Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CVII

rājovāca |
bahunātra kimuktena sotsavāvarjitāśayaḥ |
tadāprabhṛti tatrāhaṃ saṃpannaḥ puṣṭapulkasaḥ || 1 ||
[Analyze grammar]

saptarātrotsavasyānte kramānmāsāṣṭake gate |
puṣpitā sāsya saṃpannā sthitā garbhavatī tataḥ || 2 ||
[Analyze grammar]

prasūtā duḥkhadāṃ kanyāṃ vipadduḥkhakriyāmiva |
sā kanyā vavṛdhe śīghraṃ mūrkhacinteva pīvarī || 3 ||
[Analyze grammar]

punaḥ prasūtā sā varṣaistribhiḥ putramaśobhanam |
anarthamiva durbuddhirāśāpāśavidhāyakam || 4 ||
[Analyze grammar]

punaḥ sutāṃ duhitaraṃ punarapyarbhakaṃ tataḥ |
kalatravānahaṃ jāto vane jaraṭhapulkasaḥ || 5 ||
[Analyze grammar]

tayā saha samāstatra mayā bahvṣo'tivāhitāḥ |
nārake cintayā sārdhaṃ brahmaghneneva yātanāḥ || 6 ||
[Analyze grammar]

śītavātātapakleśavivaśena vanāntare |
ciraṃ vilulitaṃ vṛddhakacchapeneva palvale || 7 ||
[Analyze grammar]

kalatracintāhratayā dhiyā saṃdahyamānayā |
dṛṣṭāḥ kaṣṭasamārambhā diśaḥ prajvalitā iva || 8 ||
[Analyze grammar]

kṣaumānekasamākṣīṇapaṭe ceṇḍakadhāriṇā |
kāṣṭhabhāro vane vyūḍho yo mūrtamiva duṣkṛtam || 9 ||
[Analyze grammar]

yaukākīrṇajaratklinnagandhikaupīnavāsasā |
āśvasya dhavalīkānāṃ tale nītā ghanāḥ samāḥ || 10 ||
[Analyze grammar]

kalatrāpūraṇotkena jarjareṇa himānilaiḥ |
hemante dardureṇeva vilīnaṃ vanakukṣiṣu || 11 ||
[Analyze grammar]

nānākalahakallolatāpaprasaravidrutāḥ |
bāṣpavyājena nirmuktā netrābhyāṃ raktabindavaḥ || 12 ||
[Analyze grammar]

yāminyo vipine klinne varāhāmiṣabhojanāḥ |
śilātalakuṭīkośe nītā jaladaviklavāḥ || 13 ||
[Analyze grammar]

kāle kṣayaṃ gate rohe kālābhraghanatāṃ gate |
asauhārdena bandhūnāṃ kalahaiścāpi saṃtataiḥ || 14 ||
[Analyze grammar]

sarvatra jātaśaṅkena kalābhimukharārbhakaiḥ |
mayā kṛpaṇacittena nītāḥ paragṛhe samāḥ || 15 ||
[Analyze grammar]

caṇḍālīkalahodvignacaṇḍacaṇḍālatarjanaiḥ |
mukhaṃ jarjaratāṃ yātamindū rāhuradairiva || 16 ||
[Analyze grammar]

carvitāḥ kharvitoṣṭhena dvīpīpiśitapeśayaḥ |
nārakāhṛtavikrītā nārakyo raśanā iva || 17 ||
[Analyze grammar]

himavatkandarodgīrṇāścaṇḍā hemantavīcayaḥ |
śiśire śīkarāsāratuṣāranicayāściram || 18 ||
[Analyze grammar]

aṅge nirambare soḍhā mṛtyumuktā iveṣavaḥ |
jarājaraṭhamūḍhena mūlāni kṣīṇabhūruhām || 19 ||
[Analyze grammar]

sukṛtānāmivaikena samutkhātāni bhūriśaḥ |
śarāvakeṣvaṭavyāṃ ca palalaṃ pakvamādarāt || 20 ||
[Analyze grammar]

aspṛṣṭena janairbhuktaṃ kukalatravatā mayā |
gṛhītatejaḥkṣataye bahuvakravikāriṇā || 21 ||
[Analyze grammar]

mārgāvikamivātmīyaṃ vikrītaṃ paṇyamanyataḥ |
prāṇyaṅgavapuṣastasya protkṛttyotkṛttya peśalaḥ || 22 ||
[Analyze grammar]

āyasaṃpari vikrītā vindhyapakkaṇabhūmiṣu |
janmāntarasahasrotthaṃ svapāpamiva vṛddhaye || 23 ||
[Analyze grammar]

avikīrṇamasatkīrṇaṃ caṇḍālārāmabhūmiṣu |
dṛṣṭaḥ kuddālako dṛṣṭyā saṃdhyāsnehavimuktayā || 24 ||
[Analyze grammar]

rauravāpatiteneva tatkālasnigdhatāṃ gataḥ |
vindhyakandaragulmānāṃ bandhutvamiva gacchatā || 25 ||
[Analyze grammar]

pulindavapuṣā yatra yuktayogaiḥ samarpitāḥ |
tarpitā laguḍāghātajitakauleyaraṃhasā || 26 ||
[Analyze grammar]

putradārāḥ kadannena grāmakāndhocitena ca |
dhārāsāraraṇatpatraśuṣkatālatale niśāḥ || 27 ||
[Analyze grammar]

nītā raṇitadantena sārdhaṃ vipinavānaraiḥ |
romabhiḥ koṭimudrodyaiḥ śītenādhyuṣitasya me || 28 ||
[Analyze grammar]

varṣāsu muktākaṇavaddhṛtā vānalavindavaḥ |
ajājīmūtakhaṇḍārthaṃ kṣutkṣuṇṇakṣīṇakukṣiṇā || 29 ||
[Analyze grammar]

kalatreṇa sahāṭavyāṃ kṛtaḥ kalaha ākulaḥ |
vane raṇitadantena śītakekaracakṣuṣā || 30 ||
[Analyze grammar]

maṣīmalinagātreṇa vetālasvajanāyitam |
sarittīreṣu matsyārthaṃ bhrāntaṃ baḍiśadhāriṇā || 31 ||
[Analyze grammar]

kalpe jagatsunāśārthaṃ kṛtānteneva pāśinā |
pītaṃ bahūpavāsena sadyaḥkṛttamṛgorasaḥ || 32 ||
[Analyze grammar]

tatkālakoṣṇaṃ rudhiraṃ mātuḥ stanapayo yathā |
śmaśānasaṃsthitānmatto raktaraktānmalāśinaḥ || 33 ||
[Analyze grammar]

vidrutā vanavetālāścaṇḍikābhidrutā iva |
vāgurā vipine vyuptā bandhārthaṃ mṛgapakṣiṇām || 34 ||
[Analyze grammar]

āśā iva vivṛddhyarthaṃ putradārakalatrajāḥ |
mayā māyāmayairlokāḥ sūtrajālamayaiḥ khagāḥ || 35 ||
[Analyze grammar]

jālairjarjaratā nītā diśaścāsukṛtāyuṣā |
tatrāpi dattaḥ prasaro manaso duṣkṛtodaye || 36 ||
[Analyze grammar]

āśā prasāritā dūraṃ prāvṛṣīva taraṅgiṇī |
karabhyā iva sarpeṇa vidrutaṃ dūrato dhiyā || 37 ||
[Analyze grammar]

dūre tyaktā dayā dehe bhujaṅgeneva kaṃcukam |
krauryaṃ sukhena saṃrambhaśaravarṣiṃ ninādi ca || 38 ||
[Analyze grammar]

aṅgīkṛtaṃ nidāghānte nabhasevāsitāmbudaḥ |
vikāsinyo kṣatāḥ kṣārā dūraṃ parihṛtā janaiḥ || 39 ||
[Analyze grammar]

śvabhreṇeva kumañjaryaściramūḍhā mayāpadaḥ |
svakālakulakoṇāsu narakoddāmabhūmiṣu || 40 ||
[Analyze grammar]

uptā duṣkṛtabījānāṃ muṣṭayo mohavṛṣṭayaḥ |
vāgurābhirmayā vindhyakandarasthena nirdayam || 41 ||
[Analyze grammar]

bhūteṣviva kṛtāntena mṛgeṣu parivalgitam |
cāmarīkaṇṭhakuḍyeṣu viśrāntaśirasā mayā || 42 ||
[Analyze grammar]

suptamastavivekena śeṣāṅgeṣviva śauriṇā |
vilolacaraṇāmbarayā sarāvollāsidhūmrayā || 43 ||
[Analyze grammar]

mama tanvā sanīhāravindhyakacchaguhāyitam |
kṛṣṇadehena yaukāḍhyākanthāskandhe mayā ciram || 44 ||
[Analyze grammar]

grīṣme soḍhā caladbhūtā varāheṇa yathorvarā |
bahuśo'haṃ vanotthāgninirdagdhaprāṇimaṇḍalaḥ || 45 ||
[Analyze grammar]

kalpāgnibhuktajagataḥ kālasyānugatiṃ gataḥ |
lobhiliṅgo yathā rogamanarthāniva durgrahaḥ |
prasūtāstatra me dārā duḥkhānyatha sukhānyapi || 46 ||
[Analyze grammar]

nṛpālaputrakenaikatanayena tadā mayā |
nītā nīrandhradoṣeṇa ṣaṣṭiḥ kalpasamāḥ samāḥ || 47 ||
[Analyze grammar]

ākruṣṭamuddhurataraṃ ruditaṃ vipatsu bhuktaṃ kadannamuṣitaṃ hatapakkaṇeṣu |
kālāntaraṃ bahu mayopahatena tatra durvāsanānigaḍabandhagatena sabhyāḥ || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: