Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXVI

śrīvasiṣṭha uvāca |
iti nirṇīya daityendro dāmavyālakaṭānvitām |
senāṃ saṃpreṣayāmāsa bhūtalaṃ devanāśinīm || 1 ||
[Analyze grammar]

daityāḥ sāgarakuñjebhyaḥ kandarebhyaśca sāyudhāḥ |
udagurbhīmanirhlādāḥ sapakṣagirilīlayā || 2 ||
[Analyze grammar]

rodasīkoṭaraṃ hastaprahārahatabhāskaram |
dānavāḥ pūrayāmāsurdāmavyālakaṭaidhitāḥ || 3 ||
[Analyze grammar]

athottasthurnikuñjebhyaḥ kandarebhyaḥ surācalāt |
pralayānta ivākṣubdhā bhīmāḥ svarvāsināṃ gaṇāḥ || 4 ||
[Analyze grammar]

devāsurapatākinyostadyuddhamabhavattayoḥ |
akālolvaṇakalpāntabhīṣaṇaṃ bhuvanāntare || 5 ||
[Analyze grammar]

petuḥ pralayaparyastacandrārkā iva dīptayaḥ |
śirāṃsi kunḍalohayotatejaḥpītatamāṃsyatha || 6 ||
[Analyze grammar]

jughūrṇurbhaṭanirmuktasiṃhanādavirāvitāḥ |
pralayānilasaṃpūraiḥ sphuṭahāsā ivādrayaḥ || 7 ||
[Analyze grammar]

reṇuḥ śailaśilātulyahetighātāstabhittayaḥ |
kulācalataṭābhīruviśrāntaharimaṇḍalāḥ || 8 ||
[Analyze grammar]

ceruḥ parasparāghātahatahetisamutthitāḥ |
lolānalakaṇāḥkalpaviśīrṇā iva tārakāḥ || 9 ||
[Analyze grammar]

vilesū raktamāṃsaughapūrṇaikārṇavatīragāḥ |
kalpatālavaduttālā vetālāstālatālitāḥ || 10 ||
[Analyze grammar]

prasphuradrudhirāsāraśāntapāṃsupayodhare |
vyomni hetihatakṣuṇṇā maulikuṇḍalakoṭayaḥ || 11 ||
[Analyze grammar]

babhūvurbhāskarākāraiḥ kalpabhūruhadhāribhiḥ |
prahāradalitādrīndrairdaityairnirvivarā diśaḥ || 12 ||
[Analyze grammar]

jagmurjvaladasiprāntavātapātitabhittayaḥ |
kaṇaprakaratāṃ śailāḥ kalpāgnidalitā iva || 13 ||
[Analyze grammar]

devāste ca samājagmuraśvamedhaidhitā iva |
asurānastravibhraṣṭāñjaladāniva vāyavaḥ || 14 ||
[Analyze grammar]

jagṛhustānathākramya jaraṭhāsūnivautavaḥ |
te'pi tāñjagṛhurmattānṛkṣārūḍhāniva drumān || 15 ||
[Analyze grammar]

dorvṛkṣavilasaddhetikusumāḥ śastrapallavāḥ |
rejuḥ surāsurāḥ phullā vanalolā iva drumāḥ || 16 ||
[Analyze grammar]

anyonyaṃ pūrayāmāsuḥ śastrapūrairdiśo daśa |
vanāni kusumavrātaiḥ sumerāviva mārutaḥ || 17 ||
[Analyze grammar]

ghoraṃ samabhavadyuddhaṃ devadānavasenayoḥ |
rodorandhrodumbarāntarmahāmaśakasaṃghayoḥ || 18 ||
[Analyze grammar]

athodapataduttālairlokapālebhamaṇḍalaiḥ |
kalpābhrasphūrjitākāro dāruṇaḥ samarāravaḥ || 19 ||
[Analyze grammar]

piṇḍagraheṇa nabhasi bhūbhāgamiva kuṭṭimam |
muṣṭigrāhyo mahāmeghamantharodarapīvaraḥ || 20 ||
[Analyze grammar]

rathasaṃpātasaṃpiṣṭaśastraśailaraṭannaṭaḥ |
truṭaddhṛdayaniḥsattvakarkaśākrandaghargharaḥ || 21 ||
[Analyze grammar]

pralayapratyayollāsikalpāntārāvabṛṃhaṇaḥ |
dvādaśādityasaṃghaṭṭadravatkāñcanaparvataḥ || 22 ||
[Analyze grammar]

brahmāṇḍakuṇḍasaṃghaṭṭātparāvṛttyā ca nirgataḥ |
mahāsrotaḥpayaḥpūraḥ sattvāhata ivākaraḥ || 23 ||
[Analyze grammar]

cañcatsapakṣaśailendrapakṣapātacaladdhvaniḥ |
kaṭhināpūraṇoddhūtasphuṭacchailendrakandaraḥ || 24 ||
[Analyze grammar]

mandaroddhatadugdhābdhisaṃkṣobhasadṛśāṅgakaḥ |
ratiśruddhuṃghumāsphoṭaghaṭitadvīpajantubhūḥ || 25 ||
[Analyze grammar]

senayoḥ kṣubdhayorāsīdyuddhamuddhatadānavam |
niṣpiṣṭanagaragrāmagirikānanamānavam || 26 ||
[Analyze grammar]

mahāhetiśatacchinnadānavācalapūrṇadik |
anyonyāhatahetyādicūrṇapūrṇāmbarodaram || 27 ||
[Analyze grammar]

bhuśuṇḍīmaṇḍalāsphoṭasphuṭanmeruśiraḥśatam |
śaramārutanirlūnadaityadevamukhāmbujam || 28 ||
[Analyze grammar]

cakrāvartaśatabhrāntadevadaityajarattaṇam |
senāprahārakallolavalanāvalitāmbaram || 29 ||
[Analyze grammar]

hetyugravātaniṣpiṣṭapatadvaimānikavrajam |
astroditābdhivāryoghaplāvitavyomapattanam || 30 ||
[Analyze grammar]

vahanmahāstrapātāsiśūlaśaktinadīśatam |
śailapakṣodbhaṭāsphoṭaluṭhadbrahmāṇḍamaṇḍapam || 31 ||
[Analyze grammar]

daityapārṣṇiprahāraughapatallokeśapattanam |
nārīhalahalārāvaraṇatkaṅkaṇamandiram || 32 ||
[Analyze grammar]

luṭhaddaityavalodbhūtamattāsraughajalānvitam |
raktadhautanaraughogramuktanādadravajjanam || 33 ||
[Analyze grammar]

lokapānīkapāmbhojacchannācchannayamānvitam |
punaḥ surāsurairghātairdṛṣṭasainyakulākulam || 34 ||
[Analyze grammar]

sapakṣaparvatākāradānavādrigamāgamaiḥ |
vahacchavaśavāśabdabhūribhāṅkārabhīṣaṇam || 35 ||
[Analyze grammar]

āyudhāgravibhinnogradaityaparvatanirjharaiḥ |
raktairaruṇitāśeṣavasudhārṇavaparvatam || 36 ||
[Analyze grammar]

utsannarāṣṭranagaravipinagrāmagahvaram |
dhṛtāsaṃkhyāsurebhāśvamanuṣyaśavaparvatam || 37 ||
[Analyze grammar]

sutālottālanārācarājirocitavāraṇam |
muṣṭiprahārapiṣṭāṃsamattairāvaṇavāraṇam || 38 ||
[Analyze grammar]

kalpābhrapaṭalāsāradhārādalitaparvatam |
mahāśaniviniṣpeṣapiṣṭoḍḍīnakulācalam || 39 ||
[Analyze grammar]

kupitāgnijvalajjvālājālajvalitadānavam |
ekāñjalipuṭānītasamudrotsāditānalam || 40 ||
[Analyze grammar]

caṇḍadaityātisaṃbhāraśilīkṛtamahājvalam |
vanavyūhendhanāgnyarcirdrāvitāmbuśiloccayam || 41 ||
[Analyze grammar]

astranirmitadurvāratamaḥkalpāntarātrikam |
māyāsūryagaṇoddyotaiḥ pītātanutamaḥpaṭam || 42 ||
[Analyze grammar]

māyāgnivarṣaniṣpītakalābhraghanavarṣaṇam |
sasītkārāgnivamanaśastrasaṃghaṭṭavarṣaṇam || 43 ||
[Analyze grammar]

vajravarṣāstranirdhūtaśailavarṣāstrasaṃbhramam |
nidrābodhāstrayuddhāḍhyaṃ saṃgharṣāvagrahāśrayam || 44 ||
[Analyze grammar]

vahatkrakacavṛkṣāstraṃ jalāgnyasmaraṇāndhitam |
brahmāstrayuddhaviṣamaṃ tamastejostrasāritam || 45 ||
[Analyze grammar]

astrodgīrṇāyudhānīkanīrandhrasakalāmbaram |
śilāvarṣāstradalitaṃ vahnivarṣāstrabhāsuram || 46 ||
[Analyze grammar]

patākāspṛṣṭaśaśikaiścakracītkāragarjitaiḥ |
muhūrtena rathairlaṅghitodayāstamayācalam || 47 ||
[Analyze grammar]

vajraprahārāviratamriyamāṇamahāsuram |
śukrāmaramahāvidyājīvamānamahāsuram || 48 ||
[Analyze grammar]

vidravaddevasaṃghātaṃ jayaproḍḍāmarāmaram |
śubhagrahamahāketumālikānāmitastataḥ || 49 ||
[Analyze grammar]

utpātamaṅgalaughānāṃ buddheruddharakandharam |
sādrikhorvīsamudradyujagadrudhiravāridhi || 50 ||
[Analyze grammar]

phullaikakiṃśukavanaṃ kurvaddurvāravairataḥ |
parvatapratimāsaṃkhyaṃ śavapūrṇamahārṇavam || 51 ||
[Analyze grammar]

samagrataruśākhāgralambalolamahāśavam |
dīpyamānaiḥ svavātārtaiḥ pakṣapuṣpairlasatphalaiḥ || 52 ||
[Analyze grammar]

tālottālaiḥ śaravrātavanairvyāptanabhasthalam |
parvatapratimāsaṃkhyakabandhaśatabāhubhiḥ || 53 ||
[Analyze grammar]

nṛtyadbhiḥ pātitāmbhodavimānasuratārakam |
śaraśaktigadāprāsapaṭṭiśaprotaparvatam || 54 ||
[Analyze grammar]

lokasaptakavibhraṣṭakuḍyakhaṇḍacitāmbaram |
anāratarasanmattakalpābhradṛḍhadundubhi || 55 ||
[Analyze grammar]

evaṃ śabdaśatonnādapātālatalavāraṇam |
vināyakakarākṛṣṭadīrghadānavaparvatam || 56 ||
[Analyze grammar]

ekadikkaraniṣpandasiddhasādhyamarudgaṇam |
palāyamānagandharvakinnarāmaracāraṇam || 57 ||
[Analyze grammar]

vaghuraśaninipātakhaṇḍitāṅgā dalitaśilāśakalāḥ kakummukheṣu |
pralayasamayasūcakāḥ surāṇāṃ suratarughargharaghasmarāḥ samīrāḥ || 58 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: