Yoga Vasistha [sanskrit]
223,437 words | ISBN-10: 8171101519
The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.
Chapter XXVI
śrīvasiṣṭha uvāca |
iti nirṇīya daityendro dāmavyālakaṭānvitām |
senāṃ saṃpreṣayāmāsa bhūtalaṃ devanāśinīm || 1 ||
[Analyze grammar]
daityāḥ sāgarakuñjebhyaḥ kandarebhyaśca sāyudhāḥ |
udagurbhīmanirhlādāḥ sapakṣagirilīlayā || 2 ||
[Analyze grammar]
rodasīkoṭaraṃ hastaprahārahatabhāskaram |
dānavāḥ pūrayāmāsurdāmavyālakaṭaidhitāḥ || 3 ||
[Analyze grammar]
athottasthurnikuñjebhyaḥ kandarebhyaḥ surācalāt |
pralayānta ivākṣubdhā bhīmāḥ svarvāsināṃ gaṇāḥ || 4 ||
[Analyze grammar]
devāsurapatākinyostadyuddhamabhavattayoḥ |
akālolvaṇakalpāntabhīṣaṇaṃ bhuvanāntare || 5 ||
[Analyze grammar]
petuḥ pralayaparyastacandrārkā iva dīptayaḥ |
śirāṃsi kunḍalohayotatejaḥpītatamāṃsyatha || 6 ||
[Analyze grammar]
jughūrṇurbhaṭanirmuktasiṃhanādavirāvitāḥ |
pralayānilasaṃpūraiḥ sphuṭahāsā ivādrayaḥ || 7 ||
[Analyze grammar]
reṇuḥ śailaśilātulyahetighātāstabhittayaḥ |
kulācalataṭābhīruviśrāntaharimaṇḍalāḥ || 8 ||
[Analyze grammar]
ceruḥ parasparāghātahatahetisamutthitāḥ |
lolānalakaṇāḥkalpaviśīrṇā iva tārakāḥ || 9 ||
[Analyze grammar]
vilesū raktamāṃsaughapūrṇaikārṇavatīragāḥ |
kalpatālavaduttālā vetālāstālatālitāḥ || 10 ||
[Analyze grammar]
prasphuradrudhirāsāraśāntapāṃsupayodhare |
vyomni hetihatakṣuṇṇā maulikuṇḍalakoṭayaḥ || 11 ||
[Analyze grammar]
babhūvurbhāskarākāraiḥ kalpabhūruhadhāribhiḥ |
prahāradalitādrīndrairdaityairnirvivarā diśaḥ || 12 ||
[Analyze grammar]
jagmurjvaladasiprāntavātapātitabhittayaḥ |
kaṇaprakaratāṃ śailāḥ kalpāgnidalitā iva || 13 ||
[Analyze grammar]
devāste ca samājagmuraśvamedhaidhitā iva |
asurānastravibhraṣṭāñjaladāniva vāyavaḥ || 14 ||
[Analyze grammar]
jagṛhustānathākramya jaraṭhāsūnivautavaḥ |
te'pi tāñjagṛhurmattānṛkṣārūḍhāniva drumān || 15 ||
[Analyze grammar]
dorvṛkṣavilasaddhetikusumāḥ śastrapallavāḥ |
rejuḥ surāsurāḥ phullā vanalolā iva drumāḥ || 16 ||
[Analyze grammar]
anyonyaṃ pūrayāmāsuḥ śastrapūrairdiśo daśa |
vanāni kusumavrātaiḥ sumerāviva mārutaḥ || 17 ||
[Analyze grammar]
ghoraṃ samabhavadyuddhaṃ devadānavasenayoḥ |
rodorandhrodumbarāntarmahāmaśakasaṃghayoḥ || 18 ||
[Analyze grammar]
athodapataduttālairlokapālebhamaṇḍalaiḥ |
kalpābhrasphūrjitākāro dāruṇaḥ samarāravaḥ || 19 ||
[Analyze grammar]
piṇḍagraheṇa nabhasi bhūbhāgamiva kuṭṭimam |
muṣṭigrāhyo mahāmeghamantharodarapīvaraḥ || 20 ||
[Analyze grammar]
rathasaṃpātasaṃpiṣṭaśastraśailaraṭannaṭaḥ |
truṭaddhṛdayaniḥsattvakarkaśākrandaghargharaḥ || 21 ||
[Analyze grammar]
pralayapratyayollāsikalpāntārāvabṛṃhaṇaḥ |
dvādaśādityasaṃghaṭṭadravatkāñcanaparvataḥ || 22 ||
[Analyze grammar]
brahmāṇḍakuṇḍasaṃghaṭṭātparāvṛttyā ca nirgataḥ |
mahāsrotaḥpayaḥpūraḥ sattvāhata ivākaraḥ || 23 ||
[Analyze grammar]
cañcatsapakṣaśailendrapakṣapātacaladdhvaniḥ |
kaṭhināpūraṇoddhūtasphuṭacchailendrakandaraḥ || 24 ||
[Analyze grammar]
mandaroddhatadugdhābdhisaṃkṣobhasadṛśāṅgakaḥ |
ratiśruddhuṃghumāsphoṭaghaṭitadvīpajantubhūḥ || 25 ||
[Analyze grammar]
senayoḥ kṣubdhayorāsīdyuddhamuddhatadānavam |
niṣpiṣṭanagaragrāmagirikānanamānavam || 26 ||
[Analyze grammar]
mahāhetiśatacchinnadānavācalapūrṇadik |
anyonyāhatahetyādicūrṇapūrṇāmbarodaram || 27 ||
[Analyze grammar]
bhuśuṇḍīmaṇḍalāsphoṭasphuṭanmeruśiraḥśatam |
śaramārutanirlūnadaityadevamukhāmbujam || 28 ||
[Analyze grammar]
cakrāvartaśatabhrāntadevadaityajarattaṇam |
senāprahārakallolavalanāvalitāmbaram || 29 ||
[Analyze grammar]
hetyugravātaniṣpiṣṭapatadvaimānikavrajam |
astroditābdhivāryoghaplāvitavyomapattanam || 30 ||
[Analyze grammar]
vahanmahāstrapātāsiśūlaśaktinadīśatam |
śailapakṣodbhaṭāsphoṭaluṭhadbrahmāṇḍamaṇḍapam || 31 ||
[Analyze grammar]
daityapārṣṇiprahāraughapatallokeśapattanam |
nārīhalahalārāvaraṇatkaṅkaṇamandiram || 32 ||
[Analyze grammar]
luṭhaddaityavalodbhūtamattāsraughajalānvitam |
raktadhautanaraughogramuktanādadravajjanam || 33 ||
[Analyze grammar]
lokapānīkapāmbhojacchannācchannayamānvitam |
punaḥ surāsurairghātairdṛṣṭasainyakulākulam || 34 ||
[Analyze grammar]
sapakṣaparvatākāradānavādrigamāgamaiḥ |
vahacchavaśavāśabdabhūribhāṅkārabhīṣaṇam || 35 ||
[Analyze grammar]
āyudhāgravibhinnogradaityaparvatanirjharaiḥ |
raktairaruṇitāśeṣavasudhārṇavaparvatam || 36 ||
[Analyze grammar]
utsannarāṣṭranagaravipinagrāmagahvaram |
dhṛtāsaṃkhyāsurebhāśvamanuṣyaśavaparvatam || 37 ||
[Analyze grammar]
sutālottālanārācarājirocitavāraṇam |
muṣṭiprahārapiṣṭāṃsamattairāvaṇavāraṇam || 38 ||
[Analyze grammar]
kalpābhrapaṭalāsāradhārādalitaparvatam |
mahāśaniviniṣpeṣapiṣṭoḍḍīnakulācalam || 39 ||
[Analyze grammar]
kupitāgnijvalajjvālājālajvalitadānavam |
ekāñjalipuṭānītasamudrotsāditānalam || 40 ||
[Analyze grammar]
caṇḍadaityātisaṃbhāraśilīkṛtamahājvalam |
vanavyūhendhanāgnyarcirdrāvitāmbuśiloccayam || 41 ||
[Analyze grammar]
astranirmitadurvāratamaḥkalpāntarātrikam |
māyāsūryagaṇoddyotaiḥ pītātanutamaḥpaṭam || 42 ||
[Analyze grammar]
māyāgnivarṣaniṣpītakalābhraghanavarṣaṇam |
sasītkārāgnivamanaśastrasaṃghaṭṭavarṣaṇam || 43 ||
[Analyze grammar]
vajravarṣāstranirdhūtaśailavarṣāstrasaṃbhramam |
nidrābodhāstrayuddhāḍhyaṃ saṃgharṣāvagrahāśrayam || 44 ||
[Analyze grammar]
vahatkrakacavṛkṣāstraṃ jalāgnyasmaraṇāndhitam |
brahmāstrayuddhaviṣamaṃ tamastejostrasāritam || 45 ||
[Analyze grammar]
astrodgīrṇāyudhānīkanīrandhrasakalāmbaram |
śilāvarṣāstradalitaṃ vahnivarṣāstrabhāsuram || 46 ||
[Analyze grammar]
patākāspṛṣṭaśaśikaiścakracītkāragarjitaiḥ |
muhūrtena rathairlaṅghitodayāstamayācalam || 47 ||
[Analyze grammar]
vajraprahārāviratamriyamāṇamahāsuram |
śukrāmaramahāvidyājīvamānamahāsuram || 48 ||
[Analyze grammar]
vidravaddevasaṃghātaṃ jayaproḍḍāmarāmaram |
śubhagrahamahāketumālikānāmitastataḥ || 49 ||
[Analyze grammar]
utpātamaṅgalaughānāṃ buddheruddharakandharam |
sādrikhorvīsamudradyujagadrudhiravāridhi || 50 ||
[Analyze grammar]
phullaikakiṃśukavanaṃ kurvaddurvāravairataḥ |
parvatapratimāsaṃkhyaṃ śavapūrṇamahārṇavam || 51 ||
[Analyze grammar]
samagrataruśākhāgralambalolamahāśavam |
dīpyamānaiḥ svavātārtaiḥ pakṣapuṣpairlasatphalaiḥ || 52 ||
[Analyze grammar]
tālottālaiḥ śaravrātavanairvyāptanabhasthalam |
parvatapratimāsaṃkhyakabandhaśatabāhubhiḥ || 53 ||
[Analyze grammar]
nṛtyadbhiḥ pātitāmbhodavimānasuratārakam |
śaraśaktigadāprāsapaṭṭiśaprotaparvatam || 54 ||
[Analyze grammar]
lokasaptakavibhraṣṭakuḍyakhaṇḍacitāmbaram |
anāratarasanmattakalpābhradṛḍhadundubhi || 55 ||
[Analyze grammar]
evaṃ śabdaśatonnādapātālatalavāraṇam |
vināyakakarākṛṣṭadīrghadānavaparvatam || 56 ||
[Analyze grammar]
ekadikkaraniṣpandasiddhasādhyamarudgaṇam |
palāyamānagandharvakinnarāmaracāraṇam || 57 ||
[Analyze grammar]
vaghuraśaninipātakhaṇḍitāṅgā dalitaśilāśakalāḥ kakummukheṣu |
pralayasamayasūcakāḥ surāṇāṃ suratarughargharaghasmarāḥ samīrāḥ || 58 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXVI
Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)
Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)
[યોગ વસિષ્ઠએ] 9788192776460.
Buy now!
Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)
Set of 4 Volumes; 9789383972142.
Buy now!
The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)
Set of 2 Volumes; Khemraj Edition.
Buy now!