Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter III

śrīrāma uvāca |
mahākalpāntasargādau prathamo'sau prajāpatiḥ |
smṛtyātmā jāyate manye smṛtyātmaiva tato jagat || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
mahāpralayasargādāvevametadraghūdvaha |
smṛtyātmaiva bhavatyādau prathamo'sau prajāpatiḥ || 2 ||
[Analyze grammar]

tatsaṃkalpātmakajagatsmṛtyātmaivamidaṃ tataḥ |
bhāti saṃkalpanagaraṃ sthitaṃ pūrvaṃ prajāpateḥ || 3 ||
[Analyze grammar]

smṛtirna saṃbhavatyeva sargādau paramātmanaḥ |
janmābhāvātkathaṃ kutra nabhasīva mahādrumaḥ || 4 ||
[Analyze grammar]

śrīrāma uvāca |
na saṃbhavati kiṃ brahmansargādau prāktanī smṛtiḥ |
mahāpralayasaṃmohairnaśyati prāksmṛtiḥ katham || 5 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
ye mahāpralaye prājñāḥ sarve brahmādayaḥ purā |
kila nirvāṇamāyātāste'vaśyaṃ brahmatāṃ gatāḥ || 6 ||
[Analyze grammar]

prāktanaḥ kaḥ smṛteḥ kartā tasmātkathaya suvrata |
smṛtirnirmūlatāṃ yātā smarturmuktatayā yataḥ || 7 ||
[Analyze grammar]

ataḥ smarturabhāvena smṛtirvodeti kiṃ katham |
avaśyaṃ hi mahākalpe sarve mokṣaikabhāginaḥ || 8 ||
[Analyze grammar]

nānubhūte'nubhūte ca svataścidvyomni yā smṛtiḥ |
sā jagadbhūriti prauḍhā dṛśyā sāstyeva citprabhā || 9 ||
[Analyze grammar]

bhāti saṃvitprabhaiveyamanādyantāvabhāsinī |
yattadetajjagaditi svayaṃbhūriti ca sthitam || 10 ||
[Analyze grammar]

anādikālasaṃsiddhaṃ yadbhānaṃ brahmaṇo nijam |
sa ātivāhiko deho virājo jagadākṛtiḥ || 11 ||
[Analyze grammar]

paramāṇāvidaṃ bhāti trijagatsavanābhrakham |
deśakālakriyādravyadinarātrikramānvitam || 12 ||
[Analyze grammar]

paramāṇuḥ pravitatastasyāste tādṛgeva ca |
bhāti bhāsuratākāri tādṛggirikulaṃ punaḥ || 13 ||
[Analyze grammar]

tatrāpi tādṛgākārameva pratyanusaṃtatam |
dṛśyamābhāti bhārūpametadaṅga na vāstavam || 14 ||
[Analyze grammar]

ityastyanto naṃ saddṛṣṭerasaddṛṣṭeśca vā kvacit |
asyāstvabhyuditaṃ buddhaṃ nābuddhaṃ prati vānagha || 15 ||
[Analyze grammar]

buddhaṃ pratīdaṃ brahmaiva kevalaṃ śāntamavyayam |
abuddhaṃ prati buddhyaitadbhāsuraṃ bhuvanānvitam || 16 ||
[Analyze grammar]

yathedaṃ bhāsuraṃ bhāti jagadaṇḍakajṛmbhitam |
yathā koṭisahasrāṇi bhāntyanyānyapyaṇāvaṇau || 17 ||
[Analyze grammar]

yathā stambhe putrikāntastasyāḥ svāṅgeṣu putrikā |
tasyāśca putrikāstyaṅge tathā trailokyaputrikā || 18 ||
[Analyze grammar]

nābhinnā nāpi saṃkhyeyā yathādrau paramāṇukāḥ |
tathā brahma bṛhanmerau trailokyaparamāṇavaḥ || 19 ||
[Analyze grammar]

sūryādyaṃśuṣu saṃkhyātuṃ śakyante laghavo'ṇavaḥ |
utpadyante cidāditye trailokyaparamāṇavaḥ || 20 ||
[Analyze grammar]

yathāṇavo vahantyarkadīptiṣvapsu rajaḥsu ca |
tathā vahanti cidvyomni trailokyaparamāṇavaḥ || 21 ||
[Analyze grammar]

śūnyānubhavamātrātma bhūtākāśamidaṃ yathā |
sargānubhavamātrātma cidākāśamidaṃ tathā || 22 ||
[Analyze grammar]

sargastu sargaśabdārthatayā buddho nayatyadhaḥ |
sa brahmaśabdārthatayā buddhaḥ śreyo bhavatyalam || 23 ||
[Analyze grammar]

vijñānātmā śāsitā viśvabījaṃ brahmaivālaṃ svaṃ cidākāśamātram |
yasmājjātaṃ yattadeveti vidyādvedyaṃ svāntarbodhasaṃbodhamātram || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter III

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: