaḥ |
ananto'smīśvaro'smīti niścayena vilīyate || 38 ||
[Analyze grammar]

sarvage svātmani svacche eṣo'hamiti bhāvanā |
etattadbandhanaṃ loke svavikalpopakalpitam || 39 ||
[Analyze grammar]

bandhamokṣadaśāhīnā dvitvaikatvavivarjitā |
sarvaiva brahmasatteyamityeṣā paramārthatā || 40 ||
[Analyze grammar]

nairmalyaprāptamaraṇamasaktaṃ sarvadṛṣṭiṣu |
amanastvamihāpannaṃ brahma paśyati nānyathā || 41 ||
[Analyze grammar]

mano nirmalatāṃ yātaṃ śubhasaṃtānavāribhiḥ |
brāhmīṃ dṛṣṭimupādatte rāgaṃ śuklapaṭo yathā || 42 ||
[Analyze grammar]

sarvameva mamātmeti sarvabhāvanayānagha |
heyādeyabale kṣīṇe bandhamokṣo vimucyatām || 43 ||
[Analyze grammar]

śuddhasya manasaḥ kāyaśāstravairāgyabuddhibhiḥ |
abhijātopalasyeva jagattasyeti vidyutiḥ || 44 ||
[Analyze grammar]

padārthenaikatāmetya manaso naikatānatā |
asatyajñānadṛṣṭiṃ tāṃ viddhi kṣaṇavināśinīm || 45 ||
[Analyze grammar]

sabāhyābhyantaraṃ tyaktvā sarvāṃ dṛśyadṛśaṃ yadā |
manastiṣṭhati tallīnaṃ saṃprāptaṃ tatpadaṃ tadā || 46 ||
[Analyze grammar]

dṛśyadṛṣṭiḥ sphuṭā yeyaṃ sā hyavaśyamasanmayī |
tanmayatvaṃ ca manasaḥ svarūpaṃ viddhi netarat || 47 ||
[Analyze grammar]

ādyantayorvināśitvānmadhye'pi tadasanmayam |
ajñātamanasastena duḥkhitā hastasaṃsthitā || 48 ||
[Analyze grammar]

ātmaivedaṃ jagaditi vinā bhāvena duḥkhadā |
dṛśyaśrīranyathā tveṣā bhogamokṣapradāyinī || 49 ||
[Analyze grammar]

jalamanyattaraṅgo'nya iti nānātayā'jñatā |
jalameva taraṅgo'yamityekatvātkila jñatā || 50 ||
[Analyze grammar]

duḥkhamāyātyasaditi heyopādeyarūpi yat |
tadabhāvena tu jñānādānantyamavaśiṣyate || 51 ||
[Analyze grammar]

saṃkalpakalpitatvācca manorūpamasanmayam |
asanmayavināśe tu kaḥ śoko vada rāghava || 52 ||
[Analyze grammar]

avatsalo yathā bandhurarāgadveṣayā dhiyā |
dṛśyate paśya tadvattvaṃ tattvaṃ pañjaramātmanaḥ || 53 ||
[Analyze grammar]

avatsalādyathā bandhoḥ sukhaduḥkhairna lipyate |
tattvena saṃparijñānāttathā tattvacayātmanaḥ || 54 ||
[Analyze grammar]

tadanādi śivaṃ jñānaṃ yanmadhyaṃ draṣṭṛdṛśyayoḥ |
tasminsatye manaḥ śāntaṃ pāṃsurvāyukṣaye yathā || 55 ||
[Analyze grammar]

upaśānte manovāyau dehapāṃsuḥ praśāmyati |
punaḥ saṃsāranagare na nīhāraḥ pravartate || 56 ||
[Analyze grammar]

vāsanāprāvṛṣi kṣīṇe saṃsthitau rāmamāgate |
jāḍye janitahṛtkampe paṅke śoṣamupāgate || 57 ||
[Analyze grammar]

śuṣke tṛṣṇāvaṭe śānte mande hṛdayakānane |
kṣīṇeṣvakṣakadambeṣu mithyājñānaghane kṣate || 58 ||
[Analyze grammar]

kṣīyate mohamihikā prabhāta iva śarvarī |
kvāpi gacchati tajjāḍyaṃ viṣaṃ mantrahataṃ yathā || 59 ||
[Analyze grammar]

dehādrau na bhayakṣudrāḥ saritaḥ prasarantyalam |
nollasanti lasatpakṣāḥ saṃkalpograkalāpinaḥ || 60 ||
[Analyze grammar]

parāṃ nirmalatāmeti saṃvidākāśagocaraḥ |
rājate'titarāmaccho jīvādityo mahodayaḥ || 61 ||
[Analyze grammar]

ghanamohabharonmuktā viviktatvaṃ paraṃ gatāḥ |
samaye hyatiśobhante dhautā āśā mahādiśaḥ || 62 ||
[Analyze grammar]

bhṛśamābhāti vimalā muditākāśamañjarī |
śītalīkṛtadikvakrā śaradvyomnīva candrikā || 63 ||
[Analyze grammar]

sarvasaṃpatprakāśena paramānandadāyinā |
bhṛśaṃ saphalatāmeti suviviktā vivekabhūḥ || 64 ||
[Analyze grammar]

saparvatavanābhogaṃ paramālokasundaram |
acchācchaṃ śītalacchāyaṃ jāyate bhuvanāntaram || 65 ||
[Analyze grammar]

vistāritaṃ susumatāṃ sphāritaṃ sphaṭikākṛtim |
upaiti hṛtsaraḥ svacchaṃ nīrajombujakośakam || 66 ||
[Analyze grammar]

hṛtpadmakośānmalinaḥ svāhaṃkāramadhuvrataḥ |
apunardarśanāyaiva cañcalaḥ kvāpi gacchati || 67 ||
[Analyze grammar]

bhavatyapagatākṣepaḥ sarvagaḥ sarvanāyakaḥ |
nirvāsanaḥ śāntamanāḥ svadehanagareśvaraḥ || 68 ||
[Analyze grammar]

vicāraṇāsamadhigatātmadīpako manasyalaṃ parigaliteva dhīradhīḥ |
vilokayankṣayabhavanīrasā gatīrgatajvaro vilasati dehapattane || 69 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXXV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: