Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXIV

śrīvasiṣṭha uvāca |
tasya tatrordhvaśṛṅgasya tasyāṃ bhuvi mahāvanau |
dadarśa madhyamāṃ sūcīṃ protthitāṃ saśikhāmiva || 1 ||
[Analyze grammar]

ekapādaṃ tapasyantīṃ śuṣyantīṃ śiraūṣmaṇā |
satatānaśanāṃ śuṣkapiṇḍībhūtodaratvacam || 2 ||
[Analyze grammar]

sakṛdvikasitāsyena gṛhītvevātapānilān |
paścāttyajantīṃ hṛdaye me na māntītyanāratam || 3 ||
[Analyze grammar]

śuṣkāṃ caṇḍāṃśukiraṇairjarjarāṃ vanavāyubhiḥ |
acalantīnijātsthānātsnāpitāminduraśmibhiḥ || 4 ||
[Analyze grammar]

pūrvaṃ rajoṇunaikena saṃviṣṭacchannamastakām |
kṛtārthatvaṃ kathayatīṃ dadatānyasya nāspadam || 5 ||
[Analyze grammar]

araṇyānyeva dattvārtha ciraṃ jātaśikhāmiva |
mūrdhnyavasthāpitaprāṇajaṭājūṭavalīmiva || 6 ||
[Analyze grammar]

tāṃ prekṣya pavanaḥ sūcīṃ vismayākulacetanaḥ |
praṇamyālokya suciraṃ bhītabhīta ivāgataḥ || 7 ||
[Analyze grammar]

mahātapasvinī sūcī kimarthaṃ tapyate tapaḥ |
neti praṣṭuṃ śaśākāsau tattejorāśinirjitaḥ || 8 ||
[Analyze grammar]

bhagavatyā mahāsūcyā aho citraṃ mahātapaḥ |
ityeva kevalaṃ dhyāyanmāruto gaganaṃ yayau || 9 ||
[Analyze grammar]

samullaṅghyābhramārga tu vātaskandhānatītya ca |
siddhavṛndānadhaḥ kṛtvā sūryamārgamupetya ca || 10 ||
[Analyze grammar]

ūrdhvametya vimānebhyaḥ prāpa śakrapurāntare |
sūcīdarśanapuṇyaṃ tamāliliṅga puraṃdaraḥ || 11 ||
[Analyze grammar]

pṛṣṭaśca kathayāmāsa dṛṣṭaṃ sarvaṃ mayetyasau |
sahadevanikāyāya śakrāyāsthānavāsine || 12 ||
[Analyze grammar]

vāyuruvāca |
jambūdvīpe'sti śailendro himavānnāma sūnnataḥ |
jāmātā yasya bhagavānsākṣācchaśikalādharaḥ || 13 ||
[Analyze grammar]

tasyottare mahāśṛṅgapṛṣṭhe paramarūpiṇī |
sthitā tapasvinī sūcī tapaścarati dāruṇam || 14 ||
[Analyze grammar]

bahunātra kimuktena vātādyaśanaśāntaye |
yayā svodarasauṣiryaṃ piṇḍīkṛtvā nivāritam || 15 ||
[Analyze grammar]

śāntasaṃkocasūkṣmārthaṃ vikāsyāsyaṃ rajoṇunā |
tayādya sthagitaṃ śītavātāśananivṛttaye || 16 ||
[Analyze grammar]

tasyāstīvreṇa tapasā tuhinākaramutsṛjan |
agnyākāramayo gṛhṇan deva duḥsevyatāṃ gataḥ || 17 ||
[Analyze grammar]

taduttiṣṭhāśu gacchāmaḥ sarva eva pitāmaham |
tadvarārthamanarthāya viddhi tatsumahattapaḥ || 18 ||
[Analyze grammar]

iti vāteritaḥ śakraḥ sahadevagaṇena saḥ |
jagāma brahmaṇo lokaṃ prārthayāmāsa taṃ vibhum || 19 ||
[Analyze grammar]

sūcyā varamahaṃ dātuṃ gacchāmi himavacchiraḥ |
brahmaṇeti pratijñāte śakraḥ svargamupāyayau || 20 ||
[Analyze grammar]

etāvatātha kālena sā babhūvātipāvanī |
sūcī nijatapastāpatāpitāmaramandirā || 21 ||
[Analyze grammar]

mukharandhrasthitārkāṃśudṛśā svacchāyayaiva sā |
vikāsinyā vivartisthā coditāntamavekṣitā || 22 ||
[Analyze grammar]

kauśeyarūpayā sūcyā meruḥ sthairyeṇa nirjitaḥ |
majjanaṃ naiti vṛddhvaivaṃ muktamādyantayordine || 23 ||
[Analyze grammar]

madhyāhne tāpabhītyeva viśantyā mārutāntaram |
anyadā gauravāddṛṣṭvā dūrataḥ prekṣamāṇayā || 24 ||
[Analyze grammar]

sā tāmavekṣate kṣārāttāpādaṅge nimajjati |
saṃkaṭe vismaratyeva jano gauravasatkriyām || 25 ||
[Analyze grammar]

chāyāsūcī tāpasūcī yaścātmā sa tṛtīyayā |
trikoṇaṃ tapasā pūtaṃ vārāṇasyā samaṃ kṛtam || 26 ||
[Analyze grammar]

gatāstena trikoṇena trivarṇaparikhāvatā |
vāyavaḥ pāṃsavo ye'pi te parāṃ muktimāgatāḥ || 27 ||
[Analyze grammar]

viditaparamakāraṇādya jātā svayamanucetanasaṃvidaṃ vicārya |
svamananakalanānusāra ekastviha hi guruḥ paramo na rāghavānyaḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: