Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XVIII

śrīvasiṣṭha uvāca |
sarvasaṃsṛtikhaṇḍeṣu bhūtabījakalātmanaḥ |
tanmātrapratibhāsasya pratibhāsena bhinnatā || 1 ||
[Analyze grammar]

pravṛttirvā nivṛttirvā tanmātrāvṛttipūrvakam |
sarvasya jīvajātasya suṣuptatvādanantaram || 2 ||
[Analyze grammar]

pravṛttibhājo ye jīvāste tanmātrapradarśinaḥ |
tanmātraikatayā sargānmithaḥ paśyanti kalpitān || 3 ||
[Analyze grammar]

tanmātraikyapraṇālena citrāḥ sargajalāśayāḥ |
parasparaṃ saṃmilanti ghanatāṃ yānti cābhitaḥ || 4 ||
[Analyze grammar]

kecitpṛthaksthitigatāḥ pṛthageva layaṃ gatāḥ |
kecinmithaḥ saṃmilitā jagadguñjā sthitākṣatā || 5 ||
[Analyze grammar]

jagadruñjāsahasrāṇi yatrāsaṃkhyānyaṇāvaṇau |
aparasparalagnāni kānanaṃ brahma nāma tat || 6 ||
[Analyze grammar]

mithaḥ saṃmilanenaitā ghanatāṃ samupāgatāḥ |
yadyadyatra yathā rūḍhaṃ tattatpaśyati netarat || 7 ||
[Analyze grammar]

vartamānaṃ manorājyaṃ naiṣphalyaṃ samupāgatā |
sā kṛttirmanaso jñeyā tasya jīvaparamparā || 8 ||
[Analyze grammar]

parasparaṃ saṃmilatāṃ sargāṇāṃ rūḍhabhāvinām |
dehasattā bhṛśaṃ rūḍhā dehābhāvastu vismṛtiḥ || 9 ||
[Analyze grammar]

dehatvaparirūḍhatvācciddhemnā vismṛtātmanā |
mithyānubhūtā'vidyā tu śuddhā kaṭakatāmitā || 10 ||
[Analyze grammar]

yathā śuddhaḥ prāṇamarutparaprāṇādivedanāt |
vetti vedyaṃ manorājyaṃ tathā sargāntarāśrayam || 15 ||
[Analyze grammar]

sarveṣāṃ jīvarāśīnāmātmāvasthātrayaṃ śritaḥ |
jāgratsvapnasuṣuptyākhyamatra deho na kāraṇam || 12 ||
[Analyze grammar]

evamātmani jīvatve satyavasthātrayātmani |
nacāmbhasīva vīcitvamasminkacati dehatā || 13 ||
[Analyze grammar]

citkalāpadamāsādya suṣuptāntapadasthitam |
buddho nivartete jīvo mūḍhaḥ sarge pravartate || 14 ||
[Analyze grammar]

dvayorekasvarūpaiva svasauhārdanidarśanāt |
ajñaḥ suṣupto'saṃbuddho jīvaḥ kaścitsa sargabhāk || 15 ||
[Analyze grammar]

sarvagatvāccitaḥ kaścitparasargeṇa nīyate |
sarge sarge pṛthagrūpaṃ santi sargāntarāṇyapi || 16 ||
[Analyze grammar]

teṣvapyantasthasargaughāḥ kadalīdalapīṭhavat |
sarvasargāntarādūraṃ patrapīvaravṛttimat || 17 ||
[Analyze grammar]

svabhāvaśītalaṃ brahma kadalīdalamaṇḍapaḥ |
kadalyāmanyatā nāsti yathā patraśateṣvapi || 18 ||
[Analyze grammar]

brahmatattve'nyatā nāsti tathā sargaśateṣvapi |
bījameva rasātphullaṃ bhūtvā bījaṃ punarbhavet || 19 ||
[Analyze grammar]

tathā brahma mano bhūtvā bodhādbrahma paraṃ bhavet |
rasakāraṇakaṃ bījaṃ phalabhāvena jṛmbhate || 20 ||
[Analyze grammar]

brahmakāraṇako jīvo jagadrūpeṇa jṛmbhate |
rasasya kāraṇaṃ kiṃ syāditi vaktuṃ na yujyate || 21 ||
[Analyze grammar]

brahmaṇaḥ kāraṇaṃ kiṃ syāditi vaktuṃ na yujyate |
svabhāvo nirviśeṣatvātparo vaktuṃ na yujyate || 22 ||
[Analyze grammar]

nākāraṇe kāraṇādi pare vastvādikāraṇe |
vicāraṇīyaḥ sāro hi kimasāravicāraṇaiḥ || 23 ||
[Analyze grammar]

bījaṃ jahadbījavapuḥ phalībhūtaṃ vilokyate |
brahmājahannijavapuḥ phalaṃ bīje ca saṃsthitam || 24 ||
[Analyze grammar]

bījasyākṛtimatsarvaṃ tenānākṛtimatpadam |
na yujyate samīkartuṃ tasmānnāstyupamā śive || 25 ||
[Analyze grammar]

svameva jāyate'svābhaṃ na ca tajjāyate'nyadṛk |
ato na jātaṃ nājātaṃ viddhi brahma nabho jagat || 26 ||
[Analyze grammar]

dṛśyaṃ paśyansvamātmānaṃ na draṣṭā saṃprapaśyati |
prapañcākrāntasaṃvitteḥ kasyodeti nijā sthitiḥ || 27 ||
[Analyze grammar]

mṛgatṛṣṇājalabhrāntau satyāṃ kaiva vidagdhatā |
vidagdhatāyāṃ satyāṃ tu kaivāsau mṛgatṛṣṇikā || 28 ||
[Analyze grammar]

ākāśaviśado draṣṭā sarvāṅgo'pi na paśyati |
netraṃ nijamivātmānaṃ dṛśībhūtamaho bhramaḥ || 29 ||
[Analyze grammar]

ākāśaviśado draṣṭā sarvāṅgo'pi na paśyati |
teṣāṃ nijamivātmānaṃ dṛśībhūtamivābhramaḥ || 30 ||
[Analyze grammar]

ākāśaviśadaṃ brahma yatnenāpi na labhyate |
dṛśye dṛśyatayā dṛṣṭe tvasya lābhaḥ sudūrataḥ || 31 ||
[Analyze grammar]

tādṛgbhāvasvarūpeṇa vinā yatra na dṛśyate |
tatrāpi dūrodastaiva draṣṭuḥ sūkṣmasya dṛśyatā || 32 ||
[Analyze grammar]

dṛśyaṃ ca dṛśyate tena draṣṭā rāma na dṛśyate |
draṣṭaiva saṃbhavatyeko natu dṛśyamihāsti hi || 33 ||
[Analyze grammar]

draṣṭā sarvātmako dṛśye sthitaścetkaiva draṣṭṛtā |
sarvaśaktimatā rājñā yadyatsaṃpadyate yathā || 34 ||
[Analyze grammar]

tattathānubhavatyāśu sa evodeti tattathā |
yathā madhurasollāsaḥ khaṇḍo bhavati bhāsuraḥ || 35 ||
[Analyze grammar]

rasatāmajahaccaiva phalapuṣpalatonnataḥ |
cidullāsastathā jīvo bhūyo bhavati dehakaḥ || 36 ||
[Analyze grammar]

cinmātratāṃ tāmajahadeva darśanadṛkmayam |
antaḥsvānubhavaścaiva jagatsvapnaṃ prapaśyati || 37 ||
[Analyze grammar]

ahaṃtādirase bhaume khaṇḍakatvamivātmani |
nānākhaṇḍasahasraughairadvitīyairnijātmanaḥ || 38 ||
[Analyze grammar]

yathodeti raso bhaumaścittathodetyasaṃbhramam |
cidrasollāsavṛkṣāṇāṃ kacatāmātmanātmani || 39 ||
[Analyze grammar]

dṛśyaśākhāśatāḍyānāmiha nānto'vagamyate |
khaṇḍaḥ pratyekamevāyaṃ yathā rasacamatkṛtim || 40 ||
[Analyze grammar]

svādayatyevameṣā citpṛthakpaśyati saṃsthitim |
yā yodeti yathā yasyā jīvaśakteḥ svasaṃsṛtiḥ || 41 ||
[Analyze grammar]

tāṃ tāṃ tathaiti sā svātmacidrūpabhuvanasthitim |
jīvasaṃsṛtayaḥ kāścinpramilanti parasparam || 42 ||
[Analyze grammar]

svayaṃ vihṛtya saṃsāre śāmyanti cirakālataḥ |
sūkṣmayā parayā dṛṣṭyā tvaṃ paśya jñānacetasā || 43 ||
[Analyze grammar]

jagajvālasahasrāṇi paramāṇvantareṣvapi |
citte nabhasi pāṣāṇe jvālāyāmanile jale || 44 ||
[Analyze grammar]

santi saṃsāralakṣāṇi tile tailamivākhile |
siddhimeti yadā cetastadā jīvo bhaveccitiḥ || 45 ||
[Analyze grammar]

śuddhā ca sā sarvagatā tena tanmelanaṃ mithaḥ |
sarveṣāṃ padmajādīnāṃ svasattābhramarūpakaḥ || 46 ||
[Analyze grammar]

jagaddīrghamahāsvapnaḥ so'yamantaḥ samutthitaḥ |
svapnātsvapnāntaraṃ yānti kāścidbhūtaparamparāḥ || 47 ||
[Analyze grammar]

tenopalambhaḥ kuḍyādāvasau dṛḍhataraḥ sthitaḥ |
yadyatra cidbhāvayati tattatrāśu bhavatyalam || 48 ||
[Analyze grammar]

tayā svapne'pi yadṛṣṭaṃ tatkāle satyameva tat |
cidaṇorantare santi samastānubhavāṇavaḥ || 49 ||
[Analyze grammar]

yathā bījāntare patralatāpuṣpaphalāṇavaḥ |
paramāṇujagatyantarmanye citparamāṇavaḥ |
līnamākāśamākāśe dvaitaikyabhramamutsṛja || 50 ||
[Analyze grammar]

deśakālakriyādravyaiḥ svairevāṇubhireva cit |
aṇūnanubhavatyantaritarāṇi nasaṃbhavāt || 51 ||
[Analyze grammar]

svayaṃ sargasya kacitaḥ svapne cidaṇukhaṇḍakaḥ |
brahmādeḥ kīṭaniṣṭhasya dehadṛṣṭyānubhāvitaḥ || 52 ||
[Analyze grammar]

kacitaṃ kiṃcideveha vastutastu na kiṃcana |
svayaṃ satyaṃ svādayante dvaitaṃ citparamāṇavaḥ || 53 ||
[Analyze grammar]

svayaṃ prakacati sphāradehaścidaṇukhaṇḍakaḥ |
netrādikusumadvāraiḥ saṃvidāmodamudgiran || 54 ||
[Analyze grammar]

saṃpaśyatitarāṃ kaścidvahīrūpeṇa ciddhaṭaḥ |
sarvagatvādanāśitvādṛśyabījasya vai citeḥ || 55 ||
[Analyze grammar]

antarevākhilaṃ kaścitpaśyatyavimalaṃ jagat |
tatrātikālakalanādunmajjati nimajjati || 56 ||
[Analyze grammar]

svapnātsvapnāntaraṃ tatra tathā paśyanpunaḥpunaḥ |
mithyā vaṭeṣu luṭhati śileva śikharacyutā || 57 ||
[Analyze grammar]

kecitsaṃmilitāḥ kecidātmanyevābhrame sthitāḥ |
magnāḥ svasaṃvitprasare sphuranto dehakhaṇḍakāḥ || 58 ||
[Analyze grammar]

svayamantaḥ prapaśyanti ye jagajjīvavibhramam |
taistaiḥ kaiścittataṃ dṛśyamasatsvapnavadāśritam || 59 ||
[Analyze grammar]

sarvātmatvātsvabhāvasya taddṛśyaṃ satyamātmani |
sarvagaṃ vidyate yatra tatra sarvamudeti hi || 60 ||
[Analyze grammar]

jīvāntaḥ pratibhāsasya sarvasya punarantare |
jīvakhaṇḍa udetyuccaistasyāntaritaro'pi ca || 61 ||
[Analyze grammar]

jīvāntarjāyate jīvastasyāntarapi jīvakaḥ |
sarvatra rambhādalavajjīvo jīvāntareva hi || 62 ||
[Analyze grammar]

dṛśyabuddhiparāvṛttau samametadanantaram |
hemnīva kaṭakāditvaṃ parijñātaṃ vinaśyati || 63 ||
[Analyze grammar]

vicāro yasya nodeti ko'haṃ kimidamityalam |
tasyāntarna vimukto'sau dīrgho jīvajvarabhramaḥ || 64 ||
[Analyze grammar]

vicāraḥ saphalastasya vijñeyo yasya sanmateḥ |
dinānudinamāyāti tānavaṃ bhogagṛdhratā || 65 ||
[Analyze grammar]

yathā dehopayuktaṃ hi karotyārogyamauṣadham |
tathendriyajaye'bhyaste vivekaḥ phalito bhavet || 66 ||
[Analyze grammar]

viveko'sti vacasyeva citre'gniriva bhāsvaraḥ |
yasya tenāparityaktā duḥkhāyaivāvivekitā || 67 ||
[Analyze grammar]

yathā sparśena pavanaḥ sattāmāyāti no girā |
tathecchātānavenaiva viveko'sya vibudhyate || 68 ||
[Analyze grammar]

citrāmṛtaṃ nāmṛtameva viddhi citrānalaṃ nānalameva viddhi |
citrāṅganā nūnamanaṅganeti vācā vivekastvaviveka eva || 69 ||
[Analyze grammar]

pūrvaṃ vivekena tanutvameti rāgo'tha vairaṃ ca samūlameva |
paścātparikṣīyata eva yatnaḥ sa pāvano yatra vivekitāsti || 70 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XVIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: