Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXIV

śrīrāma uvāca |
avidyāvibhavaprotthaṃ niviḍaṃ puruṣasya hi |
mahadāndhyamidaṃ brahmankathaṃ nāma vinaśyati || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
yathā tuṣārakaṇikā bhāskarālokanātkṣaṇāt |
naśyatyevamavidyeyaṃ rāghavātmāvalokanāt || 2 ||
[Analyze grammar]

tāvatsaṃsārabhṛguṣu svātmanā saha dehinam |
āndolayati nīrandhraduḥkhakaṇṭakaśāliṣu || 3 ||
[Analyze grammar]

avidyā yāvadasyāstu notpannā kṣayakāriṇī |
svayamātmāvalokecchā mohasaṃkṣayadāyinī || 4 ||
[Analyze grammar]

asyāḥ paraṃ prapaśyantyāḥ svātmanāśaḥ prajāyate |
ātapānubhavārthinyāśchāyāyā iva rāghava || 5 ||
[Analyze grammar]

dṛṣṭe sarvagate bodhe svayameva vilīyate |
sarvāśābhyuditecchāyā dvādaśārkagaṇe yathā || 6 ||
[Analyze grammar]

icchāmātramavidyeha tannāśo mokṣa ucyate |
sa cāsaṃkalpamātreṇa siddho bhavati rāghava || 7 ||
[Analyze grammar]

manāgapi manovyomni vāsanārajanīkṣaye |
kālimā tanutāmeti cidādityamahodayāt || 8 ||
[Analyze grammar]

yathodite dinakare kvāpi yāti tamasvinī |
tathā viveke'bhyudite kvāpyavidyā vilīyate || 9 ||
[Analyze grammar]

dṛḍhavāsanayā bandho ghanatāmeti cetasaḥ |
balādvetālasaṃkalpaḥ saṃdhyākāle yathā śiśoḥ || 10 ||
[Analyze grammar]

śrīrāma uvāca |
yāvatkiṃcididaṃ dṛśyaṃ sāvidyā kṣīyate ca sā |
ātmabhāvanayā brahmannātmāsau kīdṛśaḥ smṛtaḥ || 11 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
cetyānupātarahitaṃ sāmānyena ca sarvagam |
yaccittattvamanākhyeyaṃ sa ātmā parameśvaraḥ || 12 ||
[Analyze grammar]

ābrahma stambaparyantaṃ tṛṇādi yadidaṃ jagat |
tatsarvaṃ sarvadātmaiva nāvidyā vidyate'nagha || 13 ||
[Analyze grammar]

sarvaṃ ca khalvidaṃ brahma nityaṃ ciddhanamakṣatam |
kalpanānyā manonāmnī vidyate nahi kācana || 14 ||
[Analyze grammar]

na jāyate na mriyate kiṃcidatra jagattraye |
na ca bhāvavikārāṇāṃ sattā kvacana vidyate || 15 ||
[Analyze grammar]

kevalaṃ kevalābhāsaṃ sarvasāmānyamakṣatam |
cetyānupātarahitaṃ cinmātramiha vidyate || 16 ||
[Analyze grammar]

tasminnitye tate śuddhe cinmātre nirupadrave |
śānte samasamābhoge nirvikāroditātmani || 17 ||
[Analyze grammar]

yaiṣā svabhāvātigataṃ svayaṃ saṃkalpya dhāvati |
ciccaityaṃ svayamāmlānā sā mlānā tanmanaḥ smṛtam || 18 ||
[Analyze grammar]

etasmātsarvagāddevātsarvaśaktermahātmanaḥ |
vibhāgakalanāśaktirlaharīvotthitāmbhasaḥ || 19 ||
[Analyze grammar]

ekasminvitate śānte yā na kiṃcana vidyate |
saṃkalpamātreṇa gatā sā siddhiṃ paramātmani || 20 ||
[Analyze grammar]

ataḥ saṃkalpasiddheyaṃ saṃkalpenaiva naśyati |
yenaiva jātā tenaiva vahnijvāleva vāyunā || 21 ||
[Analyze grammar]

pauruṣodyogasiddhena bhogāśā rūpatāṃ gatā |
asaṃkalpanamātreṇa sāvidyā pravilīyate || 22 ||
[Analyze grammar]

nāhaṃ brahmeti saṃkalpātsudṛḍhādbadhyate manaḥ |
sarvaṃ brahmeti saṃkalpātsudṛḍhānmucyate manaḥ || 23 ||
[Analyze grammar]

saṃkalpaḥ paramo bandhastvasaṃkalpo vimuktatā |
saṃkalpaṃ saṃvijityāntaryathecchasi tathā kuru || 24 ||
[Analyze grammar]

dṛḍhā na yāmbare'trāsti nalinī hemapaṅkajā |
lolavaidūryamadhupā sugandhitadigantarā || 25 ||
[Analyze grammar]

uddaṇḍaiḥ prakaṭābhogairmṛṇālabhujamaṇḍalaiḥ |
vihasantī prakāśasya śaśino raśmimaṇḍalam || 26 ||
[Analyze grammar]

vikalpajālikevetthamasatyevāpi satsamā |
manaḥsvārthavilāsārthaṃ yathā bālena kalpyate || 27 ||
[Analyze grammar]

tathaiveyamavidyeha bhavabandhanabandhanī |
capalā na sukhāyaiva bālena kalitā dṛḍhā || 28 ||
[Analyze grammar]

kṛśo'tiduḥkhī baddho'haṃ hastapādādimānaham |
iti bhāvānurūpeṇa vyavahāreṇa badhyate || 29 ||
[Analyze grammar]

nāhaṃ duḥkhī na me deho bandhaḥ kasyātmanaḥ sthitaḥ |
iti bhāvānurūpeṇa vyavahāreṇa mucyate || 30 ||
[Analyze grammar]

nāhaṃ māṃsaṃ na cāsthīni dehādanyaḥ paro hyaham |
iti niścayavānantaḥ kṣīṇāvidya ihocyate || 31 ||
[Analyze grammar]

prottuṅgasuraśailāgravaidūryaśikharaprabhā |
athavārkāṃśudurbhedā timiraśrīḥ sthitopari || 32 ||
[Analyze grammar]

kalpyate hi yathā vyomnaḥ kālimeti svabhāvataḥ |
puṃsā dharaṇisaṃsthena svasaṃkalpanayeddhayā || 33 ||
[Analyze grammar]

kalpitaivamavidyeyamanātmanyātmabhāvanā |
puruṣeṇāprabuddhena na prabuddhena rāghava || 34 ||
[Analyze grammar]

śrīrāma uvāca |
merunīlamaṇicchāyā neyaṃ nāpi tamaḥprabhā |
tadetatkiṃkṛtaṃ brahmannīlatvaṃ nabhaso vada || 35 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
na nāma nīlatā vyomnaḥ śūnyasya guṇavatsthitā |
anyaratnaprabhābhāvānna vāpyeṣā ca mairavī || 36 ||
[Analyze grammar]

tejomayatvādaṇḍasya sphāratvādiva tejasaḥ |
prākāśyādaṇḍapārasya tamaso nātra saṃbhavaḥ || 37 ||
[Analyze grammar]

kevalaṃ śūnyataivaiṣā bahvī subhaga lakṣyate |
vayasyevānurūpā yā avidyāyā asanmayī || 38 ||
[Analyze grammar]

svadṛṣṭikṣayasaṃpattāvakṣṇorevoditaṃ tamaḥ |
vastusvabhāvāttadvyomnaḥ kārṣṇyamityavalokyate || 39 ||
[Analyze grammar]

etadbuddhvā yathā vyomni dṛśyamāno'pi kālimā |
na kālimeti buddhiḥ syādavidyātimiraṃ tathā || 40 ||
[Analyze grammar]

asaṃkalpo hyavidyāyā nigrahaḥ kathito budhaiḥ |
yathā gaganapadminyāḥ sa bhāti sukaraḥ svayam || 41 ||
[Analyze grammar]

bhramasya jāgatasyāsya jātasyākāśavarṇavat |
apunaḥsmaraṇaṃ manye sādho vismaraṇaṃ varam || 42 ||
[Analyze grammar]

naṣṭo'hamiti saṃkalpādyathā duḥkhena naśyati |
prabuddho'smītisaṃkalpājjano hyeti yathā sukham || 43 ||
[Analyze grammar]

tathā saṃmūḍhasaṃkalpānmūḍhatāmeti vai manaḥ |
prabodhodārasaṃkalpātprabodhāyānudhāvati || 44 ||
[Analyze grammar]

kṣaṇātsaṃsmaraṇādeṣā hyavidyodeti śāśvatī |
yasmādvismaraṇādantaḥ pariṇaśyati naśvarī || 45 ||
[Analyze grammar]

bhāvanī sarvabhāvānāṃ sarvabhūtavimohinī |
bhāriṇī svātmano nāśe svātmavṛddhau vināśinī || 46 ||
[Analyze grammar]

mano yadanusaṃdhatte tatsarvendriyavṛttayaḥ |
kṣaṇātsaṃpādayantyetā rājājñāmiva mantriṇaḥ || 47 ||
[Analyze grammar]

tasmānmanonusaṃdhānaṃ bhāveṣu na karoti yaḥ |
antaścetanayatnena sa śāntimadhigacchati || 48 ||
[Analyze grammar]

yadādāveva nāstīdaṃ tadadyāpi na vidyate |
yadidaṃ bhāti tadbrahma śāntamekamaninditam || 49 ||
[Analyze grammar]

mananīyamato nānyatkadā kasya kathaṃ kutaḥ |
nirvikāramanādyantamāsyatāmapayantraṇam || 50 ||
[Analyze grammar]

paraṃ pauruṣamāśritya yatnātparamayā dhiyā |
bhogāśābhāvanāṃ cittātsamūlāmalamuddharet || 51 ||
[Analyze grammar]

yadudeti paro moho jarāmaraṇakāraṇam |
āśāpāśaśatollāsivāsanā tadvijṛmbhate || 52 ||
[Analyze grammar]

mama putrā mama dhanamayaṃ so'hamidaṃ mama |
itīyamindrajālena vāsanaiva vivalgati || 53 ||
[Analyze grammar]

śūnye eva śarīre'sminvilolo jalavātavat |
ananyayā vāsanayā tvahaṃbhāvāhirarpitaḥ || 54 ||
[Analyze grammar]

paramārthena tattvajña mamāhamidamityalam |
nadiśreṇyoātmatattvādṛte satyaṃ na kadācana kiṃcana || 55 ||
[Analyze grammar]

khādridyūrvīnadiśreṇyo dṛṣṭisṛṣṭyā punaḥ punaḥ |
saivānyeva vicitreyamavidyā parivartate || 56 ||
[Analyze grammar]

udetyajñānamātreṇa naśyati jñānamātrataḥ |
sanmātre parivicchedyā rajjvāmiva bhujaṃgadhīḥ || 57 ||
[Analyze grammar]

khādvyabdhyurvīnadī seyaṃ yā'vidyā'jñasya rāghava |
nāvidyā jñasya tadbrahma svamahimnā vyavasthitam || 58 ||
[Analyze grammar]

rajjusarpavikalpau dvāvakṣenaivopakalpitau |
jñena tvekaiva nirṇītā brahmadṛṣṭirakṛtrimā || 59 ||
[Analyze grammar]

mā bhavājño bhava prājño jahi saṃsāravāsanām |
anātmanyātmabhāvena kimajña iva rodiṣi || 60 ||
[Analyze grammar]

kastavāyaṃ jaḍo mūko deho bhavati rāghava |
yadarthaṃ sukhaduḥkhābhyāmavaśaḥ paribhūyase || 61 ||
[Analyze grammar]

yathā hi kāṣṭhajatunoryathā badarakuṇḍayoḥ |
śliṣṭayorapi naikatvaṃ dehadehavatostathā || 61 ||
[Analyze grammar]

bhastrādāhe yathā dāho na bhastrāntaravartinaḥ |
pavanasya tathā dehanāśe nātmā na naśyati || 63 ||
[Analyze grammar]

duḥkhito'haṃ sukhāḍhyo'hamiti bhrānti raghūdvaha |
mṛgatṛṣṇopamāṃ buddhvā tyaja satyaṃ samāśraya || 64 ||
[Analyze grammar]

aho nu citraṃ yatsatyaṃ brahma tadvismṛtaṃ nṛṇām |
yadasatyamavidyākhyaṃ tannūnaṃ smṛtimāgatam || 5 ||
[Analyze grammar]

prasaraṃ tvamavidyāyā mā prayaccha raghūdvaha |
anayopahite citte duṣpāreha kadarthanā || 66 ||
[Analyze grammar]

mithyaivānarthakāriṇyā manomananapīnayā |
anayā duḥkhadāyinyā mahāmohaphalāntayā || 67 ||
[Analyze grammar]

candrabimbe sudhārdre'pi kṛtvā rauravakalpanam |
nārakaṃ dāhasaṃśoṣaduḥkhaṃ samanubhūyate || 68 ||
[Analyze grammar]

jalakallolakahlārapuṣpasīkaravīciṣu |
sarassu mṛgatṛṣṇāḍhyaṃ marutvaṃ paridṛśyate || 69 ||
[Analyze grammar]

nabhonagaranirmāṇapātotpātanasaṃbhramāḥ |
svapnādiṣvanubhūyante vicitrāḥ sukhaduḥkhadāḥ || 70 ||
[Analyze grammar]

saṃsāravāsanāśceto yadi nāma na pūrayet |
tajjāgratsvapnasaṃrambhāḥ kiṃ nayeyurihāpadam || 71 ||
[Analyze grammar]

dṛśyate rauravā vīcinarakānarthaśāsanā |
mithyājñāne gate vṛddhiṃ svapnopavanabhūmiṣu || 72 ||
[Analyze grammar]

anayā vedhitaṃ ceto visatantāvapi kṣaṇāt |
paśyatyakhilasaṃsārasāgarānarthavibhramam || 73 ||
[Analyze grammar]

anayopahate citte rājya eva hi saṃsthitāḥ |
tāstādṛśyo janā yānti yā na yogyāḥ śvapākinaḥ || 74 ||
[Analyze grammar]

tasmādrāma parityajya vāsanāṃ bhavabandhanīm |
sarvarāgamayīṃ tiṣṭha nīrāgaḥ sphaṭiko yathā || 75 ||
[Analyze grammar]

tiṣṭhatastava kāryeṣu māstu rāgeṣu rañjanā |
sphaṭikasyeva citrāṇi pratibimbāni gṛhṇataḥ || 76 ||
[Analyze grammar]

viditakautukasaṅghasamiddhayā yadi karoṣi sadaiva suśīlayā |
varadhiyā gataprākṛtikakriyastadasi kena sahānupamīyase || 77 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: