Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CVI

rājovāca |
asti tāvadayaṃ deśo nānāvananadīyutaḥ |
vasudhāmaṇḍalasyāsya sahodara ivānujaḥ || 1 ||
[Analyze grammar]

asmiṃścāyamahaṃ rājā paurābhimatavṛttimān |
indraḥ svarga ivāsyāṃ tu sabhāyāṃ madhyasaṃsthita || 2 ||
[Analyze grammar]

yāvadabhyāgato dūrātkaścicchāmbarikastvayam |
rasātalādabhyudito māyī maya iva svayam || 3 ||
[Analyze grammar]

anena bhramitādyeha picchikā tejasorjitā |
kalpāntapavanābhreṇa śakracāpalatā yathā || 4 ||
[Analyze grammar]

ālokyaitāmahaṃ lolāmasyāśvasya puraḥ sthitaḥ |
pṛṣṭhamārūḍhavāneka ātmanā bhrāntamānasaḥ || 5 ||
[Analyze grammar]

tato'driṃ pralayakṣubdhaṃ puṣkarāvartako yathā |
tathā calantaṃ calitaḥ svaśvamārūḍhavānaham || 6 ||
[Analyze grammar]

gantuṃ pravṛtto mṛgayāmeko'hamatiraṃhasā |
urvarāmiva nirbhartuḥ kallolaḥ pralayāmbudheḥ || 7 ||
[Analyze grammar]

tenānilavilolena dūraṃ nīto'smi vājinā |
yogābhyāsajaḍenājño mugdhasya manasā yathā || 8 ||
[Analyze grammar]

akiṃcanamanaḥśūnyaṃ strīcittamiva nirbharam |
tataḥ pralayanirdagdhajagadāspadabhīṣaṇam || 9 ||
[Analyze grammar]

niṣpakṣikṣāranīhāraṃ nirvṛkṣamajalaṃ mahat |
saṃprāpto'hamaparyantamaraṇyaṃ śrāntavāhanaḥ || 10 ||
[Analyze grammar]

taddvitīyamivākāśaṃ tathāṣṭamamivāmbudhim |
pañcamaṃ sāgaramiva saṃśuṣkaṃ śūnyakoṭaram || 11 ||
[Analyze grammar]

jñasyeva vitataṃ ceto mūrkhasyeva ruṣā'javam |
adṛṣṭajanasaṃsargamajātatṛṇapallavam || 12 ||
[Analyze grammar]

araṇyamidamāsādya matirme khedamāgatā |
lalanevaitya dāridryaṃ nirannaphalabāndhavam || 13 ||
[Analyze grammar]

kacanmarumarīcyambupuraḥplutakakummukham |
āsūryāstaṃ dinaṃ tatra prakrāntaṃ sīdatā mayā || 14 ||
[Analyze grammar]

tadaraṇyaṃ mayātītamatikṛcchreṇa khedinā |
vivekineva saṃsāro madhyaśūnyatatākṛti || 15 ||
[Analyze grammar]

yadetenātivāhyāhaṃ prāptavāñjaṅgalaṃ kramāt |
astādrisānuṃ khinnāśvaḥ śūnyabhrāntyevabhāskaraḥ || 16 ||
[Analyze grammar]

jambūkadambaprāyeṣu kalālāpāḥ patatriṇaḥ |
yatra sphuranti khaṇḍeṣu pānthānāmiva bāndhavāḥ || 17 ||
[Analyze grammar]

yatra śaṣpaśikhāśreṇyo dṛśyante viralāḥ sthale |
kadarthalakṣmyā jihmasya hṛdīvānandavṛttayaḥ || 18 ||
[Analyze grammar]

pūrvādaraṇyādarasāttaddhi kiṃcitsukhāvaham |
atyantaduḥkhānmaraṇādvaraṃ vyādhirhi jantuṣu || 19 ||
[Analyze grammar]

tatra jambīrakhaṇḍasya talaṃ saṃprāptavānaham |
mārkaṇḍeya ivāgendramekārṇavavihārataḥ || 20 ||
[Analyze grammar]

ālambitā mayā tatra skandhasaṃsargiṇī latā |
nīlā jaladamāleva tāpataptena bhūbhṛtā || 21 ||
[Analyze grammar]

mayi pralambamāne'syāṃ prayātaḥ sa turaṅgamaḥ |
gaṅgāvalambini nare yathā duṣkṛtasaṃcayaḥ || 22 ||
[Analyze grammar]

ciraṃ dīrghādhvagaḥ khinnastatra viśrāntavānaham |
bhānurastācalotsaṅge tale kalpataroriva || 23 ||
[Analyze grammar]

yāvatsamastasaṃsāravyavahārabharaiḥ samam |
ravirviśramaṇāyeva niviṣṭo'stācalāṅgaṇe || 24 ||
[Analyze grammar]

śanaiḥ śyāmikayā graste samaste bhuvanodare |
rātrisaṃvyavahāreṣu saṃpravṛtteṣu jaṅgale || 25 ||
[Analyze grammar]

ahaṃ tarutṛṇe tasminpelave khaṇḍakoṭare |
nilīnaściralīnāsyaḥ svanīḍe vihago yathā || 26 ||
[Analyze grammar]

viṣadaṣṭavivekasya kīnāśasya galatsmṛteḥ |
vikrītasyeva dīnasya magnasyevāndhakūpake || 27 ||
[Analyze grammar]

tatra kalpasamā rātrirmohamagnasya me gatā |
ekārṇavohyamānasya mārkaṇḍeyamuneriva || 28 ||
[Analyze grammar]

na snātavānnārcitavānna tadā bhuktavānaham |
kevalaṃ me gatā rātriḥ sāpadāṃ dhuri tiṣṭhataḥ || 29 ||
[Analyze grammar]

vinidrasya vidhairyasya sphurataḥ saha pallavaiḥ |
samaṃ duṣṭātidairghyeṇa sā vyatīyāya śarvarī || 30 ||
[Analyze grammar]

tatastimiralekhāsu saha tārendukairavaiḥ |
mayīvāpādyamānāsu mlānatāmalamānane || 31 ||
[Analyze grammar]

śāmyantīṣu ca vetālakṣveḍāsu javajaṅgale |
sahaśītārtimaddantapaṅktiṭāṅkārasītkataiḥ || 32 ||
[Analyze grammar]

māmevārtivinirmagnaṃ hasantīmiva dṛṣṭavān |
ahaṃ pūrvāṃ diśaṃ prāptamadhupānāruṇāmiva || 33 ||
[Analyze grammar]

kṣaṇādajña iva jñānaṃ daridra iva kāñcanam |
dṛṣṭavānahamarkaṃ khe vāraṇārohaṇonmukham || 34 ||
[Analyze grammar]

utthāyāstaraṇaṃ vastraṃ tattadāsphoṭitaṃ mayā |
hasticarmadvareṇeva saṃdhyānṛtyānurāgiṇā || 35 ||
[Analyze grammar]

pravṛttastāmahaṃ sphārāṃ vihartuṃ jaṅgalasthalīm |
kālo jagatkuṭīṃ kalpadagdhabhūtagaṇāmiva || 36 ||
[Analyze grammar]

na kiṃcidṛśyate tatra bhūtaṃ jaraṭhajaṅgale |
 abhijāto guṇalavo yathā mūrkhaśarīrake || 37 ||
[Analyze grammar]

kevalaṃ vigatāśaṅkaṃ khaṇḍabhramaṇacañcalam |
 cīcīkūcītivacanā viharanti vihaṅgamāḥ || 38 ||
[Analyze grammar]

athāṣṭabhāgamāpanne vyomno divasanāyake |
śuṣkāvaśyāyaleśāsu snātāsviva latāsu ca || 39 ||
[Analyze grammar]

dṛṣṭā mayā prabhramatā dārikaudanadhāriṇī |
gṛhītāmṛtasatkumbhā dānaveneva mādhavī || 40 ||
[Analyze grammar]

tarattārakanetrāṃ tāṃ śyāmāmadhavalāmbarām |
ahamabhyāgatastatra śarvarīmiva candramāḥ || 41 ||
[Analyze grammar]

mahyamodanamāśvetadbāle balavadāpadi |
dehidīnārtiharaṇātsphāratāṃ yānti saṃpadaḥ || 42 ||
[Analyze grammar]

kṣudantarmahatīyaṃ me bāle vṛddhimupeyuṣī |
 kṛṣṇasarpā prasūteva koṭarasthā jaradrume || 43 ||
[Analyze grammar]

yāccayāpi tayā mahyamitthaṃ dattaṃ na kiṃcana |
yatnaprārthanayā lakṣmyā yathā duṣkṛtine dhanam || 44 ||
[Analyze grammar]

kevalaṃ cirakālena mayātyantānugāminā |
khaṇḍātkhaṇḍaṃ nipatati cchāyābhūte puraḥsthite || 45 ||
[Analyze grammar]

tayoktaṃ hārakeyūriṃścaṇḍālīṃ viddhi māmiti |
rākṣasīmiva sukrūrā puruṣāśvagajāśanām || 46 ||
[Analyze grammar]

rājanyārcanamātreṇa matto nāpnoṣi bhojanam |
grāmyādanabhijātehātsaujanyamiva sundaram || 47 ||
[Analyze grammar]

ityuktavatyā gacchantyā khelayā ca padepade |
kuñjakeṣu nimajjantyā līlāvanatayoditam || 48 ||
[Analyze grammar]

dadāmi bhojanamidaṃ bhartā bhavasi cenmama |
loko nopakarotyarthaiḥ sāmānyaḥ snigdhatāṃ vinā || 49 ||
[Analyze grammar]

vāhayatyatra me dāntānkedāre pulkasaḥ pitā |
śmaśāna iva vetālaḥ kṣudhito dhūlidhūsaraḥ || 50 ||
[Analyze grammar]

tasyedamannaṃ bhavati bhartṛtve dīyate sthite |
prāṇairapi hi saṃpūjyā vallabhāḥ puruṣā yataḥ || 51 ||
[Analyze grammar]

athoktā sā mayā bhartā bhavāmi tava suvrate |
kenāpadi vicāryante varṇadharmakulakramāḥ || 52 ||
[Analyze grammar]

tatastayaudanādardhaṃ mahyamekaṃ samarpitam |
mādhavyevāmṛtādardhamindrāyārtimahatpurā || 53 ||
[Analyze grammar]

jambūphalarasaḥ pītaḥ sa bhuktaḥ pakkaṇaudanaḥ |
viśrāntaṃ ca mayā tatra mohāpahṛtacetasā || 54 ||
[Analyze grammar]

māṃ tatrārkamivāpūrya sā prāvṛṭ śyāmalā gatā |
hastena samupādāya prāṇaṃ bahiriva sthitam || 55 ||
[Analyze grammar]

durākṛtiṃ durārambhamāsasāda bhayapradam |
pitaraṃ pīvarākāramavīcimiva yātanā || 56 ||
[Analyze grammar]

tayā madanuṣaṅgiṇyā svārthastasmai niveditaḥ |
mātaṅgāya bhramaryeva niḥsvanenālilagnayā || 57 ||
[Analyze grammar]

ayaṃ mama bhavedbhartā tāta he tava rocatām |
sa tasyā bāḍhamityuktvā dinānte samupasthite || 58 ||
[Analyze grammar]

mumoca dāntāvābaddhau kṛtāntaḥ kiṅkarāviva |
nīhārābhrakaḍārāsu dikṣu proddhūlitāsu ca |
vetālabandhanāttasmāddinānte calitā vayam || 59 ||
[Analyze grammar]

kṣaṇena pakkaṇaṃ prāptāḥ saṃdhyāyāṃ dīrghajaṅgalāt |
śmaśānādiva vetālāḥ śmaśānamitaranmahat || 60 ||
[Analyze grammar]

vikartitavibhāgasthakapikukkuṭavāyasam |
raktasiktorvarābhāgaprabhramanmakṣikāgaṇam || 61 ||
[Analyze grammar]

śoṣārthaṃ prasṛtārdrāntratantrījālapatatkhagam |
niṣkuṭasthitajambīrakhaṇḍalagnakhagadhvani || 62 ||
[Analyze grammar]

śuṣyadguruvasāpiṇḍapūrṇālindalasatkhagam |
dṛṣṭiprasṛtaraktāktacarmasravadasṛglavam || 63 ||
[Analyze grammar]

bālahastasthitakravyapiṇḍakvaṇitamakṣikam |
jarjarādhiṣṭhacaṇḍālatarjitāraṭitārbhakam || 64 ||
[Analyze grammar]

tatpraviṣṭā vayaṃ kīrṇaśirāntra bhīmapakkaṇam |
mṛtabhūtaṃ jagatkalpe kṛtāntānucarā iva || 65 ||
[Analyze grammar]

saṃbhramopahitānalpakadalīdalapīṭhake |
ahamāsthitavāṃstatra nave śvaśuramandire || 66 ||
[Analyze grammar]

śvaśrvā me kekarākṣyā tu tenāsṛglavacakṣuṣā |
jāmātāyamiti proktaṃ tayā tadabhinanditam || 67 ||
[Analyze grammar]

atha viśramya caṇḍālabhojanānyajināsane |
saṃcitānyupabhuktāni duṣkṛtānīva bhūriśaḥ || 68 ||
[Analyze grammar]

anantaduḥkhabījāni na manojñatarāṇyapi |
tāni praṇayavākyāni śrutānyasubhagānyalam || 69 ||
[Analyze grammar]

nirabhrāmbaranakṣatre kasmiṃściddivase tataḥ |
taistairārambhasaṃrambhaistairvastravibhavārpaṇaiḥ || 70 ||
[Analyze grammar]

dattāpyanena sā mahyaṃ kumārī bhayadāyinī |
sukṛṣṇā kṛṣṇavarṇena duṣkṛteneva yātanā || 71 ||
[Analyze grammar]

sarabhasamabhito vineduratra prasṛtamahāmadirāsavāḥ śvapākāḥ |
hatapaṭupaṭahā vilāsavantaḥ svayamiva duṣkṛtarāśayo mahāntaḥ || 72 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: