Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXVII

śrīvasiṣṭha uvāca |
tasmiṃstadā vartamāne ghore samarasaṃbhrame |
devāsuraśarīreṣu garteṣvabhrodareṣviva || 1 ||
[Analyze grammar]

vahatsvasṛkpravāheṣu gaṅgāpūreṣvivāmbarāt |
dāmni veṣṭitadevaughakṛtakṣveḍāghanārave || 2 ||
[Analyze grammar]

vyāle nijakarākṛṣṭipiṣṭasarvasurālaye |
kaṭe kaṭhinasaṃrambhasaṅgarakṣapitāmare || 3 ||
[Analyze grammar]

airāvate kṣīṇarave palāyanaparāyaṇe |
pravṛddhe dānavānīke madhyāhna iva bhāskare || 4 ||
[Analyze grammar]

patitāṅgavyathārtāni prasravadrudhirāṇi ca |
payāṃsīvāvasetūni devasainyāni dudruvuḥ || 5 ||
[Analyze grammar]

dāmavyālakaṭāstāni ciramantarhitāni ca |
anujagmurlasannādasindhanānīva pāvakāḥ || 6 ||
[Analyze grammar]

anviṣṭānapi yatnena nālabhantāsurāḥ surān |
ghanajālavanoḍḍīnānsiṃhā hariṇakāniva || 7 ||
[Analyze grammar]

alabdheṣvamaraugheṣu dāmavyālakaṭāstadā |
jagmuḥ pātālakośasthaṃ prabhuṃ pramuditāśayāḥ || 8 ||
[Analyze grammar]

atha devā viṣaṇṇāste kṣaṇamāśvāsya vai yayuḥ |
jayopāyāya vijitā brahmāṇamamitaujasam || 9 ||
[Analyze grammar]

teṣāmāvirabhūdbrahmā raktaraktānanaśriyām |
sāyaṃ raktīkṛtāmbūnāmabdhīnāmiva candramāḥ || 10 ||
[Analyze grammar]

praṇamya te surāstasmā anarthaṃ śambarehitam |
samyakprakathayāmāsurdāmavyālakaṭakramam || 11 ||
[Analyze grammar]

tadākarṇyākhilaṃ brahmā vicārya sa vicāravit |
uvācedaṃ surānīkamāśvāsanakaraṃ vacaḥ || 12 ||
[Analyze grammar]

śrībrahmovāca |
śatavarṣasahasrānte śambareṇa hareḥ karāt |
martavyaṃ samareśasya tatkālaṃ saṃpratīkṣatām || 13 ||
[Analyze grammar]

dāmavyālakaṭānetānadya tvamarasattamāḥ |
yodhayantaḥ palāyadhvaṃ māyāyuddhena dānavān || 14 ||
[Analyze grammar]

yuddhābhyāsavaśādeṣāṃ mukurāṇāmivāśaye |
ahaṃkāracamatkāraḥ pratibimbamupaiṣyati || 15 ||
[Analyze grammar]

gṛhītavāsanāstvete dāmavyālakaṭāḥ surāḥ |
sujeyā vo bhaviṣyanti lagnajālāḥ khagā iva || 16 ||
[Analyze grammar]

adya tvavāsanā hyete sukhaduḥkhavivarjitāḥ |
dhairyeṇārīnvinighnanto devā durjayatāṃ gatāḥ || 17 ||
[Analyze grammar]

vāsanātantubaddhā ye āśāpāśavaśīkṛtāḥ |
vaśyatāṃ yānti te loke rajjubaddhāḥ khagā iva || 18 ||
[Analyze grammar]

ye bhinnavāsanā dhīrāḥ sarvatrāsaktabuddhayaḥ |
na hṛṣyanti na kupyanti durjayāste mahādhiyaḥ || 19 ||
[Analyze grammar]

yasyāntarvāsanārajjvā granthibandhaḥ śarīriṇaḥ |
mahānapi bahujño'pi sa bālenāpi jīyate || 20 ||
[Analyze grammar]

ayaṃ so'haṃ mamedaṃ tadityākalpitakalpanaḥ |
āpadāṃ pātratāmeti payasāmiva sāgaraḥ || 21 ||
[Analyze grammar]

iyanmātraparicchinno yenātmā bhavyabhāvitaḥ |
sa sarvajño'pi sarvatra parāṃ kṛpaṇatāṃ gataḥ || 22 ||
[Analyze grammar]

anantasyāprameyasya yeneyattā prakalpitā |
ātmanastasya tenātmā svātmanaivāvaśīkṛtaḥ || 23 ||
[Analyze grammar]

ātmano vyatiriktaṃ yatkiṃcidasti jagattraye |
yatropādeyabhāvena baddhā bhavatu vāsanā || 24 ||
[Analyze grammar]

āsthāmātramanantānāṃ duḥkhānāmākaraṃ viduḥ |
anāsthāmātramabhitaḥ sukhānāmākaraṃ viduḥ || 25 ||
[Analyze grammar]

dāmavyālakaṭā yāvadanāsthā bhavasaṃsthitau |
tāvanna nāma jeyāvo maśakānāmivānalāḥ || 26 ||
[Analyze grammar]

antarvāsanayā janturdīnatāmanuyātayā |
jito bhavatyanyathā tu maśako'pyamarācalaḥ || 27 ||
[Analyze grammar]

vidyate vāsanā yatra tatra sā yāti pīnatām |
guṇo guṇini hi dvitvaṃ sato dṛṣṭaṃ hi nāsataḥ || 28 ||
[Analyze grammar]

ayaṃ so'haṃ mamedaṃ cetyevamantaḥ savāsanam |
yathā dāmādayaḥ śakra bhāvayanti tathā kuru || 29 ||
[Analyze grammar]

yā yā janasya vipado bhāvābhāvadaśāśca yāḥ |
tṛṣṇākarañjavallyāstā mañjaryaḥ kaṭukomalāḥ || 30 ||
[Analyze grammar]

vāsanātantubaddho yo loko viparivartate |
sā pravṛddhātiduḥkhāya sukhāyocchedamāgatā || 31 ||
[Analyze grammar]

dhīro'pyatibahujño'pi kulajo'pi mahānapi |
tṛṣṇayā badhyate jantuḥ siṃhaḥ śṛṅkhalayā yathā || 32 ||
[Analyze grammar]

dehapādapasaṃsthasya hṛdayālayagāminaḥ |
tṛṣṇā cittakhagasyeyaṃ vāgurā parikalpitā || 33 ||
[Analyze grammar]

dīno vāsanayā lokaḥ kṛtāntenāpakṛṣyate |
rajjveva bālena khago vivaśo bhṛśamucchavasan || 34 ||
[Analyze grammar]

alamāyudhabhāreṇa saṃgarabhramaṇena ca |
vāsanāyā viparyāsaṃ yuktyā yatnādripoḥ kuru || 35 ||
[Analyze grammar]

antarā kṣubhite dhairye riporamaranāyaka |
na śastrāṇi na cāstrāṇi na śāstrāṇi jayanti ca || 36 ||
[Analyze grammar]

dāmavyālakaṭāstvete yuddhābhyāsavaśena ca |
ahaṃkāramayīṃ mattāste grahīṣyanti vāsanām || 37 ||
[Analyze grammar]

yadā te'tyajñapuruṣāḥ śambareṇa vinirmitāḥ |
vāsanāmāśrayiṣyanti tadā yāsyanti jeyatām || 38 ||
[Analyze grammar]

tattāvadyuktiyuddhena tānprabodhayatāmarāḥ |
yāvadabhyāsavaśato bhaviṣyanti savāsanāḥ || 39 ||
[Analyze grammar]

tato vaśyā bhaviṣyanti bhavatāṃ baddhavāsanāḥ |
tṛṣṇā'protāśayā loke na ca kecana pelavāḥ || 40 ||
[Analyze grammar]

samaviṣamamidaṃ jagatsamagraṃ samupanataṃ sthiratāṃ svavāsanāntaḥ |
calacalalaharībharo yathābdhāvata iha saiva cikitsyatāṃ prayātā || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: