Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXVI

śrīvasiṣṭha uvāca |
iti nirṇīya daityendro dāmavyālakaṭānvitām |
senāṃ saṃpreṣayāmāsa bhūtalaṃ devanāśinīm || 1 ||
[Analyze grammar]

daityāḥ sāgarakuñjebhyaḥ kandarebhyaśca sāyudhāḥ |
udagurbhīmanirhlādāḥ sapakṣagirilīlayā || 2 ||
[Analyze grammar]

rodasīkoṭaraṃ hastaprahārahatabhāskaram |
dānavāḥ pūrayāmāsurdāmavyālakaṭaidhitāḥ || 3 ||
[Analyze grammar]

athottasthurnikuñjebhyaḥ kandarebhyaḥ surācalāt |
pralayānta ivākṣubdhā bhīmāḥ svarvāsināṃ gaṇāḥ || 4 ||
[Analyze grammar]

devāsurapatākinyostadyuddhamabhavattayoḥ |
akālolvaṇakalpāntabhīṣaṇaṃ bhuvanāntare || 5 ||
[Analyze grammar]

petuḥ pralayaparyastacandrārkā iva dīptayaḥ |
śirāṃsi kunḍalohayotatejaḥpītatamāṃsyatha || 6 ||
[Analyze grammar]

jughūrṇurbhaṭanirmuktasiṃhanādavirāvitāḥ |
pralayānilasaṃpūraiḥ sphuṭahāsā ivādrayaḥ || 7 ||
[Analyze grammar]

reṇuḥ śailaśilātulyahetighātāstabhittayaḥ |
kulācalataṭābhīruviśrāntaharimaṇḍalāḥ || 8 ||
[Analyze grammar]

ceruḥ parasparāghātahatahetisamutthitāḥ |
lolānalakaṇāḥkalpaviśīrṇā iva tārakāḥ || 9 ||
[Analyze grammar]

vilesū raktamāṃsaughapūrṇaikārṇavatīragāḥ |
kalpatālavaduttālā vetālāstālatālitāḥ || 10 ||
[Analyze grammar]

prasphuradrudhirāsāraśāntapāṃsupayodhare |
vyomni hetihatakṣuṇṇā maulikuṇḍalakoṭayaḥ || 11 ||
[Analyze grammar]

babhūvurbhāskarākāraiḥ kalpabhūruhadhāribhiḥ |
prahāradalitādrīndrairdaityairnirvivarā diśaḥ || 12 ||
[Analyze grammar]

jagmurjvaladasiprāntavātapātitabhittayaḥ |
kaṇaprakaratāṃ śailāḥ kalpāgnidalitā iva || 13 ||
[Analyze grammar]

devāste ca samājagmuraśvamedhaidhitā iva |
asurānastravibhraṣṭāñjaladāniva vāyavaḥ || 14 ||
[Analyze grammar]

jagṛhustānathākramya jaraṭhāsūnivautavaḥ |
te'pi tāñjagṛhurmattānṛkṣārūḍhāniva drumān || 15 ||
[Analyze grammar]

dorvṛkṣavilasaddhetikusumāḥ śastrapallavāḥ |
rejuḥ surāsurāḥ phullā vanalolā iva drumāḥ || 16 ||
[Analyze grammar]

anyonyaṃ pūrayāmāsuḥ śastrapūrairdiśo daśa |
vanāni kusumavrātaiḥ sumerāviva mārutaḥ || 17 ||
[Analyze grammar]

ghoraṃ samabhavadyuddhaṃ devadānavasenayoḥ |
rodorandhrodumbarāntarmahāmaśakasaṃghayoḥ || 18 ||
[Analyze grammar]

athodapataduttālairlokapālebhamaṇḍalaiḥ |
kalpābhrasphūrjitākāro dāruṇaḥ samarāravaḥ || 19 ||
[Analyze grammar]

piṇḍagraheṇa nabhasi bhūbhāgamiva kuṭṭimam |
muṣṭigrāhyo mahāmeghamantharodarapīvaraḥ || 20 ||
[Analyze grammar]

rathasaṃpātasaṃpiṣṭaśastraśailaraṭannaṭaḥ |
truṭaddhṛdayaniḥsattvakarkaśākrandaghargharaḥ || 21 ||
[Analyze grammar]

pralayapratyayollāsikalpāntārāvabṛṃhaṇaḥ |
dvādaśādityasaṃghaṭṭadravatkāñcanaparvataḥ || 22 ||
[Analyze grammar]

brahmāṇḍakuṇḍasaṃghaṭṭātparāvṛttyā ca nirgataḥ |
mahāsrotaḥpayaḥpūraḥ sattvāhata ivākaraḥ || 23 ||
[Analyze grammar]

cañcatsapakṣaśailendrapakṣapātacaladdhvaniḥ |
kaṭhināpūraṇoddhūtasphuṭacchailendrakandaraḥ || 24 ||
[Analyze grammar]

mandaroddhatadugdhābdhisaṃkṣobhasadṛśāṅgakaḥ |
ratiśruddhuṃghumāsphoṭaghaṭitadvīpajantubhūḥ || 25 ||
[Analyze grammar]

senayoḥ kṣubdhayorāsīdyuddhamuddhatadānavam |
niṣpiṣṭanagaragrāmagirikānanamānavam || 26 ||
[Analyze grammar]

mahāhetiśatacchinnadānavācalapūrṇadik |
anyonyāhatahetyādicūrṇapūrṇāmbarodaram || 27 ||
[Analyze grammar]

bhuśuṇḍīmaṇḍalāsphoṭasphuṭanmeruśiraḥśatam |
śaramārutanirlūnadaityadevamukhāmbujam || 28 ||
[Analyze grammar]

cakrāvartaśatabhrāntadevadaityajarattaṇam |
senāprahārakallolavalanāvalitāmbaram || 29 ||
[Analyze grammar]

hetyugravātaniṣpiṣṭapatadvaimānikavrajam |
astroditābdhivāryoghaplāvitavyomapattanam || 30 ||
[Analyze grammar]

vahanmahāstrapātāsiśūlaśaktinadīśatam |
śailapakṣodbhaṭāsphoṭaluṭhadbrahmāṇḍamaṇḍapam || 31 ||
[Analyze grammar]

daityapārṣṇiprahāraughapatallokeśapattanam |
nārīhalahalārāvaraṇatkaṅkaṇamandiram || 32 ||
[Analyze grammar]

luṭhaddaityavalodbhūtamattāsraughajalānvitam |
raktadhautanaraughogramuktanādadravajjanam || 33 ||
[Analyze grammar]

lokapānīkapāmbhojacchannācchannayamānvitam |
punaḥ surāsurairghātairdṛṣṭasainyakulākulam || 34 ||
[Analyze grammar]

sapakṣaparvatākāradānavādrigamāgamaiḥ |
vahacchavaśavāśabdabhūribhāṅkārabhīṣaṇam || 35 ||
[Analyze grammar]

āyudhāgravibhinnogradaityaparvatanirjharaiḥ |
raktairaruṇitāśeṣavasudhārṇavaparvatam || 36 ||
[Analyze grammar]

utsannarāṣṭranagaravipinagrāmagahvaram |
dhṛtāsaṃkhyāsurebhāśvamanuṣyaśavaparvatam || 37 ||
[Analyze grammar]

sutālottālanārācarājirocitavāraṇam |
muṣṭiprahārapiṣṭāṃsamattairāvaṇavāraṇam || 38 ||
[Analyze grammar]

kalpābhrapaṭalāsāradhārādalitaparvatam |
mahāśaniviniṣpeṣapiṣṭoḍḍīnakulācalam || 39 ||
[Analyze grammar]

kupitāgnijvalajjvālājālajvalitadānavam |
ekāñjalipuṭānītasamudrotsāditānalam || 40 ||
[Analyze grammar]

caṇḍadaityātisaṃbhāraśilīkṛtamahājvalam |
vanavyūhendhanāgnyarcirdrāvitāmbuśiloccayam || 41 ||
[Analyze grammar]

astranirmitadurvāratamaḥkalpāntarātrikam |
māyāsūryagaṇoddyotaiḥ pītātanutamaḥpaṭam || 42 ||
[Analyze grammar]

māyāgnivarṣaniṣpītakalābhraghanavarṣaṇam |
sasītkārāgnivamanaśastrasaṃghaṭṭavarṣaṇam || 43 ||
[Analyze grammar]

vajravarṣāstranirdhūtaśailavarṣāstrasaṃbhramam |
nidrābodhāstrayuddhāḍhyaṃ saṃgharṣāvagrahāśrayam || 44 ||
[Analyze grammar]

vahatkrakacavṛkṣāstraṃ jalāgnyasmaraṇāndhitam |
brahmāstrayuddhaviṣamaṃ tamastejostrasāritam || 45 ||
[Analyze grammar]

astrodgīrṇāyudhānīkanīrandhrasakalāmbaram |
śilāvarṣāstradalitaṃ vahnivarṣāstrabhāsuram || 46 ||
[Analyze grammar]

patākāspṛṣṭaśaśikaiścakracītkāragarjitaiḥ |
muhūrtena rathairlaṅghitodayāstamayācalam || 47 ||
[Analyze grammar]

vajraprahārāviratamriyamāṇamahāsuram |
śukrāmaramahāvidyājīvamānamahāsuram || 48 ||
[Analyze grammar]

vidravaddevasaṃghātaṃ jayaproḍḍāmarāmaram |
śubhagrahamahāketumālikānāmitastataḥ || 49 ||
[Analyze grammar]

utpātamaṅgalaughānāṃ buddheruddharakandharam |
sādrikhorvīsamudradyujagadrudhiravāridhi || 50 ||
[Analyze grammar]

phullaikakiṃśukavanaṃ kurvaddurvāravairataḥ |
parvatapratimāsaṃkhyaṃ śavapūrṇamahārṇavam || 51 ||
[Analyze grammar]

samagrataruśākhāgralambalolamahāśavam |
dīpyamānaiḥ svavātārtaiḥ pakṣapuṣpairlasatphalaiḥ || 52 ||
[Analyze grammar]

tālottālaiḥ śaravrātavanairvyāptanabhasthalam |
parvatapratimāsaṃkhyakabandhaśatabāhubhiḥ || 53 ||
[Analyze grammar]

nṛtyadbhiḥ pātitāmbhodavimānasuratārakam |
śaraśaktigadāprāsapaṭṭiśaprotaparvatam || 54 ||
[Analyze grammar]

lokasaptakavibhraṣṭakuḍyakhaṇḍacitāmbaram |
anāratarasanmattakalpābhradṛḍhadundubhi || 55 ||
[Analyze grammar]

evaṃ śabdaśatonnādapātālatalavāraṇam |
vināyakakarākṛṣṭadīrghadānavaparvatam || 56 ||
[Analyze grammar]

ekadikkaraniṣpandasiddhasādhyamarudgaṇam |
palāyamānagandharvakinnarāmaracāraṇam || 57 ||
[Analyze grammar]

vaghuraśaninipātakhaṇḍitāṅgā dalitaśilāśakalāḥ kakummukheṣu |
pralayasamayasūcakāḥ surāṇāṃ suratarughargharaghasmarāḥ samīrāḥ || 58 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: