Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXXVI

śrībhānuruvāca |
kalpanāmni mahādeva hyastane divase tava |
tale kailāsaśailasya jambūdvīpaikakoṇake || 1 ||
[Analyze grammar]

suvarṇajaṭanāmnā yastvatputrairjanitaprajaiḥ |
maṇḍalaṃ kalpitaṃ śrīmadanalpasukhasundaram || 2 ||
[Analyze grammar]

tatrābhūdatidharmātmā brāhmaṇo brahmavittamaḥ |
indunāmātiśāntātmā kaśyapasya kulodbhavaḥ || 3 ||
[Analyze grammar]

tasmiṃstadā nivasato nityaṃ svajanamaṇḍale |
tasya prāṇasamā bhāryā kācittasyāṃ mahātmanaḥ || 4 ||
[Analyze grammar]

na babhūvātmajastasya marubhūmau tṛṇaṃ yathā |
na vyarājata sā bhāryā tasya niṣphalapuṣpitā || 5 ||
[Analyze grammar]

ṛjvī gaurī suśuddhāpi śūnyā śaralatā yathā |
tau tato daṃpatī khinnau putrārthe tapase gireḥ || 6 ||
[Analyze grammar]

kailāsasyāṃśamārūḍhau rūḍhāviva navadrumau |
bhūtairanāvṛte śūnye tasminkailāsakuñjake || 7 ||
[Analyze grammar]

tepatustau tapo ghoraṃ jalāhārau tarusthitī |
ekaṃ pānīyaculakaṃ pītvā divasaparyaye || 8 ||
[Analyze grammar]

nispandamutthitau vārkṣī vṛttimāśritya saṃsthitau |
tasthatustau tadā tatra tāvatkālaṃ taruvratau || 9 ||
[Analyze grammar]

yāvattretā dvāparaṃ ca yuge dve eva te gate |
tatastuṣṭo'bhavaddevastayoḥ śaśikalādharaḥ || 10 ||
[Analyze grammar]

dinātapātāpitayorinduḥ kumudayoriva |
ājagāma tamuddeśaṃ yatra tau vipradaṃpatī || 11 ||
[Analyze grammar]

salatāpādapaṃ deśaṃ puṣpākara iveśvaraḥ |
daṃpatī tau vṛṣārūḍhaṃ somaṃ somārdhaśekharam || 12 ||
[Analyze grammar]

phullānanau dadṛśatuḥ kumude śaśinaṃ yathā |
tau taṃ praṇematurdeva tuṣārāmalamīśvaram || 13 ||
[Analyze grammar]

dyāvāpṛthivyāvuditaṃ paripūrṇamivohupam |
tarjayanpavanādhūtanavavṛkṣānanasvaram || 14 ||
[Analyze grammar]

īśvara uvāca |
mṛdūhāmasmitaspandi provācātha vacaḥ śivaḥ |
varaṃ vipra gṛhāṇāśu tuṣṭo'smi tava vāñchitam || 15 ||
[Analyze grammar]

vipra uvāca |
madhumāsarasākrāntavṛkṣavanmudito bhava |
bhagavandevadeveśa daśa putrā mahādhiyaḥ || 16 ||
[Analyze grammar]

bhānuruvāca |
bhavyā bhavantu me bhūyaḥ śoko yena na bādhate |
athaivamastviti procya jagāmāntardhimīśvaraḥ || 17 ||
[Analyze grammar]

vyomni vārinidhirhrādaṃ kṛtvevormimahāvapuḥ |
tatastau dampatī tuṣṭau śivalabdhavarau gṛham || 18 ||
[Analyze grammar]

gatau gīrvāṇasadṛśau khamivomāmaheśvarau |
tatrāsau brāhmaṇī gehe babhūvodāragarbhiṇī || 19 ||
[Analyze grammar]

babhau pūrṇodarā śyāmā meghalekheva vāriṇā |
kāle'tha suṣuve putrānpratipaccandrakomalān || 20 ||
[Analyze grammar]

daśabālāṃstato mugdhānvasudheva navāṅkurān |
kṛtabrāhmaṇasaṃskārā vṛddhimīyurmahaujasaḥ || 21 ||
[Analyze grammar]

svalpenaiva hi kālena prāvṛṣeva navāmbudāḥ |
te saptavarṣavayaso babhūvurjñātavāṅmayāḥ || 22 ||
[Analyze grammar]

virejustejasā tatra nabhasīvāmalā grahāḥ |
atha kālena mahatā teṣāṃ tau pitarau tadā || 23 ||
[Analyze grammar]

saṃjagmatustanuṃ tyaktvā svāṃ gatiṃ gatikovidau |
mātāpitṛbhyāṃ rahitā daśa te brāhmaṇāstataḥ || 24 ||
[Analyze grammar]

yayuḥ kailāsaśikharaṃ gṛhaṃ saṃtyajya khedinaḥ |
tatra saṃcintayāmāsurudvignāste vitandhavāḥ || 25 ||
[Analyze grammar]

kiṃ syādiha paraṃ śreya ūcuścedaṃ parasparam |
kimiha syātsamucitaṃ bhrātaraḥ kimaduḥkhadam || 26 ||
[Analyze grammar]

kiṃ mahattvaṃ kimaiśvaryaṃ kiṃ mahāvibhavaṃ śubham |
kiṃ tadetajjanaiśvaryaṃ sāmanto hi maheśvara || 27 ||
[Analyze grammar]

sāmantasaṃpatkiṃnāma rājāno hi maheśvarāḥ |
kā nāma saṃpadbhūpānāṃ samrāḍiha maheśvaraḥ || 28 ||
[Analyze grammar]

kiṃ nāma tanmahendratvaṃ yanmuhūrtaṃ prajāpateḥ |
vinaśyati na yatkalpe kiṃ syāttadiha śobhanam || 29 ||
[Analyze grammar]

bhāṣamāṇeṣvathaiteṣu jyeṣṭho bhrātā mahāmatiḥ |
gambhīravāguvācedaṃ mṛgayūthānmṛgo yathā || 30 ||
[Analyze grammar]

aiśvaryāṇāṃ hi sarveṣāmākalpaṃ na vināśi yat |
rocate bhrātarastanme brahmatvamiha netarat || 31 ||
[Analyze grammar]

etaduktaṃ tadakhilā dvijaputrāsta uttamāḥ |
vacobhiraindavāstatra sādhu sādhvityapūjayan || 32 ||
[Analyze grammar]

ūcuścedaṃ kathaṃ tāta sarvaduḥkhopamārjanam |
padmāsanaṃ jagatpūjyaṃ virañcitvamavāpnumaḥ || 33 ||
[Analyze grammar]

bhrātrā tena punaḥ proktā bhrātaro bhūritejasaḥ |
 maduktaṃ sarva eveme bhavantaḥ pālayantu vai || 34 ||
[Analyze grammar]

padmāsanagato bhāsvānbrahmāhamiti tejasā |
sṛjāmi saṃharāmīti dhyānamastu cirāya vaḥ || 35 ||
[Analyze grammar]

agrajeneti kathite bāḍhaṃ kṛtvā ta uttamāḥ |
dhyānādhīnadhiyastasthuḥ sahaiva jyāyasā rasāt || 36 ||
[Analyze grammar]

lipikarmārpitākārā dhyānāsaktadhiyaśca te |
antasthenaiva manasā cintayāmāsurādṛtāḥ || 37 ||
[Analyze grammar]

atha utphullakamalakośavakronnatāsanaḥ |
brahmāhaṃ jagatāṃ sraṣṭā kartā bhoktā maheśvaraḥ || 38 ||
[Analyze grammar]

yajñakriyākramavataḥ sāṅgopāṅgā maharṣayaḥ |
sarasvatyātha gāyatryā yuktā vedā narā ime || 39 ||
[Analyze grammar]

lokapālaparākrāntaḥ saṃcaratsiddhamaṇḍalaḥ |
ayamuddāmasaubhāgyaḥ svargaḥ svaravibhūṣitaḥ || 40 ||
[Analyze grammar]

parvatadvīpajaladhikānanaiḥ samalaṃkṛtam |
idaṃ bhūmaṇḍalaṃ caiva trilokīkarṇakuṇḍalam || 41 ||
[Analyze grammar]

etatpātālakuharaṃ daityadānavabhojitam |
amṛtastrīgaṇākīrṇaṃ gṛhaṃ gaganakoṭaram || 42 ||
[Analyze grammar]

ayamindro mahābāhuḥ prajālaṃkṛtadottamaḥ |
trailokyanagarīmekaḥ pāti pāvanayajñabhuk || 43 ||
[Analyze grammar]

dīprajālavaratrābhiravaṣṭabhyātha diggaṇam |
krameṇa pratapantyete bhānavo bhūribhānavaḥ || 44 ||
[Analyze grammar]

lokapālā ime lokaṃ rakṣanti śuddhavṛttayaḥ |
maryādābhiratucchābhirgopālā gogaṇaṃ yathā || 45 ||
[Analyze grammar]

unmajjanti nimajjanti prasphuranti patanti ca |
taraṅgā iva toyānāmimāḥ pratidinaṃ prajāḥ || 46 ||
[Analyze grammar]

sṛjāmīmamahaṃ sargaṃ saṃharāmi tathādṛtaḥ |
ayamātmani tiṣṭhāmi śāmyāmi bhuvaneśvaraḥ || 47 ||
[Analyze grammar]

ayaṃ saṃvatsaro yāta idaṃ pariṇataṃ yugam |
sṛṣṭerayamasau kālaḥ svayaṃ saṃharaṇasya ca || 48 ||
[Analyze grammar]

ayameva gataḥ kalpo brāhmī rātririyaṃ tatā |
ayamātmani tiṣṭhāmi pūrṇātmā parameśvaraḥ || 49 ||
[Analyze grammar]

iti bhāvitayā buddhyā te dvijā atha aindavāḥ |
daśādrivṛttayastasthuḥ samutkīrṇā ivopalāt || 50 ||
[Analyze grammar]

adhigatakamalāsanakramāste parigalitetaratucchavṛttijālāḥ |
satatamatitarāṃ kuśāsanasthāściramiti paṅkajakalpane virejuḥ || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXXVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: