Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XII

kāla uvāca |
surāsuranarākārā imā yāḥ saṃvido mune |
brahmārṇavādabhinnāstāḥ satyametanmṛṣetarat || 1 ||
[Analyze grammar]

mithyābhāvanayā brahmansvavikalpakalaṅkitāḥ |
na brahma vayamityantarniṃścayena hyadhogatāḥ || 2 ||
[Analyze grammar]

brahmaṇo vyatiriktatvaṃ brahmārṇavagatā api |
bhāvayantyo vimuhyanti bhīmāsu bhavabhūmiṣu || 3 ||
[Analyze grammar]

yā etāḥ saṃvido brāhmyo mananaikakalaṅkitāḥ |
etattatkarmaṇāṃ bījamapyakarmaiva viddhi tāḥ || 4 ||
[Analyze grammar]

saṃkalparūpayaivāntarmune kalanayaitayā |
karmajālakarañjānāṃ bījamuṣṭyā karālayā || 5 ||
[Analyze grammar]

imā jagati vistīrṇāḥ śarīropalapaṅktayaḥ |
tiṣṭhanti parivalganti rudanti ca hasanti ca || 6 ||
[Analyze grammar]

ābrahmastambaparyantaṃ spandanaiḥ pavano yathā |
ullasanti nilīyante mlāyanti vihasanti ca || 7 ||
[Analyze grammar]

tā etāḥ kāścidatyacchā yathā hariharādayaḥ |
kāścidalpavimohasthā yathoraganarāmarāḥ || 8 ||
[Analyze grammar]

kāścidatyantamohasthā yathā tarutṛṇādayaḥ |
kāścidajñānasaṃmūḍhāḥ kṛmikīṭatvamāgatāḥ || 9 ||
[Analyze grammar]

kāścicattṛṇavaduhyante dūre brahmamahodadheḥ |
aprāptabhūmikā etā yathoraganagādayaḥ || 10 ||
[Analyze grammar]

sattvamātraṃ samālokya kāścidevamupāgatāḥ |
jātājātā nikhanyante kṛtāntajaraṭhākhunā || 11 ||
[Analyze grammar]

kāścidantaramāsādya brahmatattvamahāmbudheḥ |
gatāstattāṃ samaṃ kāryairharibrahmaharādikāḥ || 12 ||
[Analyze grammar]

alpamohātmikāḥ kāścittameva brahmavāridhim |
adṛṣṭapārabhūmyaughamavalambya vyavasthitāḥ || 13 ||
[Analyze grammar]

kāścidbhoktavyajanmaughabhuktajanmaughakoṭayaḥ |
vandhyāḥ prakāśatāmasyaḥ saṃsthitā bhūtajātayaḥ || 14 ||
[Analyze grammar]

kāścidūrdhvādadho yānti yathā hastānmahatphalam |
ūdhvādūrdhvataraṃ kāścidadhastātkāścidapyadhaḥ || 15 ||
[Analyze grammar]

bahusukhaduḥkhakarākarākṣayeyaṃ paramapadāsmaraṇātsamāgateha |
paramapadāvagamātprayāti nāśaṃ vihagapatismaraṇādviṣavyatheva || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: