Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXV

śrīvasiṣṭha uvāca |
atha varṣasahasreṇa tāṃ pitāmaha āyayau |
varaṃ putri gṛhāṇeti vyājahāra nabhastalāt || 1 ||
[Analyze grammar]

sūcī karmendriyābhāvājjīvamātrakalāvatī |
na kiṃcidvyājahārāsmai cintayāmāsa kevalam || 2 ||
[Analyze grammar]

pūrṇāsmi gatasaṃdehā kiṃ vareṇa karomyaham |
śāmyāmi parinirvāmi sukhamāse ca kevalam || 3 ||
[Analyze grammar]

jñātaṃ jñātavyamakhilaṃ śāntā saṃdehajālikā |
svaviveko vikasitaḥ kimanyena prayojanam || 4 ||
[Analyze grammar]

yathā sthiteyamasmīha saṃtiṣṭheyaṃ tathaiva hi |
satyāsatyakalāmeva tyaktvā kimitareṇa me || 5 ||
[Analyze grammar]

etāvantamahaṃ kālamavivekena yojitā |
svasaṃkalpasamutthena vetāleneva bālikā || 6 ||
[Analyze grammar]

idānīmupaśānto'sau svavicāraṇayā svayam |
īpsitānīpsitairarthaḥ ko bhavetkalitairmama || 7 ||
[Analyze grammar]

iti niścayayuktāṃ tāṃ sūcīṃ karmendriyojjhitām |
tūṣṇīṃsthitā saniyatiḥ sa paśyanbhagavānsthitaḥ || 8 ||
[Analyze grammar]

brahmā punaruvācedaṃ vītarāgāṃ prasannadhīḥ |
varaṃ putri gṛhāṇa tvaṃ kiṃcitkālaṃ ca bhūtale || 9 ||
[Analyze grammar]

bhogānbhuktvā tataḥ paścādgamiṣyasi paraṃ padam |
avyāvṛttisvarūpāyā niyatereṣa niścayaḥ || 10 ||
[Analyze grammar]

tapasānena saṃkalpaḥ saphalo'stu tavottame |
pīnā bhava punaḥ śaile himakānanarākṣasī || 11 ||
[Analyze grammar]

yayā pūrvaṃ viyuktāsi tanvā jaladarūpayā |
bījāntavṛkṣatā putri bṛhadvṛkṣatayā yathā || 12 ||
[Analyze grammar]

yogameṣyasi bhūyaśca tanvāntarbījarūpiṇī |
tayaiva rasasekena latayevāṅkurasthitiḥ || 13 ||
[Analyze grammar]

bādhāṃ viditavedyatvānna ca loke kariṣyasi |
antaḥśuddhā spandavatī śāradīvābhramaṇḍalī || 14 ||
[Analyze grammar]

aśrāntadhyānaniratā kadācillīlayā yadi |
bhaviṣyasi bahīrūpā sarvātmadhyānarūpiṇī || 7 ||
[Analyze grammar]

vyavahārātmakadhyānadhāraṇādhārarūpiṇī |
vātasvabhāvavaddehaparispandādvilāsinī || 16 ||
[Analyze grammar]

tadā virodhinī putri svakarmaspandarodhinī |
nyāyena kṣunnivṛttyarthaṃ bhūtabādhāṃ kariṣyasi || 17 ||
[Analyze grammar]

bhaviṣyasi nyāyavṛttirloke tvanyāyabādhikā |
jīvanmuktatayā dehe svavivekaikapālikā || 18 ||
[Analyze grammar]

ityuktvā gaganatalājjagāma devaḥ sūcī sā bhavatu mameti kiṃ virodhaḥ |
rāgo vābjajavacanārthavāraṇe'sminnityantaḥ svatanumayī manāgbabhūva || 19 ||
[Analyze grammar]

prādeśaḥ prathamamabhūttato'pi hasto vyāmaścāpyatha viṭapastato'bhramālā |
sodyatsvāvayavalatā babhau nimeṣātsaṃkalpadrumakaṇikāṅkurakrameṇa || 20 ||
[Analyze grammar]

tadgātrāṇyavikalaśaktimanti dehādudbhūtānyatha karaṇendriyāṇi samyak |
saṃkalpadrumavanapuṣpavatsamantādbījaughānyalamabhavaṃstirohitāni || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: