Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXIX

śrīvasiṣṭha uvāca |
evaṃprāyākulārambhairasurairasuhāribhiḥ |
sahasā hṛtasaṃrabdhairārabdhaḥ sumahān raṇaḥ || 1 ||
[Analyze grammar]

māyayātha vivādena sandhinā vigraheṇa ca |
palāyanena dhairyeṇa cchannagopāyanena ca || 2 ||
[Analyze grammar]

kārpaṇyenāstrayuddhena svāntardhānaiśca bhūriśaḥ |
dhṛtaḥ sa saṃgaro devaistriṃśadvarṣāṇi pañcakam || 3 ||
[Analyze grammar]

varṣāṇi divasānmāsāndaśāṣṭau sapta pañca ca |
varṣāṇi peturvṛkṣāgnihetyekāśanibhūbhṛtām || 4 ||
[Analyze grammar]

etāvatā tu kālena dṛḍhābhyāsādahaṃkṛteḥ |
dāmādayo'hamityāsthāṃ jagṛhurgrastacetasaḥ || 5 ||
[Analyze grammar]

naikaṭyātiśayādyadvaddarpaṇaṃ bimbavadbhavet |
abhyāsātiśayāttadvatte sāhaṃkāratāṃ gatāḥ || 6 ||
[Analyze grammar]

yadvaddūragataṃ vastu nādarśe pratibimbati |
padārthavāsanā tadvadanabhyāsānna jāyate || 7 ||
[Analyze grammar]

yadā dāmādayo jātā ahaṃkārātmavāsanāḥ |
tadā me jīvitaṃ me'rtha iti dainyamupāgatāḥ || 8 ||
[Analyze grammar]

bhavavāsanayā grastā mohavāsanayā tataḥ |
āśāpāśanibaddhāste tataḥ kṛpaṇatāṃ gatāḥ || 9 ||
[Analyze grammar]

mugdheva hyanahaṃkārairmamatvamupakalpitam |
rajjvāṃ bhujaṅgatvamiva dāmavyālakaṭaistataḥ || 10 ||
[Analyze grammar]

āpādamastako dehaḥ kathaṃ me bhavatu sthiraḥ |
mameti tṛṣṇākṛpaṇā dīnatāṃ te samāyayuḥ || 11 ||
[Analyze grammar]

sthiro bhavatu me dehaḥ sukhāyāstu dhanaṃ mama |
iti baddhadhiyāṃ teṣāṃ dhairyamantarddhimāyayau || 12 ||
[Analyze grammar]

savāsanatvādvapuṣāmalpasattvātsuradviṣām |
yā tu prahāraparatā mārjitevāśu sābhavat || 13 ||
[Analyze grammar]

kathaṃ surā jagatyasminbhavāma iti cintayā |
vivaśā dīnatāṃ jagmuḥ padmā iva nirambhasaḥ || 14 ||
[Analyze grammar]

teṣāṃ yoṣānnapānena svāhaṃkṛtimatāṃ ratiḥ |
babhūva bhāvabhāvasthā bhīṣaṇā bhavabhājinī || 15 ||
[Analyze grammar]

atha tasminraṇe bhītyā sāpekṣatvamupāyayuḥ |
mattebhaghanasaṃrabdhe vane hariṇakā iva || 16 ||
[Analyze grammar]

mariṣyāmo mariṣyāma iti cintāhatāśayāḥ |
mandaṃ mandaṃ kila bhremuḥ kupitairāvaṇe raṇe || 17 ||
[Analyze grammar]

śarīraikārthināṃ teṣāṃ bhītānāṃ maraṇādapi |
alpasattvatayā mūrghni kṛtameva paraiḥ padam || 18 ||
[Analyze grammar]

atha pramlānasattvāste hantumagragataṃ bhaṭam |
na śekurindhane kṣīṇe havirdagdhumivāgnayaḥ || 19 ||
[Analyze grammar]

vibudhānāṃ praharatāṃ maśakatvamupāgatāḥ |
kṣatavikṣatasaṃghātāstasthuḥ sāmānyasadbhaṭāḥ || 20 ||
[Analyze grammar]

bahunātra kimuktena maraṇādbhītacetasaḥ |
daityā deveṣu valagatsu dudruvuḥ samarājirāt || 21 ||
[Analyze grammar]

teṣu dravatsu bhīteṣu sarvato dānavādiṣu |
dāmavyālakaṭākhyeṣu vikhyāteṣu surālaye || 22 ||
[Analyze grammar]

taddaityasainyaṃ nyapatadvidrutaṃ khāditastataḥ |
kalpāntapavanodbhūtaṃ tārājālamivābhitaḥ || 23 ||
[Analyze grammar]

amarācalakuñjeṣu śikharāṇāṃ śikhāsu ca |
taṭeṣu vārirāśīnāṃ payodapaṭaleṣu ca || 24 ||
[Analyze grammar]

sāgarāvartagarteṣu śvabhreṣūdyatsaritsu ca |
jaṅgaleṣu diganteṣu jvalatsu vipineṣu ca || 25 ||
[Analyze grammar]

tadvāṇocchinnadeśeṣu grāmeṣu nagareṣu ca |
aṭavīṣūgrapakṣāsu marubhūmidavāgniṣu || 26 ||
[Analyze grammar]

lokālokācalānteṣu parvateṣu hradeṣu ca |
āndhradvaviḍakāśmīrapārasīkapureṣu ca || 27 ||
[Analyze grammar]

nānāmbhodhitaraṅgāsu gaṅgājalaghaṭāsu ca |
dvīpāntareṣu jāleṣu jambūkhaṇḍalatāsu ca || 28 ||
[Analyze grammar]

sarvataḥ parvatākārāḥ patitāste surārayaḥ |
visphoṭitāṅgacaraṇā vibhinnakarabāhavaḥ || 29 ||
[Analyze grammar]

śākhālagnāntratantrīkā muktaraktabharacchaṭāḥ |
vyastaśekharamūrdhāno niṣkrāntāḥ kupitekṣaṇāḥ || 30 ||
[Analyze grammar]

sāyudhā balamāyeṣucchinnakaṅkaṭahetayaḥ |
dūrāpātaviparyastapatannānāyudhāṃśukāḥ || 31 ||
[Analyze grammar]

kaṇṭhalambiśirastrāṇacaṭatkārograbhītayaḥ |
śikhāśataśilāprotā dehabhāgavilambinaḥ || 32 ||
[Analyze grammar]

śālmalyugradṛḍhāpātakaṭatkaṇṭakasaṃkaṭāḥ |
suśilāphalakāsphālaśatadhāśīrṇamastakāḥ || 33 ||
[Analyze grammar]

sarvaṃ eva sakalāyudhaśastrapātamātrasamanantarameva |
dikṣu nāśamagamannasurendrāḥ pāṃsavo'mbudanidhau payasīva || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXIX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: