Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXXV

śrīvasiṣṭha uvāca |
purā me brahmaṇā proktaṃ sarvaṃ tatkathayānagha |
yadidaṃ tatpravakṣyāmi tvayi pṛcchati rāghava || 1 ||
[Analyze grammar]

purā mayā hi bhagavānpṛṣṭaḥ kamalasaṃbhavaḥ |
ime kathamupāyānti brahmansargagaṇā iti || 2 ||
[Analyze grammar]

tadupāśrutya bhagavānbrahmā lokapitāmahaḥ |
aindavākhyānasahitaṃ māmuvāca bṛhadvacaḥ || 3 ||
[Analyze grammar]

brahmovāca |
sarvaṃ hi mana evedamitthaṃ sphurati bhūtimat |
jalaṃ jalāśayasphārairvicitraiścakrakairiva || 4 ||
[Analyze grammar]

dinādau saṃprabuddhasya saṃsāraṃ sṛṣṭumicchataḥ |
purākalpe hi kasmiścicchṛṇu kiṃ vṛttamaṅga me || 5 ||
[Analyze grammar]

kadācidakhilaṃ sargaṃ saṃhṛtya divasakṣaye |
eka evāhamekāgraḥ svasthastāmanayaṃ niśām || 6 ||
[Analyze grammar]

niśānte saṃprabuddhātmā saṃdhyāṃ kṛtvā yathāvidhi |
prajāḥ sraṣṭuṃ dṛśau sphāre vyomni yojitavānaham || 7 ||
[Analyze grammar]

yāvatpaśyāmi gaganaṃ na tamobhirna tejasā |
vyāptamatyantavitataṃ śūnyamantavivarjitam || 8 ||
[Analyze grammar]

sargaṃ saṃkalpayāmīti matiṃ niścitya tanmayā |
samavekṣitumārabdhaṃ śuddhaṃ sūkṣmeṇa cetasā || 9 ||
[Analyze grammar]

athāhaṃ dṛṣṭavāṃstatra manasā vitate'mbare |
pṛthaksthitānmahārambhānsargānsthitinirargalān || 10 ||
[Analyze grammar]

teṣu matpratibimbābhāḥ padmakośanivāsinaḥ |
rājahaṃsānsamārūḍhāḥ saṃsthitā daśa padmajāḥ || 11 ||
[Analyze grammar]

pṛthaksthiteṣu sargeṣu teṣūdyadbhūtapaṅktiṣu |
jalajāleṣu śuddheṣu jagatsu jaladāyiṣu || 12 ||
[Analyze grammar]

pravahanti mahānadyaḥ pradhvananti yathābdhayaḥ |
pratapantyuṣṇarucayaḥ prasphurantyambare'nilāḥ || 13 ||
[Analyze grammar]

divi krīḍanti vibudhā bhuvi krīḍanti mānavāḥ |
dānavā bhoginaścaiva pātāleṣu ca saṃsthitāḥ || 14 ||
[Analyze grammar]

kālacakrapariprotā yadbhāvāḥ sakalartavaḥ |
yathākālaṃ phalāpūrṇā bhūṣayantyabhito mahīm || 15 ||
[Analyze grammar]

prauḍhyaṃ śubhāśubhācārasmṛtayaḥ kakubhaṃ prati |
narakasvargaphaladāḥ sarvatra samupāgatāḥ || 16 ||
[Analyze grammar]

bhogamokṣaphalārthinyaḥ samastā bhūtajātayaḥ |
svamīhitaṃ yathākālaṃ prayatante yathākramam || 17 ||
[Analyze grammar]

saptalokāstathā dvīpāḥ samudrā girayastathā |
apyeṣyamāṇāḥ kalpāntaṃ sphurantyurutarāravam || 18 ||
[Analyze grammar]

kvacidbhāsitvamāyātaṃ kvacitsthirataraṃ sthitam |
sthitaṃ sarvatra kuñjeṣu tamastejolavādṛtam || 19 ||
[Analyze grammar]

nabhonīlotpalasyāntarbhramadabhramadhuvratam |
prasphurattārakājālakesarāpūrṇatāṃ gatam || 20 ||
[Analyze grammar]

kalpāntaghananīhāro merukuñjeṣu saṃsthitaḥ |
śālmaleramalaṃ tūlamaṣṭhīlākoṭareṣviva || 21 ||
[Analyze grammar]

lokālokādrirasanāraṇadarṇavaghuṃghumā |
tamaḥkhaṇḍendranīlābhā nijaratnavirājitā || 22 ||
[Analyze grammar]

dhānādharasudhā bhūtaravakākalighuṃghumā |
saṃsthitā bhuvanābhoge svāntaḥpura ivāṅganā || 23 ||
[Analyze grammar]

gaurāṅgapaṅaktirmadhyasthā rajanīrājirañjitā |
padmotpalasraja iva lakṣyate vatsaraśriyaḥ || 24 ||
[Analyze grammar]

bahugartavibhāgasthabhūtā lokāḥ pṛthakpṛthak |
jātāruṇā vilokyantedāḍimānīvakāntikāḥ || 25 ||
[Analyze grammar]

tripravāhā tripathagā kṛtordhvādhogamāgamā |
jagadyajñopavītābhā sphuratīndukalāmalā || 26 ||
[Analyze grammar]

itaścetaśca gacchanti śīryante prodbhavanti ca |
diglatāsu taḍitpuṣpā vātārtā meghapallavāḥ || 27 ||
[Analyze grammar]

gandharvanagarodyānalatāvitānamālinī |
samudrabhūminabhasāṃ padavī pravirājate || 28 ||
[Analyze grammar]

lokāntareṣu saṅghena devāsuranaroragāḥ |
udumbareṣu maśakā iva ghuṃghumitāḥ sthitāḥ || 29 ||
[Analyze grammar]

yugakalpakṣaṇalavakalākāṣṭhākalaṅkitaḥ |
kālo vahatyakalitasarvanāśapratīkṣakaḥ || 30 ||
[Analyze grammar]

evamālokya śuddhena pareṇa svena cetasā |
bhṛśaṃ vismayamāpannaḥ kimetatkathamityalam || 31 ||
[Analyze grammar]

kathaṃ māṃsamayenākṣṇā yanna paśyāmi kiṃcana |
tanmāyājālamatulaṃ paśyāmi manasāmbare || 32 ||
[Analyze grammar]

athālokya ciraṃ kālaṃ manasaivāhamambarāt |
arkaṃ tasmājjagajjālādekamānīya pṛṣṭavān || 33 ||
[Analyze grammar]

āgaccha devadeveśa bho bhāskara mahādyute |
svāgataṃ te'stviti prokto mayāsau kathitopyatha || 34 ||
[Analyze grammar]

kastvaṃ kathamidaṃ jātaṃ jagadeva jaganti ca |
yadi jānāsi bhagavaṃstadetatkathayānagha || 35 ||
[Analyze grammar]

ityukto māṃ samālokya saṃparijñātavānatha |
namaskṛtvābhyuvācedamanindyapadayā girā || 36 ||
[Analyze grammar]

śrībhānuruvāca |
asya dṛśyaprapañcasya nityaṃ kāraṇatāmasi |
gataḥ kasmānna jānīṣe kiṃ māmīśvara pṛcchasi || 37 ||
[Analyze grammar]

atha madvākyasaṃdarbhe līlā cettava sarvaga |
acintitāṃ madutpattiṃ tacchṛṇuṣva vadāmyaham || 38 ||
[Analyze grammar]

sadasaditi kalābhirātataṃ yat sadasadabodhavimohadāyinībhiḥ |
avirataracanābhirīśvarātman pravilasatīha mano mahanmahātman || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXXV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: