Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XVII

śrīrāma uvāca |
bhagavanbhṛguputrasya pratibhāsānubhūtitaḥ |
yathaiṣā saphalā jātā tathānyasya na kiṃ bhavet || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
iyaṃ prathamamutpannā sā tanurbrahmaṇaḥ padāt |
śuddhā jātirbhārgavasya nānyajanmakalaṅkitā || 2 ||
[Analyze grammar]

sarvaiṣaṇānāṃ saṃśāntau śuddhacittasya yā sthitiḥ |
tatsatyamucyate saiṣā vimalā cidudāhṛtā || 3 ||
[Analyze grammar]

manonirmalasattvātma yadbhāvayati yādṛśam |
tattathāśu bhavatyeva yathāvarto bhavetpayaḥ || 4 ||
[Analyze grammar]

yathā bhṛgusutasyaiva vibhramaḥ protthitaḥ svayam |
pratyekamapyevameva dṛṣṭānto'tra bhṛgoḥ sutaḥ || 5 ||
[Analyze grammar]

bījasyāṅkurapatrādi svaṃ camatkurute yathā |
sarveṣāṃ bhūtasaṅghānāṃ bhramakhaṇḍāstathaiva hi || 6 ||
[Analyze grammar]

yadidaṃ dṛśyate viśvamevamevākhilaṃ jagat |
pratyekamuditaṃ mithyā mithyaivāstamupaiti ca || 7 ||
[Analyze grammar]

nāstameti nacodeti jagatkiṃcana kasyacit |
bhrāntimātramidaṃ māyāmugdheva parijṛmbhate || 8 ||
[Analyze grammar]

yathā saṃpratibhāsasthaḥ svayaṃ saṃsārakhaṇḍakaḥ |
tathā teṣāṃ sahasrāṇi mithyā dṛṣṭāni santi hi || 9 ||
[Analyze grammar]

svapnasaṃkalpanagaravyavahārāḥ parasparam |
pṛthagyathā na dṛśyante tathaite saṃsṛtibhramāḥ || 10 ||
[Analyze grammar]

evaṃ nagaravṛndāni nabhassaṃkalparūpiṇi |
santi tāni na dṛśyante mithyājñānadṛśaṃ vinā || 11 ||
[Analyze grammar]

piśācayakṣarakṣāṃsi santyevaṃrūpakāṇi ha |
saṃkalpamātradehāni sukhaduḥkhamayāni ca || 12 ||
[Analyze grammar]

evameva vayaṃ ceme saṃpannā raghunandana |
svasaṃkalpātmakākārā mithyāsatyatvabhāvinaḥ || 13 ||
[Analyze grammar]

evaṃrūpaiva hi pare vidyate sargasaṃtatiḥ |
na vāstavī vastutā tu saṃsthitaivamavastuni || 14 ||
[Analyze grammar]

pratyekamuditaṃ viśvamevameva mudhaiva hi |
vanagulmakarūpeṇa vasantaikaraso yathā || 15 ||
[Analyze grammar]

prathamo'yaṃ svasaṃkalpaḥ prathāmabhyāgato yathā |
tathātiparamārthena dṛṣṭenetthaṃ vibhāvyate || 16 ||
[Analyze grammar]

pratyekamuditaṃ cittaṃ svasvabhāvodarasthitam |
idamitthaṃ samārambhaṃ jagatpaśyanvinaśyati || 17 ||
[Analyze grammar]

pratibhāsavaśādasti nāsti vastvavalokanāt |
dīrghasvapno jagajjālamālānaṃ cittadantinaḥ || 18 ||
[Analyze grammar]

citsattaiva jagatsattā jagatsattaiva cittakam |
ekābhāvādvayornāśaḥ sa ca satyavicāraṇāt || 19 ||
[Analyze grammar]

śuddhasya pratibhāso hi satyo bhavati cetasaḥ |
pramārjanādiva maṇermalinasyeha yuktitaḥ || 20 ||
[Analyze grammar]

ciramekadṛḍhābhyāsācchuddhirbhavati cetasaḥ |
anākrāntasya saṃkalpaiḥ pratibhodeti cetasaḥ || 21 ||
[Analyze grammar]

suvarṇaṃ na sthitiṃ yāti malavatyaṃśuke yathā |
ekā dṛṣṭiḥ sthitiṃ yāti na mlāne cittake tathā || 22 ||
[Analyze grammar]

śrīrāma uvāca |
pratibhāsātmani jagatyete kālakriyākramāḥ |
sodayāstamayā jātāḥ kathaṃ śukrasya cetasaḥ || 23 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
yādṛgjagadidaṃ dṛṣṭaṃ śukreṇa pitṛśāstrataḥ |
tādṛkkasya sthitaṃ citte mayūrāṇḍe mayūravat || 24 ||
[Analyze grammar]

svabhāvakośasthamidaṃ tadetena kramoditam |
bījenāṅkurapatrādilatāpuṣpaphalaṃ yathā || 25 ||
[Analyze grammar]

jīvo yadbāsanābaddhastadevāntaḥ prapaśyati |
svarūpaṃ cātra dṛṣṭānto dīrghasvapnastvidaṃ jagat || 26 ||
[Analyze grammar]

pratyekamudito rāma nūnaṃ saṃsṛtikhaṇḍakaḥ |
rātrau sainyanarasvapnajālavatsvātmani sphuṭaḥ || 27 ||
[Analyze grammar]

śrīrāma uvāca |
eṣa saṃsṛtikhaṇḍottho mithaḥ sa milati svayam |
no vā milati tanme tvaṃ yathāvadvaktumarhasi || 28 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
malinaṃ hi mano'vīryaṃ na mithaḥ śleṣamarhati |
ayo'yasi ca saṃtapte śuddhe taptaṃ tu līyate || 29 ||
[Analyze grammar]

cittatattvāni śuddhāni saṃmilanti parasparam |
ekarūpāṇitoyāni yāntyaikyaṃnāvilāni hi || 30 ||
[Analyze grammar]

śuddhirhi cittasya vivāsanatvamabhūtasaṃvedanamekarūpam |
tasyāśu śuddhyā bhavati prabuddhastanmātrayuktyā parasaṃgameti || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: