Yoga Vasistha [sanskrit]
223,437 words | ISBN-10: 8171101519
The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.
Chapter XXVIII
śrīvasiṣṭha uvāca |
ityuktvā bhagavāndevāṃstatraivāntardhimāyayau |
velāvanitaṭe śabdaṃ kṛtvevāmbutaraṅgakaḥ || 1 ||
[Analyze grammar]
surāstvākarṇya tadvākyaṃ jagmuḥ svābhimatāṃ diśam |
kamalāmodamādāya vanamālāmivānilāḥ || 2 ||
[Analyze grammar]
dināni katicitsveṣu kānteṣu sthirakāntiṣu |
dvirephā iva padmeṣu mandireṣu viśaśramuḥ || 3 ||
[Analyze grammar]
kaṃcitkālaṃ samāsādya svātmodayakaraṃ śubham |
cakrurdundubhinirghoṣaṃ pralayābhraravopamam || 4 ||
[Analyze grammar]
atha daityairmamāvyomni taiḥ pātālatale sthitaiḥ |
kālakṣepakaraṃ ghoraṃ punaryuddhamavartata || 5 ||
[Analyze grammar]
vavurasiśaraśaktimudgaraughā musalagadāparaśūgracakraśaṅkhāḥ |
aśanigiriśilāhutāśavṛkṣā ahigaruḍādimukhāni cāyudhāni || 6 ||
[Analyze grammar]
māyākṛtāyudhamahāmbughanapravāhā kṣiprāvahā pratidiśaṃ kila nirjagāma |
pāṣāṇaparvatamahīruhalakṣavṛkṣakṣubdhāmbupūraghanaghoṣavatī nadī drāk || 7 ||
[Analyze grammar]
मध्यप्रवाहवहदुल्मुकशूलशैलप्रासासिकुन्तशरतोमरमुद्गरौघा
गङ्गोपमाम्बुवलितामरमन्दिरेण सर्वासु दिक्ष्वशनिवर्षनिकर्षणेन ॥ ८ ॥
madhyapravāhavahadulmukaśūlaśailaprāsāsikuntaśaratomaramudgaraughā
gaṅgopamāmbuvalitāmaramandireṇa sarvāsu dikṣvaśanivarṣanikarṣaṇena || 8 ||
[Analyze grammar]
pṛthvyādidāruṇaśarīramapi prahāradānagrahā gahanarāśiśarīrakeva |
māyopaśāmyati surāsurasiddhasannā māyākṛtiḥ punarudeti nacaiva saiva || 9 ||
[Analyze grammar]
śailopamāyudhavighaṭṭitabhūdharāṇi raktāmbupūraparipūrṇamahārṇavāni |
daivāsurendraśavaśailavirūḍhakuntatālīvanāni kakubhāṃ vadanāni cāsan || 10 ||
[Analyze grammar]
udgīrṇakuntaśaraśaktigadāsicakrahelānigīrṇasuradānavamuktaśailā |
kāṣollasatkrakacadantanakhāgramālā jīvānvitā hyapatadāyasasiṃhasṛṣṭiḥ || 11 ||
[Analyze grammar]
ujjvālalocanaviṣajvalanātapaughadigdāhadarśitayugāntadineśasenā |
uḍḍīyamānaparidīrghamahāmahīdhramagnābdhivadviṣadharāvalirullalāsa || 12 ||
[Analyze grammar]
unnādavajramakarotkarakarkaśāntaḥkṣubdhābdhivīcivalayairvalitācalendraiḥ |
āsījjagatsakalameva susaṃkaṭāṅgamāvṛttibhirvividhahetinadīpravāhaiḥ || 13 ||
[Analyze grammar]
śailāstraśastragaruḍācalacālitoccanāgaṃ mahāsuragaṇāṅgaṇamantarikṣam |
āsītkṣaṇaṃ jaladhibhiḥ kṣaṇamagnipūraiḥ pūrṇaṃ kṣaṇaṃ dinakaraiḥ kṣaṇamandhakāraiḥ || 14 ||
[Analyze grammar]
garuḍaguḍaguḍākulāntarikṣapravisṛtahetihutāśaparvataughaiḥ |
jagadabhavadasahyakalpakāle jvalitasurālayabhūtalāntarālam || 15 ||
[Analyze grammar]
udapatannasurāvasudhātalādgaganamadritaṭādiva pakṣiṇaḥ |
atibalādapatanvibudhā bhuvi pralayacālitaśailaśilā iva || 16 ||
[Analyze grammar]
śarīrarūḍhonnatahetivṛkṣavanāvalīlagnamahāgnidāhāḥ |
surāsurāḥ prāpurathāmbarāntaḥ kalpānilāndolitaśailaśobhām || 17 ||
[Analyze grammar]
surāsurādrīndraśarīramuktai raktapravāhairabhito bhramadbhiḥ |
babhāra pūrṇaṃ parito'mbaro'dreḥ saṃdhyākaraughakṣatamaṅga gaṅgām || 18 ||
[Analyze grammar]
girivarṣaṇamambuvarṣaṇaṃ vividhogrāyudhavarṣaṇaṃ tathā |
viṣamāśanivarṣaṇaṃ ca te samamanyonyamathāgnivarṣaṇam || 19 ||
[Analyze grammar]
anayannayamārgakovidā dalitāśeṣagirīndrabhittayaḥ |
sasṛjuśca samaṃ samantataḥ karikumbheṣviva puṇyavarṣaṇam || 20 ||
[Analyze grammar]
devāsurāḥ samarasaṃbhramamākulāste anyonyamaṅgadalanākulahetihastāḥ |
nāgendraḍimbhapṛtanāpṛthupīṭhapeṣaiḥ kīrṇaśriyo nabhasi babhramurakṣipantaḥ || 21 ||
[Analyze grammar]
chinnaiḥ śiraḥkarabhujorubharairbhramadbhirākāśakāṣṭhaśalabhairaśivaistadānīm |
āsījjagajjaṭharamabhrabharairivograirābhāskarasthagitadiktaṭaśailajālam || 22 ||
[Analyze grammar]
raṭadbhaṭāsphoṭakaṭisphuṭadbhiḥ samīritairhetikalāsitaughaiḥ |
parasparāghātahataiḥ patadbhirjagāma śīrṇā dalaśo dharitrī || 23 ||
[Analyze grammar]
anyonyamāyudhaśilācalavṛkṣavarṣairmerupramāṇakaṭhināṅganigharṣaṇaiśca |
āsīdraṇaṃ caṭacaṭāsphuṭadantarikṣaṃ kalpakṣayāntamiva bhīmabharogranādaiḥ || 24 ||
[Analyze grammar]
mattānilakṣubdhajalānalārkadaladvayaṃ dīrghasurāsuraugham |
brahmāṇḍamākhaṇḍitakuḍyakoṇasakālakalpāntakarālamāsīt || 25 ||
[Analyze grammar]
भ्रान्तैर्भृशं भरितदिक्तटमद्रिकूटैरात्मप्रमाणघनहेतिहतै रणद्भिः
कूजद्भिरार्तिभिरिवोग्रगुहोच्चवातैः क्रन्दद्भिरापतितसिंहरवैरदभ्रैः ॥ २६ ॥
bhrāntairbhṛśaṃ bharitadiktaṭamadrikūṭairātmapramāṇaghanahetihatai raṇadbhiḥ
kūjadbhirārtibhirivograguhoccavātaiḥ krandadbhirāpatitasiṃharavairadabhraiḥ || 26 ||
[Analyze grammar]
māyānadījaladhiyodhaghanāgnidāhairvṛkṣaiḥ surāsuraśavairacalaiḥ śiloccaiḥ |
bhrānteḥ śarāsiśitaśaktigadāstraśastrairvātāvakīrṇavanaparṇavadantarantaḥ || 27 ||
[Analyze grammar]
adrīndrapakṣaparimāṇagamākṣamoktadurvārahastibaladāruṇadehakairdrāk |
āsītpatadbhaṭaśarīragirīndravātavibhraṣṭadevapurapūrṇajalārṇavaugham || 28 ||
[Analyze grammar]
ghanaghuṃghumapūritāntarikṣā kṣatajakṣālitabhūdharā dharā ca |
rudhirahradavṛttivartinī vā bhuvanābhogaguhā tadākulābhūt || 29 ||
[Analyze grammar]
anantadṛkprasṛtavikārakāriṇī kṣayodayonmukhasukhaduḥkhaśaṃsinī |
raṇakriyāsurasuraghaṭṭasaṃkaṭā tadābhavatkhalu sadṛśīha saṃsṛteḥ || 30 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXVIII
Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)
Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)
[યોગ વસિષ્ઠએ] 9788192776460.
Buy now!
Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)
Set of 4 Volumes; 9789383972142.
Buy now!
The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)
Set of 2 Volumes; Khemraj Edition.
Buy now!