Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXXIV

śrīvasiṣṭha uvāca |
atra te śrṛṇu vakṣyāmi dāmādiṣu gateṣvatha |
yadvṛttaṃ śambarasyaiva nagare nagasaṃnibhe || 1 ||
[Analyze grammar]

tathā gaganavibhraṣṭe samaste dhvastasaṃsthitau |
vinaṣṭe śambarānīke śaradīvābdamaṇḍale || 2 ||
[Analyze grammar]

devanirjitasainyo'sau nītvā katipayāḥ samāḥ |
punardevavadhoyuktaścintayāmāsa dānavaḥ || 3 ||
[Analyze grammar]

dāmādayastu racitā ye mayā māyayā'surāḥ |
maurkhyātairbhāvitā yuddhe mithyaiva durahaṃkṛtiḥ || 4 ||
[Analyze grammar]

idānīṃ saṃsṛjāmyanyāndānavānmāyayoditān |
tānapyadhyātmaśāstrajñānsavivekānkaromyaham || 5 ||
[Analyze grammar]

tatastattvaparijñānānmithyābhāvanayojjhitāḥ |
nāhaṃkāraṃ prayāsyanti vijeṣyanti ca tānsurān || 6 ||
[Analyze grammar]

iti saṃcintya daityendrastādṛśāndānavāndhiyā |
māyayotpādayāmāsa budbudāniva vāridhiḥ || 7 ||
[Analyze grammar]

sarvajñā vedyavettāro vītarāgā gatainasaḥ |
yathāprāptaikakartāro bhāvitātmāna uttamāḥ || 8 ||
[Analyze grammar]

bhīmo bhāso dṛḍha iti nāmabhiḥ parilāñchitāḥ |
jagattṛṇamivāśeṣaṃ paśyantaḥ pāvanāśayāḥ || 9 ||
[Analyze grammar]

te daityā bhuvanaṃ prāpya cchādayāmāsurambaram |
garjanto hetitaḍitaḥ prāvṛṣīva payodharāḥ || 10 ||
[Analyze grammar]

ayudhyanta samaṃ devairapi varṣagaṇānbahūn |
vivekavaśato jagmurnāhaṃkāraṃ kadācana || 11 ||
[Analyze grammar]

teṣāṃ yāvadudetyantarmamedamiti vāsanā |
tāvatko'yamahaṃ ceti vicārādyātyasatyatām || 12 ||
[Analyze grammar]

asaccharīraṃ vibudhāḥ ko'sāvahamiti sthitiḥ |
vicārāditthameteṣāṃ prodagurna bhayādayaḥ || 13 ||
[Analyze grammar]

asaccharīraṃ nāstīdaṃ cicchuddhaivātmani sthitā |
ahaṃ nāma na cānyo'sti niścityaivāsurā yayuḥ || 14 ||
[Analyze grammar]

tatastairnirahaṃkārairjarāmaraṇanirbhayaiḥ |
prāptārthakāribhirdhīrairvartamānānusāribhiḥ || 15 ||
[Analyze grammar]

asaktabuddhibhirnityaṃ hatānyairapyahantṛbhiḥ |
vāsanājālanirmuktaiḥ kṛtakāryairakartṛbhiḥ || 16 ||
[Analyze grammar]

prabhoḥ kāryamidaṃ kāryamiti saṃgaratatparaiḥ |
vītarāgairgatadveṣaiḥ sarvadā samadṛṣṭibhiḥ || 17 ||
[Analyze grammar]

sā daivī dānavaiḥ senā bhīmabhāsadṛḍhādibhiḥ |
hatā bhuktā hṛtā puṣṭā svānnaśrīriva bhoktṛbhiḥ || 18 ||
[Analyze grammar]

bhīmabhāsadṛḍhakṣuṇṇā jātā gīrvāṇavāhinī |
paridudrāva vegena gaṅgeva himavaccyutā || 19 ||
[Analyze grammar]

sā surānīkinī devaṃ kṣīrodārṇavaśāyinam |
jagāma śaraṇaṃ śailaṃ vātārtevābdamālikā || 20 ||
[Analyze grammar]

harirāśvāsayāmāsa tāṃ bhītāṃ devavāhinīm |
bhujaṅgābhivṛtāmekāṃ ramaṇīmiva nāyakaḥ || 21 ||
[Analyze grammar]

atha kṣīrodakuhare tāvatsā suravāhinī |
uvāsa yāvadbhagavāṃstannirāsārthamudyayau || 22 ||
[Analyze grammar]

babhūva dāruṇaṃ yuddhaṃ śauriśambarayostataḥ |
akāla iva kalpānte samuḍḍīnakulācalam || 23 ||
[Analyze grammar]

śaśāma samare tasmindaityaḥ sabalavāhanaḥ |
nārāyaṇahato yātaḥ śambaro vaiṣṇavīṃ purīm || 24 ||
[Analyze grammar]

bhīmabhāsadṛḍhāste tu tasminviṣamasaṃgare |
viṣṇunaiva śamaṃ nītāḥ pavaneneva dīpikāḥ || 25 ||
[Analyze grammar]

te hi nirvāsanā eva yadā śāntimupāgatāḥ |
na tadaiṣāṃ gatirjñātā dīpānāmiva śāmyatām || 26 ||
[Analyze grammar]

tasmādvāsanayā baddhaṃ muktaṃ nirvāsanaṃ manaḥ |
rāma nirvāsanībhāvamāharasva vivekataḥ || 27 ||
[Analyze grammar]

samyagālokanātsatyādvāsanā pravilīyate |
vāsanāvilaye cetaḥ śamamāyāti dīpavat || 28 ||
[Analyze grammar]

na satyaṃ kiṃcideveha sadbhāvo bhāvayatyalam |
nāstyeva bhāvanā tasmādityetatsamyagīkṣaṇam || 29 ||
[Analyze grammar]

ātmaivedaṃ jagatsarvaṃ kaḥ kiṃ bhāvayatu kva vā |
bhāvanā nāma nāstveva tadetatsamyagīkṣaṇam || 30 ||
[Analyze grammar]

vāsanācittanāmānau śabdāvarthasamanvitau |
satyāvalokanādyatra vilīnau tatparaṃ padam || 31 ||
[Analyze grammar]

vāsanāvalitaṃ cittamiha sthitimupāgatam |
tadeva tadvinirmuktaṃ vimuktamiti kathyate || 32 ||
[Analyze grammar]

nānāghaṭapaṭākāraiścetaḥsthitimupāgatam |
tadevāśu śamaṃ neyaṃ mithyāyakṣa ivotthitaḥ || 33 ||
[Analyze grammar]

dāmavyālakaṭākāraiścetaḥ pariṇataṃ yathā |
bhīmabhāsadṛḍhanyāyo rāghavāstvacalastava || 34 ||
[Analyze grammar]

dāmavyālakaṭanyāyo mā te bhavatu rāghava |
etadrāma purā proktaṃ pitrā kamalajena me || 35 ||
[Analyze grammar]

bhavate yanmayā proktaṃ śiṣyāyātyantadhīmate |
dāmavyālakaṭanyāyastasmānmā te'stu rāghava |
bhīmabhāsadṛḍhanyāyo nityamastu tavānagha || 36 ||
[Analyze grammar]

aviralasukhaduḥkhasaṃkaṭeyaṃ bhavapadavī bhavatāpanopayātā |
vyavaharaṇavato vibhūtiyātau satatamasaktatayaiva naśyatīti || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXXIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: