Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CIII

śrīvasiṣṭha uvāca |
parasmādutthitaṃ cetastatkallola ivārṇavāt |
sphāratāmetya bhuvanaṃ tanotīdamitastataḥ || 1 ||
[Analyze grammar]

hrasvaṃ dīrghaṃ karotyāśu dīrghaṃ nayati kharvatām |
svatāṃ nayatyanyadalaṃ svaṃ tathaivānyatāmapi || 2 ||
[Analyze grammar]

prādeśamātramapi yadvastubhāvanayaiva tat |
svayaṃ saṃpannayevāśu karotyadrīndrabhāsuram || 3 ||
[Analyze grammar]

labdhapratiṣṭhaṃ paramātpadādullasitaṃ manaḥ |
nimeṣeṇaiva saṃsārānkaroti na karoti ca || 4 ||
[Analyze grammar]

yadidaṃ dṛśyate kiṃcijjagatsthāsnu cariṣṇu ca |
sarvaṃ sarvaprakārāḍhyaṃ cittādetadupāgatam || 5 ||
[Analyze grammar]

deśakālakriyādravyaśaktiparyākulīkṛtam |
bhāvādbhāvāntaraṃ yāti lolatvānnaṭavanmanaḥ || 6 ||
[Analyze grammar]

sadasattāṃ nayatyāśu sattāṃ vā sannayatyalam |
tādṛśānyeva cādatte sukhaduḥkhāni bhāvitam || 7 ||
[Analyze grammar]

yadāptaṃ svayamādatte yathaiva cañcalaṃ manaḥ |
hastapādādisaṃghātastadā prayatate tathā || 8 ||
[Analyze grammar]

tataḥ saiva kriyā cittasamāhitaphalāphalam |
kṣaṇātprayacchati latā kālasikteva tādṛśam || 9 ||
[Analyze grammar]

citrāṃ krīḍanakaśreṇīṃ yathā paṅkādgṛhe śiśuḥ |
karotyevaṃ mano rāma vikalpaṃ kurute jagat || 10 ||
[Analyze grammar]

manaḥsarvajanakrīḍānṛjambālalaveṣvataḥ |
kimetaddhi padārtheṣu rūḍhaṃ jagati kalpyate || 11 ||
[Analyze grammar]

karotyṛtukaraḥ kālo yathā rūpānyathā taroḥ |
cittamevaṃ padārthānāmeṣāmevānyatāmiva || 12 ||
[Analyze grammar]

manorathe tathā svapne saṃkalpakalanāsu ca |
goṣpadaṃ yojanavyūhaḥ svāsu līlāsu cetasaḥ || 13 ||
[Analyze grammar]

kalpaṃ kṣaṇīkarotyantaḥ kṣaṇaṃ nayati kalpatām |
manastadāyattamato deśakālakramaṃ viduḥ || 14 ||
[Analyze grammar]

tīvramandatvasaṃvegādbahutvālpatvabhedataḥ |
vilambanena ca ciraṃ natu śaktimaśaktitaḥ || 15 ||
[Analyze grammar]

vyāmohasaṃbhramānarthadeśakālagamāgamāḥ |
cetasaḥ prabhavantyete pādapādiva pallavāḥ || 16 ||
[Analyze grammar]

jalameva yathāmbhodhirauṣṇyameva yathānalaḥ |
tathā vividhasaṃrambhaḥ saṃsāraścittameva vā || 17 ||
[Analyze grammar]

sakartṛkarmakaraṇaṃ yadidaṃ cetyamāgatam |
draṣṭṛdarśanadṛśyāḍhyaṃ tatsarvaṃ cittameva ca || 18 ||
[Analyze grammar]

cittaṃ jaganti bhuvanāni vanāntarāṇi saṃlakṣyate svayamupāgatamātmabhedaiḥ |
keyūramaulikaṭakaiśca lasatsvarūpaṃ tyaktvaiva kāñcanadhiyeva janena hema || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: