Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXVIII

śrīvasiṣṭha uvāca |
ityuktvā bhagavāndevāṃstatraivāntardhimāyayau |
velāvanitaṭe śabdaṃ kṛtvevāmbutaraṅgakaḥ || 1 ||
[Analyze grammar]

surāstvākarṇya tadvākyaṃ jagmuḥ svābhimatāṃ diśam |
kamalāmodamādāya vanamālāmivānilāḥ || 2 ||
[Analyze grammar]

dināni katicitsveṣu kānteṣu sthirakāntiṣu |
dvirephā iva padmeṣu mandireṣu viśaśramuḥ || 3 ||
[Analyze grammar]

kaṃcitkālaṃ samāsādya svātmodayakaraṃ śubham |
cakrurdundubhinirghoṣaṃ pralayābhraravopamam || 4 ||
[Analyze grammar]

atha daityairmamāvyomni taiḥ pātālatale sthitaiḥ |
kālakṣepakaraṃ ghoraṃ punaryuddhamavartata || 5 ||
[Analyze grammar]

vavurasiśaraśaktimudgaraughā musalagadāparaśūgracakraśaṅkhāḥ |
aśanigiriśilāhutāśavṛkṣā ahigaruḍādimukhāni cāyudhāni || 6 ||
[Analyze grammar]

māyākṛtāyudhamahāmbughanapravāhā kṣiprāvahā pratidiśaṃ kila nirjagāma |
pāṣāṇaparvatamahīruhalakṣavṛkṣakṣubdhāmbupūraghanaghoṣavatī nadī drāk || 7 ||
[Analyze grammar]

मध्यप्रवाहवहदुल्मुकशूलशैलप्रासासिकुन्तशरतोमरमुद्गरौघा गङ्गोपमाम्बुवलितामरमन्दिरेण सर्वासु दिक्ष्वशनिवर्षनिकर्षणेन ॥ ८ ॥ madhyapravāhavahadulmukaśūlaśailaprāsāsikuntaśaratomaramudgaraughā gaṅgopamāmbuvalitāmaramandireṇa sarvāsu dikṣvaśanivarṣanikarṣaṇena || 8 ||
[Analyze grammar]

pṛthvyādidāruṇaśarīramapi prahāradānagrahā gahanarāśiśarīrakeva |
māyopaśāmyati surāsurasiddhasannā māyākṛtiḥ punarudeti nacaiva saiva || 9 ||
[Analyze grammar]

śailopamāyudhavighaṭṭitabhūdharāṇi raktāmbupūraparipūrṇamahārṇavāni |
daivāsurendraśavaśailavirūḍhakuntatālīvanāni kakubhāṃ vadanāni cāsan || 10 ||
[Analyze grammar]

udgīrṇakuntaśaraśaktigadāsicakrahelānigīrṇasuradānavamuktaśailā |
kāṣollasatkrakacadantanakhāgramālā jīvānvitā hyapatadāyasasiṃhasṛṣṭiḥ || 11 ||
[Analyze grammar]

ujjvālalocanaviṣajvalanātapaughadigdāhadarśitayugāntadineśasenā |
uḍḍīyamānaparidīrghamahāmahīdhramagnābdhivadviṣadharāvalirullalāsa || 12 ||
[Analyze grammar]

unnādavajramakarotkarakarkaśāntaḥkṣubdhābdhivīcivalayairvalitācalendraiḥ |
āsījjagatsakalameva susaṃkaṭāṅgamāvṛttibhirvividhahetinadīpravāhaiḥ || 13 ||
[Analyze grammar]

śailāstraśastragaruḍācalacālitoccanāgaṃ mahāsuragaṇāṅgaṇamantarikṣam |
āsītkṣaṇaṃ jaladhibhiḥ kṣaṇamagnipūraiḥ pūrṇaṃ kṣaṇaṃ dinakaraiḥ kṣaṇamandhakāraiḥ || 14 ||
[Analyze grammar]

garuḍaguḍaguḍākulāntarikṣapravisṛtahetihutāśaparvataughaiḥ |
jagadabhavadasahyakalpakāle jvalitasurālayabhūtalāntarālam || 15 ||
[Analyze grammar]

udapatannasurāvasudhātalādgaganamadritaṭādiva pakṣiṇaḥ |
atibalādapatanvibudhā bhuvi pralayacālitaśailaśilā iva || 16 ||
[Analyze grammar]

śarīrarūḍhonnatahetivṛkṣavanāvalīlagnamahāgnidāhāḥ |
surāsurāḥ prāpurathāmbarāntaḥ kalpānilāndolitaśailaśobhām || 17 ||
[Analyze grammar]

surāsurādrīndraśarīramuktai raktapravāhairabhito bhramadbhiḥ |
babhāra pūrṇaṃ parito'mbaro'dreḥ saṃdhyākaraughakṣatamaṅga gaṅgām || 18 ||
[Analyze grammar]

girivarṣaṇamambuvarṣaṇaṃ vividhogrāyudhavarṣaṇaṃ tathā |
viṣamāśanivarṣaṇaṃ ca te samamanyonyamathāgnivarṣaṇam || 19 ||
[Analyze grammar]

anayannayamārgakovidā dalitāśeṣagirīndrabhittayaḥ |
sasṛjuśca samaṃ samantataḥ karikumbheṣviva puṇyavarṣaṇam || 20 ||
[Analyze grammar]

devāsurāḥ samarasaṃbhramamākulāste anyonyamaṅgadalanākulahetihastāḥ |
nāgendraḍimbhapṛtanāpṛthupīṭhapeṣaiḥ kīrṇaśriyo nabhasi babhramurakṣipantaḥ || 21 ||
[Analyze grammar]

chinnaiḥ śiraḥkarabhujorubharairbhramadbhirākāśakāṣṭhaśalabhairaśivaistadānīm |
āsījjagajjaṭharamabhrabharairivograirābhāskarasthagitadiktaṭaśailajālam || 22 ||
[Analyze grammar]

raṭadbhaṭāsphoṭakaṭisphuṭadbhiḥ samīritairhetikalāsitaughaiḥ |
parasparāghātahataiḥ patadbhirjagāma śīrṇā dalaśo dharitrī || 23 ||
[Analyze grammar]

anyonyamāyudhaśilācalavṛkṣavarṣairmerupramāṇakaṭhināṅganigharṣaṇaiśca |
āsīdraṇaṃ caṭacaṭāsphuṭadantarikṣaṃ kalpakṣayāntamiva bhīmabharogranādaiḥ || 24 ||
[Analyze grammar]

mattānilakṣubdhajalānalārkadaladvayaṃ dīrghasurāsuraugham |
brahmāṇḍamākhaṇḍitakuḍyakoṇasakālakalpāntakarālamāsīt || 25 ||
[Analyze grammar]

भ्रान्तैर्भृशं भरितदिक्तटमद्रिकूटैरात्मप्रमाणघनहेतिहतै रणद्भिः कूजद्भिरार्तिभिरिवोग्रगुहोच्चवातैः क्रन्दद्भिरापतितसिंहरवैरदभ्रैः ॥ २६ ॥ bhrāntairbhṛśaṃ bharitadiktaṭamadrikūṭairātmapramāṇaghanahetihatai raṇadbhiḥ kūjadbhirārtibhirivograguhoccavātaiḥ krandadbhirāpatitasiṃharavairadabhraiḥ || 26 ||
[Analyze grammar]

māyānadījaladhiyodhaghanāgnidāhairvṛkṣaiḥ surāsuraśavairacalaiḥ śiloccaiḥ |
bhrānteḥ śarāsiśitaśaktigadāstraśastrairvātāvakīrṇavanaparṇavadantarantaḥ || 27 ||
[Analyze grammar]

adrīndrapakṣaparimāṇagamākṣamoktadurvārahastibaladāruṇadehakairdrāk |
āsītpatadbhaṭaśarīragirīndravātavibhraṣṭadevapurapūrṇajalārṇavaugham || 28 ||
[Analyze grammar]

ghanaghuṃghumapūritāntarikṣā kṣatajakṣālitabhūdharā dharā ca |
rudhirahradavṛttivartinī vā bhuvanābhogaguhā tadākulābhūt || 29 ||
[Analyze grammar]

anantadṛkprasṛtavikārakāriṇī kṣayodayonmukhasukhaduḥkhaśaṃsinī |
raṇakriyāsurasuraghaṭṭasaṃkaṭā tadābhavatkhalu sadṛśīha saṃsṛteḥ || 30 ||
[Analyze grammar]

Other print editions:

Also see the following print editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXVIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: