Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXIII

śrīvasiṣṭha uvāca |
eṣā hi vāsanā nityamasatyaiva yadutthitā |
dvicandrabhrāntivattena tyaktuṃ rāghava yujyate || 1 ||
[Analyze grammar]

avidyā vidyamāneva naṣṭaprajñeṣu vidyate |
nāmnaivāṅgīkṛtābhāvātsamyakprajñeṣu sā kutaḥ || 2 ||
[Analyze grammar]

mā bhavājño bhava prājñaḥ samyagrāma vicāraya |
nāstyevendurdvitīyaḥ khe bhrāntyā saṃlakṣyate mudhā || 3 ||
[Analyze grammar]

nātra tattvādṛte kiṃcidvidyate vastvavastu ca |
ūrmimālini vistīrṇe vāripūrādṛte yathā || 4 ||
[Analyze grammar]

svavikalpādṛte naitānbhāvābhāvānasanmayān |
nitye'site tate śuddhe mā samāropayātmani || 5 ||
[Analyze grammar]

nāsi kartā kimetāsu kriyāsu mamatā tava |
ekasminvidyamāne hi kiṃ kena kriyate katham || 6 ||
[Analyze grammar]

mā vā'kartā bhava prājña kimakartṛtayehite |
sādhyaṃ sādhyamupādeyaṃ tasmātsvastho bhavānagha || 7 ||
[Analyze grammar]

kartā saṃstvamasaktatvādbhāvābhāve raghūdvaha |
asaktatvādakartāpi kartṛvatspandanaṃ kutaḥ || 8 ||
[Analyze grammar]

satyaṃ syāccedupādeyaṃ mithyā syāddheyameva cet |
upādeyaikasaktatvādyuktā saktirhi karmaṇi || 9 ||
[Analyze grammar]

yatrendrajālamakhilaṃ māyāmayamavastukam |
tatra kāsthā kathaṃ nāma heyopādeyadṛṣṭayaḥ || 10 ||
[Analyze grammar]

saṃsārabījakaṇikā yaiṣā vidyā raghūdvaha |
eṣā hyavidyamānaiva satīva sphāratāṃ gatā || 11 ||
[Analyze grammar]

yeyamābhoginiḥsārā saṃsārārambhacakrikā |
vijñeyā vāsanaiṣā sā cetaso mohadāyinī || 12 ||
[Analyze grammar]

cāruvaṃśalatevāntaḥśūnyā nissārakoṭarā |
sarittaraṅgamāleva na vyucchinnāpi naśvarī || 13 ||
[Analyze grammar]

gṛhyamāṇāpi hastena grahītuṃ naiva yujyate |
mṛdvapyatyantatīkṣṇāgrā nirjharormirivotthitā || 14 ||
[Analyze grammar]

dṛśyate prakarābhāsā sadarthe nopayujyate |
taraṅgiṇyataraṅgābhā svākārapariniṣṭhitā || 15 ||
[Analyze grammar]

kvacidvakrāḥ kvacitspaṣṭā dīrghāḥ kharvāḥ sthirāścalāḥ |
yatprasādodbhavāstasmādvyatirekamupāgatāḥ || 15 ||
[Analyze grammar]

antaḥśūnyāpi sarvatra dṛśyate sārasundarī |
na kvacitsaṃsthitāpīha sarvatraivopalakṣyate || 17 ||
[Analyze grammar]

jaḍaiva cinmayīvāsāvanyaspandopajīvinī |
nimeṣamapyatiṣṭhantī sthairyāśaṅkāṃ prayacchati || 18 ||
[Analyze grammar]

jvālāvacchuddhavarṇāpi maṣīmalinakoṭarā |
valgatyanyaprasādena dīyate tadavekṣaṇāt || 19 ||
[Analyze grammar]

āloke vimale mlānā tamasyapi virājate |
mṛgatṛṣṇeva śuṣkābhā nānāvarṇavilāsinī || 20 ||
[Analyze grammar]

vakrā viṣamayī tanvī mṛdvī saṃkaṭakarkaśā |
lalanācañcalā lubdhā tṛṣṇā kṛṣṇeva bhoginī || 21 ||
[Analyze grammar]

svayaṃ dīpaśikhevāśu kṣīyate snehasaṃkṣaye |
sindūradhūlilekheva vinā rāgaṃ virājate || 22 ||
[Analyze grammar]

kṣaṇaprakāśataralā kṛtasaṃsthā jaḍāśayā |
mugdhānāṃ trāsajananī vakrā vidyudivoditā || 23 ||
[Analyze grammar]

yatnādgṛhītvā dahati bhūtvā bhūtvā pralīyate |
labhyate'pi hi nānviṣṭā vidyudvadatibhaṅgurā || 24 ||
[Analyze grammar]

aprārthitaivopanatā ramaṇīyāpyanarthadā |
akālapuṣpamāleva śreyasenābhinanditā || 25 ||
[Analyze grammar]

atyantavismṛtaivātisukhāya bhramadāyinī |
duḥsvapnakalaneveyamanarthāyaiva tarkitā || 26 ||
[Analyze grammar]

pratibhāsavaśādeṣā trijaganti mahānti ca |
muhūrtamātreṇotpādya dhatte grāsīkaroti ca || 27 ||
[Analyze grammar]

muhūrto vatsaraśreṇī lavaṇasyānayā kṛtā |
rātrirdvādaśavarṣāṇi hariścandrasya nirmitā || 28 ||
[Analyze grammar]

viyogināmathānyeṣāṃ kāntāvibhavaśālinām |
rātrirvatsaravaddīrghā bhavettasyāḥ prasādataḥ || 29 ||
[Analyze grammar]

sukhitasyālpatāmeti duḥkhitasyaiti dīrghatām |
kālo yasyāḥ prasādena viparyāsaikaśīlinām || 30 ||
[Analyze grammar]

asyāḥ svasattāmātreṇa kartṛtaitāsu vṛttiṣu |
dīpasyālokakāryāṇāṃ yathā tadvanna vastutaḥ || 31 ||
[Analyze grammar]

sanitambastanī citre na strī strīdharmiṇī yathā |
tathaivākāracinteyaṃ kartuṃ yogyā na kiṃcana || 32 ||
[Analyze grammar]

manorājyamivākārabhāsurā satyavarjitā |
sahasraśataśākhāpi na kiṃcitparamārthataḥ || 33 ||
[Analyze grammar]

araṇye mṛgatṛṣṇeva mithyaivāḍambarānvitā |
viḍambayati tānmugdhamṛgāneva na mānuṣān || 34 ||
[Analyze grammar]

phenamāleva saṃjātadhvastā vicchedavarjitā |
jaḍeva cañcalākārā gṛhyamāṇā na kiṃcana || 35 ||
[Analyze grammar]

aṭatyuḍḍāmarākārā rajaḥprasaradhūsarā |
balātkalpāntavātyeva svākrāntabhuvanāntarā || 36 ||
[Analyze grammar]

dhūmālīvāṅgasaṃlagnā dāhakhedapradāyinī |
garbhīkṛtarasākramya jaganti parivartate || 37 ||
[Analyze grammar]

dhārā jaladharasyeva sudīrghā jalanirmitā |
asārasaṃsāradṛḍhā rajjustṛṇagaṇairiva || 38 ||
[Analyze grammar]

taraṅgotpalamāleva kalpanāmātravarṇitā |
mṛṇālīva bahucchidrā paṅkaprauḍhā jalātmikā || 39 ||
[Analyze grammar]

janena dṛśyate vṛddhitatparā naca vardhate |
viṣāsvāda ivāpātamadhurā'nte sudāruṇā || 40 ||
[Analyze grammar]

naṣṭā dīpaśikhevaiṣā na jāne kveva gacchati |
mihikevāgradṛṣṭāpi gṛhyamāṇā na kiṃcana || 41 ||
[Analyze grammar]

pāṃsumuṣṭirivākīrya prekṣitā pāramāṇavī |
ākāśanīlimevaiṣā nirnimittaiva dṛśyate || 42 ||
[Analyze grammar]

dvicandramohavajjātā svapnavadvihitabhramā |
yathā nauyāyinaḥ sthāṇuspandastadvadihotthitā || 43 ||
[Analyze grammar]

anayopahate citte dīrghakālamivākulaiḥ |
janairākalpyate dīrghasaṃsārasvapnavibhramaḥ || 44 ||
[Analyze grammar]

anayopahate svasmiṃścitrāścetasi vibhramāḥ |
utpadyante vinaśyanti taraṅgāstoyadheriva || 45 ||
[Analyze grammar]

manojñamapi satyaṃ ca dṛśyate sadasattayā |
amanojñamasatyaṃ ca dṛśyate sattayāpyasat || 46 ||
[Analyze grammar]

padārtharathamārūḍhā bhāvanaiṣā balānvitā |
ākrāmati manaḥ kṣipraṃ vihagaṃ vāgurā yathā || 47 ||
[Analyze grammar]

karuṇāsyandamānākṣī sravankṣīralavastanī |
bhavatyullasitānandaṃ jananī gṛhiṇī yathā || 48 ||
[Analyze grammar]

viṣīkaroti niḥsyandasaṃtarpitajagattrayam |
sudhārdrārdramapi kṣipraṃ pravṛddhaṃ bimbamaindavam || 49 ||
[Analyze grammar]

unmattaravavetālanartanārambhasaṃbhramam |
sthāṇavaḥ saṃprayacchanti mūkā apyetayāndhayā || 50 ||
[Analyze grammar]

saṃdhyādiṣu ca kāleṣu loṣṭapāṣāṇabhittayaḥ |
asyāḥ prasādātdṛśyante sarpājagaradṛṣṭibhiḥ || 51 ||
[Analyze grammar]

eko'pi dvitayodeti yathā dviśaśidarśane |
dūramabhyāśatāṃ yāti svapne svamaraṇaṃ yathā || 52 ||
[Analyze grammar]

ādīrghaṃ kṣaṇatāmeti kālasyeṣṭā yathā niśā |
kṣaṇo varṣamivābhāti kāntāvirahiṇāmiva || 53 ||
[Analyze grammar]

na tadastīha yannāma na karotīyamuddhatā |
asyāstvakiṃcanāyāstu śaktatāṃ paśya rāghava || 54 ||
[Analyze grammar]

saṃrodhayetprayatnena saṃvidevāśu saṃvidam |
saritsrotonirodhena śuṣyatyeṣā manonadī || 55 ||
[Analyze grammar]

śrīrāma uvāca |
avidyamānayaivedaṃ pelavāṃgyā sutucchayā |
mithyābhāvanayā nāma citramandhīkṛtaṃ jagat || 56 ||
[Analyze grammar]

arūpayā nirākṛtyā cārucetanahīnayā |
asatyevāpyanaśyantyā citramandhīkṛtaṃ jagat || 57 ||
[Analyze grammar]

ālokena vinaśyantyā sphurantyā tamasontare |
kauśikekṣaṇadharmiṇyā citramandhīkṛtaṃ jagat || 58 ||
[Analyze grammar]

kukarmaikāntakāriṇyā na sahantyā vilokanam |
dehamapyavijānantyā citramandhīkṛtaṃ jagat || 59 ||
[Analyze grammar]

sudīnācāradharmiṇyā nityaṃ prākṛtakāntayā |
anāratāstaṃgatayā citramandhīkṛtaṃ jagat || 60 ||
[Analyze grammar]

anantaduḥkhākulayā sadaiva mṛtayānayā |
saṃbodhahīnayā yatra citramandhīkṛtaṃ jagat || 61 ||
[Analyze grammar]

kāmakopaghanāṅginyā tamaḥprasaravakrayā |
acireṇāśarīriṇyā citramandhīkṛtaṃ jagat || 62 ||
[Analyze grammar]

svātmāndharūpāspadayā jaḍayā jāḍyajīrṇayā |
duḥkhadīrghapralāpinyā citramandhīkṛtaṃ jagat || 63 ||
[Analyze grammar]

puruṣāsaṅgasaṅginyā rāgiṇyā kriyayānayā |
vidravantyā vivakṣāsu citramandhīkṛtaḥ pumān || 64 ||
[Analyze grammar]

puruṣasya na yā śaktā soḍhumīkṣitumapyalam |
tayā striyāvaraṇayā citramandhīkṛtaḥ pumān || 65 ||
[Analyze grammar]

na yasyāścetanaivāsti yāpyanaṣṭaiva naśyati |
tayā striyā paruṣayā citramandhīkṛtaḥ pumān || 66 ||
[Analyze grammar]

anantaduṣprasaravilāsakāriṇī kṣayodayonmukhasukhaduḥkhabhāginī |
iyaṃ prabho vigalati kena vā'samā manoguhānilayanibaddhavāsanā || 67 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: