Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CIV

śrīvasiṣṭha uvāca |
atra te śrṛṇu vakṣyāmi vṛttāntamimamuttamam |
jāgatīhendrajālaśrīścittāyattā yathā sthitā || 1 ||
[Analyze grammar]

astyasminvasudhāpīṭhe nānāvanasamākulaḥ |
uttarāpāṇḍavo nāma sphīto janapado mahān || 2 ||
[Analyze grammar]

nīrandhraghanagambhīravanaviśrāntatāpasaḥ |
vidyādharīkṛtalatādolopavanapattanaḥ || 3 ||
[Analyze grammar]

vātoddhūtāñjakiñjalkapuñjapiñjaraparvataḥ |
lasatkusumasaṃbhāravanamālāvataṃsakaḥ || 4 ||
[Analyze grammar]

karañjamañjarīkuñjagucchaparyantajaṅgalaḥ |
kharjūrāntaritagrāmo ghuṃghumadhvanitāmbaraḥ || 5 ||
[Analyze grammar]

ekapiṅgaśilāśreṇīśālikedārapiṅgalaḥ |
nīlakaṇṭhāravoddāmavanajaṅgalamaṇḍitaḥ || 6 ||
[Analyze grammar]

sārasāravasaṃrambharaṇatkanakakānanaḥ |
tamālapāṭalīnīlagirigrāmakakuṇḍalaḥ || 7 ||
[Analyze grammar]

vicitravihagavyūhavirāvakṛtakākaliḥ |
nadīparisaronnidrapāribhadradrumāruṇaḥ || 8 ||
[Analyze grammar]

gāyatkalamakedāradārikāhṛtamanmathaḥ |
puṣpaphalacaladvātavyādhūtakusumāmbudaḥ || 9 ||
[Analyze grammar]

darīgṛhaviniṣkrāntasiddhacāraṇabandikam |
svargādiva samānīya lāvaṇyamabhinirmitaḥ || 10 ||
[Analyze grammar]

gāyatkinnaragandharvakadalīkhaṇḍamaṇḍapaḥ |
mandānilaravodbhūtaḥ puṣpopavanapāṇḍuraḥ || 11 ||
[Analyze grammar]

tatrāsti lavaṇo nāma rājā paramadhārmikaḥ |
hariścandrakulodbhūto bhūmāviva divākaraḥ || 12 ||
[Analyze grammar]

yadyaśaḥkusumottaṃsapāṇḍuraskandhamaṇḍalāḥ |
tatra śailā virājante hārāḥ proddhūlitā iva || 13 ||
[Analyze grammar]

kṛpāṇaśakalotkṛttaniḥśeṣārātimaṇḍalaḥ |
arātilokaḥ prāpnoti yadanusmaraṇājjvaram || 14 ||
[Analyze grammar]

yasyodārasamārambhamāryalokānupālanam |
caritaṃ saṃsmariṣyanti hareriva ciraṃ janāḥ || 17 ||
[Analyze grammar]

yasyāpsaromiradrīndramūrdhasvamarasadmasu |
vikāsipulakollāsaṃ gīyante guṇagītayaḥ || 16 ||
[Analyze grammar]

yasya svaḥsundarīgītā lokapālaciraśrutāḥ |
viriñcihaṃsairdhvanyante svabhyāsādguṇagītayaḥ || 17 ||
[Analyze grammar]

svapneṣvapi na sāmānyā yasyodāracamatkṛtiḥ |
rāma dṛṣṭā śrutā vāpi dainyadoṣamayī kriyā || 18 ||
[Analyze grammar]

jihmatāṃ yo na jānāti na dṛṣṭā yena dhṛṣṇutā |
udāratā yena dhṛtā brahmaṇevākṣamālikā || 19 ||
[Analyze grammar]

dināṣṭabhāgamākāśamāgate divasādhipe |
sa kadācitsabhāsthāne siṃhāsanagato'bhavat || 20 ||
[Analyze grammar]

sukhopaviṣṭe tatrāsminrājanīndāvivāmbare |
praviśantīṣu sāmantasenāsu ca sasaṃbhramam || 21 ||
[Analyze grammar]

gāyantīṣvatha kāntāsu sūpaviṣṭeṣu rājasu |
mano harati sāhlāde vīṇāvaṃśakalārave || 22 ||
[Analyze grammar]

cārucāmarahastāsu savilāsāsu rājani |
devāsuraguruprakhye viśrānte mantrimaṇḍale || 23 ||
[Analyze grammar]

prastuteṣu praviṣṭeṣu rājakāryeṣu mantribhiḥ |
proktāsu deśavārtāsu nipuṇaiścārumantribhiḥ || 24 ||
[Analyze grammar]

itihyasamaye puṇye vācyamāne ca pustake |
paṭhatsu ca stutīḥ puṇyāḥ puraḥ prahveṣu vandiṣu || 25 ||
[Analyze grammar]

sabhāṃ viveśa sāṭopaḥ kaścittāmaindrajālikaḥ |
varṣeṇāhitasaṃrambho vasudhāmiva vāridaḥ || 26 ||
[Analyze grammar]

sa nanāma mahīpālaṃ śikharodārakandharam |
pādopāntagataḥ kāntaṃ śailaṃ phalataruryathā || 27 ||
[Analyze grammar]

sacchāyasyonnatāṃsasya phalinaḥ puṣpabhāsinaḥ |
sa viveśa puro rājñastaroragre kapiryathā || 28 ||
[Analyze grammar]

capalo lampaṭo'rthānāmāmodasukhamārutam |
uvācotkandharaṃ bhūpaṃ sapadmamiva ṣaṭpadaḥ || 29 ||
[Analyze grammar]

vilokaya vibho tāvadekāmiha kharolikām |
pīṭhastha eva sāścaryāṃ vyomni candra ivāvanim || 30 ||
[Analyze grammar]

ityuktvā picchikā tena bhrāmitā bhramadāyinī |
nānāviracanābījaṃ māyeva paramātmanaḥ || 31 ||
[Analyze grammar]

tāṃ dadarśa mahīpālastejoreṇuvirājitām |
śakraḥ suravimānasthaḥ svakārmukalatāmiva || 32 ||
[Analyze grammar]

sabhāṃ saindhavasāmanto viveśāsminkṣaṇe tadā |
tārāparikarāpūrṇāṃ vyomavīthīmivāmbudaḥ || 33 ||
[Analyze grammar]

taṃ caivānujagāmāśvaḥ saumyaḥ paramavegavān |
devalokonmukhaṃ tuṣṭaṃ śakramuccaiḥśravā iva || 34 ||
[Analyze grammar]

sa tamaśvamupādāya pārthivaṃ samuvāca ha |
soccaiḥśravā iva kṣīrasāgaro marutāṃ patim || 35 ||
[Analyze grammar]

idamuccaiḥśravaḥprakhyaṃ hayaratnaṃ mahīpate |
javoḍuyanaśīlena mūrtimāniva mārutaḥ || 36 ||
[Analyze grammar]

aśvo'yamasmatprabhuṇā prabho saṃprahitastvayi |
rājate hi padārthaśrīrmahatāmarpaṇācchubhā || 37 ||
[Analyze grammar]

ityuktavati tasmiṃstu pratyuvācaindrajālikaḥ |
jaladastanite śānte cātako'mbudharaṃ yathā || 38 ||
[Analyze grammar]

sadaśvamenamāruhya bhuvanaṃ vihara prabho |
svapratāpāhitānalpaśobhāmurvīṃ raviryathā || 39 ||
[Analyze grammar]

aśvamālokayāmāsa tenokta iti pārthivaḥ |
nirghātastanitaṃ meghaṃ mayūra iva sūtkaraḥ || 40 ||
[Analyze grammar]

athānimeṣayā dṛṣṭyā rājā citropamākṛtiḥ |
babhūvālokayannaśvaṃ lipikarmārpitopamaḥ || 41 ||
[Analyze grammar]

kṣaṇamālokya pīṭhasthastasthau saṃsthagitekṣaṇaḥ |
dṛṣṭyā''kṣubdhaḥ samudro'drimīnakaiḥ karavo yathā || 42 ||
[Analyze grammar]

tasthau muhūrtayugmaṃ sa dhyānāsakta ivātmani |
vītarāgo muniḥ kṣubdhaḥ parānanda iva sthitaḥ || 43 ||
[Analyze grammar]

bodhitaḥ kenacinnāsau svapratāpajitorjitaḥ |
dhiyā kāmapyayaṃ bhūyaścintāṃ cintayatīti ca || 44 ||
[Analyze grammar]

babhūvuḥ kevalaṃ tatra niḥspandasitacāmarāḥ |
cāmariṇyo hi śarvaryaḥ stambhitendukarā iva || 45 ||
[Analyze grammar]

virejurvismayāpūrṇā niḥspandāste sabhāsadaḥ |
niḥspandakiñjalkadalāḥ padmāḥ paṅkakṛtā iva || 46 ||
[Analyze grammar]

praśaśāma sabhāsthāne janakolāhalaḥ śanaiḥ |
praśāntaprāvṛṣi vyomanyāmbhodamiva garjitam || 47 ||
[Analyze grammar]

saṃdehasāgare magnā jagmuścintāṃ sumantriṇaḥ |
viṣīdati gadāpāṇāvasurājāvivāmarāḥ || 48 ||
[Analyze grammar]

vitatavismitajihnitayā tayā janatayā bhayamohaviṣaṇṇayā |
stimitacakṣuṣi bhūmipatau sthite mukulitājjavanasya dhṛtā dyutiḥ || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: