Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XI

kāla uvāca |
adyoddāmataraṅgaughabhāṅkāraraṇitānile |
tīra eva taraṅgiṇyāstapastapati te sutaḥ || 1 ||
[Analyze grammar]

jaṭāvānakṣavalayī jitasarvendriyabhramaḥ |
tatra varṣaśatānyaṣṭau saṃsthitastapasi sthire || 2 ||
[Analyze grammar]

yadīcchasi mune draṣṭuṃ taṃ svapnābhaṃ manobhramam |
tatsamunmīlya vijñānanetramāśu vilokaya || 3 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
ityukte jagadīśena kālena samadṛṣṭinā |
muniḥ saṃcintayāmāsa jñānākṣṇā tanayehitam || 4 ||
[Analyze grammar]

dadarśa ca muhūrtena pratibhānavaśādasau |
putrodantamaśeṣeṇa buddhidarpaṇabimbitam || 5 ||
[Analyze grammar]

punarmandarasānusthāṃ svasthāṃ kālāgrasaṃsthitām |
samaṅgāyāstaṭādetya viveśa svatanuṃ bhṛguḥ || 6 ||
[Analyze grammar]

vismayasmerayā dṛṣṭyā kālamālokya kāntayā |
vītarāgamuvācedaṃ vītarāgo munirvacaḥ || 7 ||
[Analyze grammar]

bhagavanbhūtabhavyeśa bālā vayamanujjvalāḥ |
tvādṛśāmeva dhīrdeva trikālāmaladarśinī || 8 ||
[Analyze grammar]

nānākāravikārāḍhyā satyevāsatyarūpiṇī |
vibhramaṃ janayatyeṣā dhīrasyāpi jagatsthitiḥ || 9 ||
[Analyze grammar]

tvameva deva jānāsi tvadabhyantaravarti yat |
rūpamasyā manovṛtterindrajālavidhāyakam || 10 ||
[Analyze grammar]

matputrasyāsya bhagavanmṛtyuḥ kila na vidyate |
tenemaṃ mṛtamālokya jātaḥ saṃbhramavānaham || 11 ||
[Analyze grammar]

akṣīṇājīvitaṃ putraṃ kālo me nītavāniti |
niyatervaśato deva tucchāpīcchā mamoditā || 12 ||
[Analyze grammar]

nanu vijñātasaṃsāragatayo vayamāpadām |
saṃpadāṃ caiva gacchāmo harṣāmarṣavaśaṃ vibho || 13 ||
[Analyze grammar]

ayuktakāriṇi krodhaḥ prasādo yuktakāriṇi |
kartavya iti rūḍheyaṃ saṃsāre bhagavan sthitiḥ || 14 ||
[Analyze grammar]

idaṃ kāryamidaṃ neti yāvatkāryaṃ jagadbhramaḥ |
tasyaitatsaṃparityāgo heya eva jagadguro || 15 ||
[Analyze grammar]

kevalaṃ tāvakīṃ cintāmanālokya yadā vayam |
bhagavanbhavate kruddhā yātāḥ smastena bādhyatām || 16 ||
[Analyze grammar]

tvayedānīmahaṃ deva smāritastanayehitam |
samaṅgāyāstaṭe tena dṛṣṭo'yaṃ tanayo mayā || 17 ||
[Analyze grammar]

mano jagati bhūtānāṃ dve śarīre'tra sarvagam |
mana eva śarīraṃ hi yenedaṃ bhāvyate jagat || 18 ||
[Analyze grammar]

kāla uvāca |
samyaguktaṃ tvayā brahman śarīraṃ mana eva ca |
karoti dehaṃ saṃkalpātkumbhakāro ghaṭaṃ yathā || 19 ||
[Analyze grammar]

karotyakṛtamākāraṃ kṛtaṃ nāśayati kṣaṇāt |
saṃkalpena manomohādbālo vetālakaṃ yathā || 20 ||
[Analyze grammar]

tathā ca saṃbhramasvapnamithyājñānādibhāsurāḥ |
gandharvanagarākārā dṛṣṭā manasi śaktayaḥ || 21 ||
[Analyze grammar]

sthūladṛṣṭidaśāṃ tvetāmavalambya mahāmune |
puṃso manaḥ śarīraṃ ca kāyau dvāviti kathyate || 22 ||
[Analyze grammar]

mano manananirmāṇamātrametajjagattrayam |
na sannāsadiva sphāramuditaṃ netaranmune || 23 ||
[Analyze grammar]

cittadehāṅgalatayā bhedavāsanayeddhayā |
dvicandratvamivājñānānnānāteyaṃ samutthitā || 24 ||
[Analyze grammar]

bhedavāsanayā paśyatpadārthanicayaṃ manaḥ |
bhinnaṃ paśyati sarvatra ghaṭāvaṭapaṭādikam || 25 ||
[Analyze grammar]

kṛśo'tiduḥkhī mūḍho'hametāścānyāśca bhāvanāḥ |
bhāvayatsvavikalpotthāṃ yāti saṃsāritāṃ manaḥ || 26 ||
[Analyze grammar]

mananaṃ kṛtrimaṃ rūpaṃ mamaitanna yato'smyaham |
iti tattyāgataḥ śāntaṃ ceto brahma sanātanam || 27 ||
[Analyze grammar]

yathā pravitatāmbhodhau drutāṃ naikataraṅgiṇi |
śāmyatspandatayānekakallolāvaliśālini || 28 ||
[Analyze grammar]

vāryātmani same svacche śuddhe svāduni śītale |
avināśini vistīrṇe mahāmahimani sphuṭe || 29 ||
[Analyze grammar]

hrasvastaraṅgaḥ svaṃ rūpaṃ bhāvayantyasvabhāvataḥ |
hrasvo'smīti vikalpena karoti svena bhāvanām || 30 ||
[Analyze grammar]

dīrghastaraṅgaḥ svaṃ rūpaṃ bhāvayantyasvabhāvataḥ |
dīrgho'smīti vikalpena karoti svena bhāvanām || 31 ||
[Analyze grammar]

hrasvaścaiva paribhraṣṭarūpo'smīti talātalam |
bhāvayanbhūtalaṃ yāti tādṛgbhāvanayā svayā || 32 ||
[Analyze grammar]

utpannaśca palādūrdhvamutthito'smīti bhāvitaḥ |
saraśmiratnajālastu śobhate dīptayā śriyā || 33 ||
[Analyze grammar]

tuṣārakarabimbasthaḥ śītalo'smīti bimbati |
sataṭācaladāvāgnipratibimbo jvaladvapuḥ || 34 ||
[Analyze grammar]

bibheti bata dagdho'smītyāttamaunaśca kampate |
pratibimbitavelādritaṭapakṣavanadrumaḥ || 35 ||
[Analyze grammar]

mahadārambhasaṃrambhasaṃyukto'smīti rājate |
viśallolānilātyantadhvastalolaśarīrakaḥ || 36 ||
[Analyze grammar]

khaṇḍaśaḥ pariyāto'smītyāttakranda ivāravī |
na cormayaste jaladhervyatiriktāḥ payodharāt || 37 ||
[Analyze grammar]

nacaikaṃ rūpameteṣāṃ kiṃcitsannāpyasanmayam |
nacaite hrasvadairghyādyā guṇāsteṣu na teṣu te || 38 ||
[Analyze grammar]

normayaḥ saṃsthitā hyabdhau na tattatra na saṃsthitāḥ |
kevalaṃ svasvabhāvasthasaṃkalpavikalīkṛtāḥ || 39 ||
[Analyze grammar]

naṣṭānaṣṭāḥ punarjātā jātājātāḥ punaḥ punaḥ |
parasparaparāmarśānnānyatāmupayāntyalam || 40 ||
[Analyze grammar]

ekarūpāmbusāmānyamayā eva nirāmayāḥ |
tathaivāsminpravitate site śuddhe nirāmaye || 41 ||
[Analyze grammar]

brahmamātraikavapuṣi brahmaṇi sphārarūpiṇi |
sarvaśaktāvanādyante pṛthagvadapṛthakkṛtāḥ || 42 ||
[Analyze grammar]

saṃsthitāḥ śaktayaścitrā vicitrācāracañcalāḥ |
nānāśaktirhi nānātvameti sve vapuṣi sthitim || 43 ||
[Analyze grammar]

bṛṃhitaṃ brahmaṇi brahma payasīvormimaṇḍalam |
strīpumānvyaṅgarūpeṇa brahmeva parivartate || 44 ||
[Analyze grammar]

kalpanānyā jagannāmnī nāsīdasti bhaviṣyati |
brahmaṇo jagato bhedo manāgapi na vidyate || 45 ||
[Analyze grammar]

saṃpūrṇaṃ khalvidaṃ brahma jagadbrahmaiva kevalam |
iti bhāvaya yatnena hyanyatsarvaṃ parityaja || 46 ||
[Analyze grammar]

nānārūpiṇyekarūpā vairūpyaśatakāriṇī |
niyatirniyatākārā padārthamadhitiṣṭhati || 47 ||
[Analyze grammar]

jaḍājaḍamupādatte cittamāyāti cinmaye |
vāsanārūpiṇī śaktiḥ svastharūpā sthitātmanaḥ || 48 ||
[Analyze grammar]

brahmaivānagha tenedaṃ sphārākāraṃ vijṛmbhate |
nānārūpaiḥ pratispandaiḥ paripūrṇa ivārṇavaḥ || 49 ||
[Analyze grammar]

nānātāṃ svayamādatte nānākāravihārataḥ |
ātmaivātmanyātmanaiva samudrāmbha ivāmbhasi || 50 ||
[Analyze grammar]

vyatiriktā na payaso vicitrā vīcayo yathā |
vyatiriktā na viśveśātsamagrāḥ kalpanāstathā || 51 ||
[Analyze grammar]

śākhāpuṣpalatāpatraphalakorakayuktayaḥ |
yathaikasmiṃstathā bīje sarvadā sarvaśaktitā || 52 ||
[Analyze grammar]

vicitravarṇatā yadvaddṛśyate kaṭhinātape |
vicitraśaktitā tadvaddeveśe sadasanmayī || 53 ||
[Analyze grammar]

vicitrarūpodetīyamavicitrātsthitiḥ śivāt |
ekavarṇātpayovāhācchakracāpalatā yathā || 54 ||
[Analyze grammar]

ajaḍājjaḍatodeti jāḍyabhāvanahetukā |
ūrṇanābhādyathā tanturyathā puṃsaḥ suṣuptatā || 55 ||
[Analyze grammar]

acitaścetasaḥ śaktiṃ svabandhāyecchayā śivaḥ |
tanoti tāntavaṃ kośaṃ kośakārakṛmiryathā || 56 ||
[Analyze grammar]

svecchayātmātmano brahmanbhāvayitvaiṣa vismṛtim |
karoti kaṭhinaṃ bandhaṃ kośakārakṛmiryathā || 57 ||
[Analyze grammar]

svecchayātmātmano brahmanbhāvayitvā svakaṃ vapuḥ |
saṃsārānmokṣamāpnoti svālānādiva vāraṇaḥ || 58 ||
[Analyze grammar]

yathaiva bhāvayatyātmā satataṃ bhavati svayam |
tathaivāpūryate śaktyā śīghrameva mahānapi || 59 ||
[Analyze grammar]

bhāvitā śaktirātmānamātmatāṃ nayati kṣaṇāt |
anantamakhilaṃ prāvṛḍmihikā mahatī yathā || 60 ||
[Analyze grammar]

yā śaktiruditā śīghraṃ yāti tanmayatāmajaḥ |
ya evartuḥ sthitiṃ yātastanmayo bhavati drumaḥ || 61 ||
[Analyze grammar]

na mokṣo mokṣa īśasya na bandho bandha ātmanaḥ |
bandhamokṣadṛśau loke na jāne protthite kutaḥ || 62 ||
[Analyze grammar]

nāsti bandho na mokṣo'sti tanmayastviva lakṣyate |
grastaṃ nityamanityena māyāmayamaho jagat || 63 ||
[Analyze grammar]

yadaiva cittaṃ kalitaṃ kilānenākalātmanā |
kośakāravadātmāyamanenāvalitastadā || 64 ||
[Analyze grammar]

anyonyarūpāstvatyantaṃ vikalpitaśarīrakāḥ |
manaḥśaktaya etasmādimā niryānti koṭayaḥ || 65 ||
[Analyze grammar]

tajjāstatsthāḥ pṛthagrūpāḥ samudrādiva vīcayaḥ |
tajjāstatsthāḥ pṛthaksthāśca candrādiva marīcayaḥ || 66 ||
[Analyze grammar]

asminspandamaye sphāre paramātmamahāmbudhau |
cijjale vitatābhoge cinmātrarasamālini || 67 ||
[Analyze grammar]

kāścitsthirā brahmaviṣṇū kāścidrudratvamāgatāḥ |
kāścitpuruṣatāṃ prāptāḥ kāściddevatvamāgatāḥ |
laharyaḥ prasphurantyetāḥ svabhāvodbhāvitātmakāḥ |
kāścidyamamahendrārkavahnivaiśravaṇādikāḥ |
ghnanti kurvanti tiṣṭhanti laharyaścapalaiṣaṇāḥ |
kāścitkiṃnaragandharvavidyādharasurādikāḥ |
utpatanti patantyugrā laharyaḥ parivalgitāḥ |
kāścitkiṃcitsthirākārā yathā kamalajādikāḥ |
kāścidutpannavidhvastā yathā suranarādikāḥ || 68 ||
[Analyze grammar]

kṛmikīṭapataṅgāhigomaśājagarādikāḥ |
kāścittasminmahāmbhodhau sphurantyetembubinduvat || 69 ||
[Analyze grammar]

kāściccalā naramṛgagṛdhrajambulakādikāḥ |
sphuranti girikuñjeṣu velāvanataṭeṣviva || 70 ||
[Analyze grammar]

sudīrghajīvitāḥ kāścitkāścidatyalpajīvitāḥ |
atucchakalanāḥ kāścitkāścittucchaśarīrakāḥ || 71 ||
[Analyze grammar]

saṃsārasvapnasaṃrambhe kāścitsthairyeṇa bhāvitāḥ |
suvikalpahatāḥ kāścicchaṅkante susthiraṃ jagat || 72 ||
[Analyze grammar]

alpālpabhāvanāḥ kāściddainyadoṣavaśīkṛtāḥ |
kṛśo'tiduḥkhī mūḍho'hamitiduḥkhairvaśīkṛtāḥ || 73 ||
[Analyze grammar]

kāścitsthāvaratāṃ yātāḥ kāściddevatvamāgatāḥ |
kāścitpuruṣatāṃ prāptāḥ kāścidarṇavatāṃ gatāḥ || 74 ||
[Analyze grammar]

kāścitsthitā jagati kalpaśatānyanalpāḥ kāścidvrajanti paramaṃ padaminduśuddhāḥ |
brahmārṇavātsamuditā laharīvilolāścitsaṃvido hi mananāparanāmavatyaḥ || 75 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: